Occurrences

Ṛgveda
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Bodhicaryāvatāra
Divyāvadāna
Tantrāloka

Ṛgveda
ṚV, 1, 171, 5.1 yena mānāsaś citayanta usrā vyuṣṭiṣu śavasā śaśvatīnām /
ṚV, 1, 182, 8.1 tad vāṃ narā nāsatyāv anu ṣyād yad vām mānāsa ucatham avocan /
Carakasaṃhitā
Ca, Vim., 3, 21.2 ye 'tipravṛddhalobhakrodhamohamānās te durbalān avamatyātmasvajanaparopaghātāya śastreṇa parasparam abhikrāmanti parān vābhikrāmanti parair vābhikrāmyante //
Ca, Vim., 8, 119.4 tatra pravarasattvāḥ sattvasārāste sāreṣūpadiṣṭāḥ svalpaśarīrā hyapi te nijāgantunimittāsu mahatīṣvapi pīḍāsvavyathā dṛśyante sattvaguṇavaiśeṣyāt madhyasattvāstvaparānātmanyupanidhāya saṃstambhayantyātmanātmānaṃ parairvāpi saṃstabhyante hīnasattvāstu nātmanā nāpi paraiḥ sattvabalaṃ prati śakyante upastambhayituṃ mahāśarīrā hyapi te svalpānāmapi vedanānāmasahā dṛśyante saṃnihitabhayaśokalobhamohamānā raudrabhairavadviṣṭabībhatsavikṛtasaṃkathāsvapi ca paśupuruṣamāṃsaśoṇitāni cāvekṣya viṣādavaivarṇyamūrcchonmādabhramaprapatanānām anyatamam āpnuvantyathavā maraṇamiti //
Mahābhārata
MBh, 13, 123, 2.1 rūpamānavayomānaśrīmānāścāpyasaṃśayam /
MBh, 14, 93, 13.2 tyaktamānā jitakrodhā dharmajñā dvijasattamāḥ //
Rāmāyaṇa
Rām, Yu, 44, 32.1 te muktakeśāḥ saṃbhrāntā bhagnamānāḥ parājitāḥ /
Rām, Utt, 29, 34.2 sa gṛhīto mayā śakro bhagnamānāḥ surāḥ kṛtāḥ //
Bodhicaryāvatāra
BoCA, 10, 30.2 prāpnuvantu ca tāṃ nīcā hatamānā bhavantu ca //
Divyāvadāna
Divyāv, 19, 124.1 nirgranthā nipātamadamānā na ca prabhāvāḥ saṃvṛttāḥ //
Tantrāloka
TĀ, 3, 241.1 avidanto magnasaṃvinmānāstvahṛdayā iti /
TĀ, 17, 107.2 saṃkalpādhyavasāmānāḥ prakāśo raktisaṃsthitī //