Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 42, 3.6 na te kratuśatair lokāḥ prāpyante divi mānada tapobhir vividhair vāpi yāṃllokān putriṇo gatāḥ //
MBh, 1, 57, 12.1 sarve varṇāḥ svadharmasthāḥ sadā cediṣu mānada /
MBh, 1, 93, 24.1 yāvad asyāḥ payaḥ pītvā sā sakhī mama mānada /
MBh, 1, 98, 23.1 saṃtānārthaṃ mahābhāga bhāryāsu mama mānada /
MBh, 1, 126, 14.1 svāgataṃ te mahābāho diṣṭyā prāpto 'si mānada /
MBh, 3, 7, 16.2 niyogād rājasiṃhasya gantum arhasi mānada //
MBh, 3, 41, 6.1 na tvayā sadṛśaḥ kaścit pumān martyeṣu mānada /
MBh, 3, 53, 4.1 yadi ced bhajamānāṃ māṃ pratyākhyāsyasi mānada /
MBh, 3, 58, 34.1 vidarbharājas tatra tvāṃ pūjayiṣyati mānada /
MBh, 3, 60, 24.2 kaḥ śramaṃ rājaśārdūla nāśayiṣyati mānada //
MBh, 3, 168, 9.2 mumucur dānavā māyām agniṃ vāyuṃ ca mānada //
MBh, 4, 7, 6.2 na sūdatāṃ mānada śraddadhāmi te sahasranetrapratimo hi dṛśyase /
MBh, 4, 63, 33.2 kiṃ te dyūtena rājendra bahudoṣeṇa mānada /
MBh, 5, 39, 24.1 suvṛtto bhava rājendra pāṇḍavān prati mānada /
MBh, 5, 184, 14.1 enasā ca na yogaṃ tvaṃ prāpsyase jātu mānada /
MBh, 7, 50, 15.1 api pāñcālarājasya virāṭasya ca mānada /
MBh, 7, 50, 65.2 saṃgrāme 'bhimukhā mṛtyuṃ prāpnuyāmeti mānada //
MBh, 7, 50, 69.1 etāṃstvaṃ vacasā sāmnā samāśvāsaya mānada /
MBh, 7, 77, 12.1 bahūni sunṛśaṃsāni kṛtānyetena mānada /
MBh, 7, 87, 6.1 tasyāhaṃ padavīṃ yāsye saṃdeśāt tava mānada /
MBh, 7, 102, 30.1 na hyasādhyam akāryaṃ vā vidyate mama mānada /
MBh, 7, 105, 5.2 kathaṃ sātyakibhīmābhyāṃ vyatikrānto 'si mānada //
MBh, 7, 105, 9.2 yad gataṃ gatam eveha śeṣaṃ cintaya mānada //
MBh, 7, 120, 14.1 anarjunāyāṃ ca bhuvi muhūrtam api mānada /
MBh, 7, 120, 16.1 daivenopahataḥ pārtho viparītaśca mānada /
MBh, 7, 120, 21.2 śaṅke jayadrathaṃ pārtho naiva prāpsyati mānada //
MBh, 7, 120, 25.1 sthātavyam iti tiṣṭhāmi raṇe samprati mānada /
MBh, 7, 124, 25.2 acirāt tasya naśyanti yeṣāṃ kruddho 'si mānada //
MBh, 7, 133, 9.1 tasmin hate maheṣvāse bhrātarastasya mānada /
MBh, 7, 134, 6.2 aśvatthāman prasīdasva kṣantum arhasi mānada /
MBh, 7, 134, 66.1 ayuktam iva paśyāmi tiṣṭhatsvasmāsu mānada /
MBh, 7, 147, 5.2 āvāṃ pāṇḍusutān saṃkhye jeṣyāva iti mānadau //
MBh, 7, 149, 4.2 rakṣa karṇaṃ raṇe yatto vṛtaḥ sainyena mānada //
MBh, 7, 150, 95.1 aśakyaṃ kartum anyena sarvabhūteṣu mānada /
MBh, 7, 158, 57.2 diṣṭyā rakṣo hataṃ yuddhe sūtaputreṇa mānada //
MBh, 7, 172, 84.2 ījivāṃstvaṃ japair homair upahāraiśca mānada //
MBh, 8, 23, 45.1 śalyabhūtaś ca śatrūṇāṃ yasmāt tvaṃ bhuvi mānada /
MBh, 8, 29, 23.1 mitraṃ mider nandateḥ prīyater vā saṃtrāyater mānada modater vā /
MBh, 8, 43, 35.2 abhibhāṣati rādheyaḥ sarvasainyāni mānadaḥ //
MBh, 8, 50, 7.2 vipulāṃ prītim ādhatsva dharmaputrasya mānada //
MBh, 8, 51, 62.1 sthirā buddhir narendrasya dhārtarāṣṭrasya mānada /
MBh, 9, 6, 18.2 abhiṣikte tadā śalye tava sainyeṣu mānada /
MBh, 9, 23, 38.1 yāvat prāṇā dhamiṣyanti dhārtarāṣṭrasya mānada /
MBh, 9, 26, 13.2 dhṛtarāṣṭrasutāḥ sarve hatā bhīmena mānada /
MBh, 9, 38, 20.1 te śrutvā vacanaṃ tasya tatastīrthasya mānada /
MBh, 10, 4, 6.1 viśrāntaśca vinidraśca svasthacittaśca mānada /
MBh, 12, 46, 25.2 tathā tannātra saṃdeho vidyate mama mānada //
MBh, 12, 124, 4.2 purā duryodhaneneha dhṛtarāṣṭrāya mānada /
MBh, 12, 124, 13.2 amitrāṇāṃ sumahatīm anuśocāmi mānada //
MBh, 12, 125, 23.2 etad icchāma vijñātuṃ kutaḥ prāpto 'si mānada /
MBh, 12, 175, 25.2 durgamatvād anantatvād iti me viddhi mānada //
MBh, 12, 250, 19.1 tasthau padmāni ṣaṭ caiva pañca dve caiva mānada /
MBh, 12, 275, 5.2 bhūtaṃ bhavyaṃ bhaviṣyacca sarvaṃ sattveṣu mānada /
MBh, 12, 296, 14.2 tattvasaṃśrayaṇād etat tattvavanna ca mānada /
MBh, 13, 78, 4.2 pradātāraśca golokān gaccheyur iti mānada //
MBh, 13, 81, 18.2 avajñātā bhaviṣyāmi sarvalokeṣu mānadāḥ /
MBh, 13, 144, 4.1 sadā dvijātīn sampūjya kiṃ phalaṃ tatra mānada /
MBh, 13, 145, 26.3 jahi daityān saha purair lokāṃstrāyasva mānada //
MBh, 14, 88, 16.1 ityetad vacanād rājā vijñāpyo mama mānada /