Occurrences

Mahābhārata
Rāmāyaṇa
Amaruśataka
Kūrmapurāṇa
Matsyapurāṇa
Bhāgavatapurāṇa
Gītagovinda
Rājanighaṇṭu
Skandapurāṇa
Gokarṇapurāṇasāraḥ
Rasikasaṃjīvanī
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Mahābhārata
MBh, 1, 42, 3.6 na te kratuśatair lokāḥ prāpyante divi mānada tapobhir vividhair vāpi yāṃllokān putriṇo gatāḥ //
MBh, 1, 57, 12.1 sarve varṇāḥ svadharmasthāḥ sadā cediṣu mānada /
MBh, 1, 93, 24.1 yāvad asyāḥ payaḥ pītvā sā sakhī mama mānada /
MBh, 1, 98, 23.1 saṃtānārthaṃ mahābhāga bhāryāsu mama mānada /
MBh, 1, 126, 14.1 svāgataṃ te mahābāho diṣṭyā prāpto 'si mānada /
MBh, 3, 7, 16.2 niyogād rājasiṃhasya gantum arhasi mānada //
MBh, 3, 41, 6.1 na tvayā sadṛśaḥ kaścit pumān martyeṣu mānada /
MBh, 3, 53, 4.1 yadi ced bhajamānāṃ māṃ pratyākhyāsyasi mānada /
MBh, 3, 58, 34.1 vidarbharājas tatra tvāṃ pūjayiṣyati mānada /
MBh, 3, 60, 24.2 kaḥ śramaṃ rājaśārdūla nāśayiṣyati mānada //
MBh, 3, 168, 9.2 mumucur dānavā māyām agniṃ vāyuṃ ca mānada //
MBh, 4, 7, 6.2 na sūdatāṃ mānada śraddadhāmi te sahasranetrapratimo hi dṛśyase /
MBh, 4, 63, 33.2 kiṃ te dyūtena rājendra bahudoṣeṇa mānada /
MBh, 5, 39, 24.1 suvṛtto bhava rājendra pāṇḍavān prati mānada /
MBh, 5, 184, 14.1 enasā ca na yogaṃ tvaṃ prāpsyase jātu mānada /
MBh, 7, 50, 15.1 api pāñcālarājasya virāṭasya ca mānada /
MBh, 7, 50, 65.2 saṃgrāme 'bhimukhā mṛtyuṃ prāpnuyāmeti mānada //
MBh, 7, 50, 69.1 etāṃstvaṃ vacasā sāmnā samāśvāsaya mānada /
MBh, 7, 77, 12.1 bahūni sunṛśaṃsāni kṛtānyetena mānada /
MBh, 7, 87, 6.1 tasyāhaṃ padavīṃ yāsye saṃdeśāt tava mānada /
MBh, 7, 102, 30.1 na hyasādhyam akāryaṃ vā vidyate mama mānada /
MBh, 7, 105, 5.2 kathaṃ sātyakibhīmābhyāṃ vyatikrānto 'si mānada //
MBh, 7, 105, 9.2 yad gataṃ gatam eveha śeṣaṃ cintaya mānada //
MBh, 7, 120, 14.1 anarjunāyāṃ ca bhuvi muhūrtam api mānada /
MBh, 7, 120, 16.1 daivenopahataḥ pārtho viparītaśca mānada /
MBh, 7, 120, 21.2 śaṅke jayadrathaṃ pārtho naiva prāpsyati mānada //
MBh, 7, 120, 25.1 sthātavyam iti tiṣṭhāmi raṇe samprati mānada /
MBh, 7, 124, 25.2 acirāt tasya naśyanti yeṣāṃ kruddho 'si mānada //
MBh, 7, 133, 9.1 tasmin hate maheṣvāse bhrātarastasya mānada /
MBh, 7, 134, 6.2 aśvatthāman prasīdasva kṣantum arhasi mānada /
MBh, 7, 134, 66.1 ayuktam iva paśyāmi tiṣṭhatsvasmāsu mānada /
MBh, 7, 147, 5.2 āvāṃ pāṇḍusutān saṃkhye jeṣyāva iti mānadau //
MBh, 7, 149, 4.2 rakṣa karṇaṃ raṇe yatto vṛtaḥ sainyena mānada //
MBh, 7, 150, 95.1 aśakyaṃ kartum anyena sarvabhūteṣu mānada /
MBh, 7, 158, 57.2 diṣṭyā rakṣo hataṃ yuddhe sūtaputreṇa mānada //
MBh, 7, 172, 84.2 ījivāṃstvaṃ japair homair upahāraiśca mānada //
MBh, 8, 23, 45.1 śalyabhūtaś ca śatrūṇāṃ yasmāt tvaṃ bhuvi mānada /
MBh, 8, 29, 23.1 mitraṃ mider nandateḥ prīyater vā saṃtrāyater mānada modater vā /
MBh, 8, 43, 35.2 abhibhāṣati rādheyaḥ sarvasainyāni mānadaḥ //
MBh, 8, 50, 7.2 vipulāṃ prītim ādhatsva dharmaputrasya mānada //
MBh, 8, 51, 62.1 sthirā buddhir narendrasya dhārtarāṣṭrasya mānada /
MBh, 9, 6, 18.2 abhiṣikte tadā śalye tava sainyeṣu mānada /
MBh, 9, 23, 38.1 yāvat prāṇā dhamiṣyanti dhārtarāṣṭrasya mānada /
MBh, 9, 26, 13.2 dhṛtarāṣṭrasutāḥ sarve hatā bhīmena mānada /
MBh, 9, 38, 20.1 te śrutvā vacanaṃ tasya tatastīrthasya mānada /
MBh, 10, 4, 6.1 viśrāntaśca vinidraśca svasthacittaśca mānada /
MBh, 12, 46, 25.2 tathā tannātra saṃdeho vidyate mama mānada //
MBh, 12, 124, 4.2 purā duryodhaneneha dhṛtarāṣṭrāya mānada /
MBh, 12, 124, 13.2 amitrāṇāṃ sumahatīm anuśocāmi mānada //
MBh, 12, 125, 23.2 etad icchāma vijñātuṃ kutaḥ prāpto 'si mānada /
MBh, 12, 175, 25.2 durgamatvād anantatvād iti me viddhi mānada //
MBh, 12, 250, 19.1 tasthau padmāni ṣaṭ caiva pañca dve caiva mānada /
MBh, 12, 275, 5.2 bhūtaṃ bhavyaṃ bhaviṣyacca sarvaṃ sattveṣu mānada /
MBh, 12, 296, 14.2 tattvasaṃśrayaṇād etat tattvavanna ca mānada /
MBh, 13, 78, 4.2 pradātāraśca golokān gaccheyur iti mānada //
MBh, 13, 81, 18.2 avajñātā bhaviṣyāmi sarvalokeṣu mānadāḥ /
MBh, 13, 144, 4.1 sadā dvijātīn sampūjya kiṃ phalaṃ tatra mānada /
MBh, 13, 145, 26.3 jahi daityān saha purair lokāṃstrāyasva mānada //
MBh, 14, 88, 16.1 ityetad vacanād rājā vijñāpyo mama mānada /
Rāmāyaṇa
Rām, Bā, 47, 20.3 ātmānaṃ māṃ ca deveśa sarvadā rakṣa mānadaḥ //
Rām, Ay, 24, 11.2 anyasyāpi janasyeha kiṃ punar mama mānada //
Rām, Ay, 31, 21.1 anujānīhi sarvān naḥ śokam utsṛjya mānada /
Rām, Ay, 90, 22.1 adyemaṃ saṃyataṃ krodham asatkāraṃ ca mānada /
Rām, Ay, 97, 10.1 tadānupūrvyā yuktaṃ ca yuktaṃ cātmani mānada /
Rām, Ār, 11, 33.1 tad dhanus tau ca tūṇīrau śaraṃ khaḍgaṃ ca mānada /
Rām, Ār, 45, 9.1 iti bruvāṇāṃ kaikeyīṃ śvaśuro me sa mānadaḥ /
Rām, Ki, 12, 2.1 sa gṛhītvā dhanur ghoraṃ śaram ekaṃ ca mānadaḥ /
Rām, Ki, 23, 7.2 mām anāthāṃ vihāyaikāṃ gatas tvam asi mānada //
Rām, Ki, 23, 23.2 abhivādaya rājānaṃ pitaraṃ putra mānadam //
Rām, Ki, 23, 29.1 rājaśrīr na jahāti tvāṃ gatāsum api mānada /
Rām, Ki, 24, 33.2 prahṛṣṭam iva te vaktraṃ gatāsor api mānada /
Rām, Yu, 13, 8.2 rājānaṃ rakṣasāṃ kṣipraṃ prasanne mayi mānada //
Rām, Yu, 104, 10.1 sahasaṃvṛddhabhāvācca saṃsargeṇa ca mānada /
Rām, Utt, 4, 11.2 ābhāṣya vācā yatnena rakṣadhvam iti mānadaḥ //
Rām, Utt, 25, 41.2 bhartāraṃ na mamehādya hantum arhasi mānada //
Rām, Utt, 26, 39.1 evaṃ tvam aparādhaṃ me kṣantum arhasi mānada /
Amaruśataka
AmaruŚ, 1, 36.2 mā mā mānada māti māmalamiti kṣāmākṣarollāpinī suptā kiṃ nu mṛtā nu kiṃ manasi me līnā vilīnā nu kim //
Kūrmapurāṇa
KūPur, 1, 36, 4.1 yāvanti romakūpāṇi tasya gātreṣu mānada /
Matsyapurāṇa
MPur, 4, 13.2 na māmakāraṇe śaptuṃ tvamihārhasi mānada //
MPur, 48, 60.2 saṃtānārthaṃ mahābhāgabhāryāyāṃ mama mānada /
MPur, 129, 2.3 devenaikeṣuṇā dagdhaṃ tathā no vada mānada //
MPur, 134, 23.2 yāsyase saha putreṇa dānavaiḥ saha mānada //
MPur, 146, 14.2 guhajanma tu kārtsnyena asmākaṃ brūhi mānada //
Bhāgavatapurāṇa
BhāgPur, 3, 11, 10.2 pakṣaḥ pañcadaśāhāni śuklaḥ kṛṣṇaś ca mānada //
BhāgPur, 3, 23, 6.2 tuṣṭo 'ham adya tava mānavi mānadāyāḥ śuśrūṣayā paramayā parayā ca bhaktyā /
BhāgPur, 3, 23, 28.2 dukūle nirmale nūtane dadur asyai ca mānadāḥ //
BhāgPur, 3, 24, 12.3 yan me saṃjagṛhe vākyaṃ bhavān mānada mānayan //
BhāgPur, 4, 16, 16.2 śaraṇyaḥ sarvabhūtānāṃ mānado dīnavatsalaḥ //
BhāgPur, 4, 25, 35.1 ete sakhāyaḥ sakhyo me narā nāryaśca mānada /
BhāgPur, 11, 11, 30.2 amānī mānadaḥ kalyo maitraḥ kāruṇikaḥ kaviḥ //
Gītagovinda
GītGov, 12, 30.1 mama rucire cikure kuru mānada mānasajadhvajacāmare /
Rājanighaṇṭu
RājNigh, Rogādivarga, 34.1 utsāhī dvijadevabheṣajabhiṣagbhakto'pi pathye rato dhīro dharmaparāyaṇaḥ priyavacā mānī mṛdurmānadaḥ /
Skandapurāṇa
SkPur, 6, 8.1 tuṣṭo 'smi tava dānena yuktenānena mānada /
Gokarṇapurāṇasāraḥ
GokPurS, 6, 69.1 sarasād rasanād evaṃ jātāsi mama mānade /
Rasikasaṃjīvanī
RSaṃjīv zu AmaruŚ, 36.2, 7.0 mā mā mānada mānakhaṇḍana mā atiśayena //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 27, 10.1 svakaṃ karma kariṣyāmo bhartāraṃ prati mānada /
SkPur (Rkh), Revākhaṇḍa, 29, 13.1 parākeṇānayatkālaṃ kṛcchreṇāpi ca mānada /
SkPur (Rkh), Revākhaṇḍa, 54, 21.3 putraśokābhibhūtena duḥkhataptena mānada //
SkPur (Rkh), Revākhaṇḍa, 108, 18.1 yathā bhavāmi na cirāttathā bhavatu mānade /
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 32.2 amāno mānado mānyo mahimāvān mahābalaḥ //