Occurrences

Chāndogyopaniṣad
Kaṭhopaniṣad
Arthaśāstra
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Narmamālā
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rājanighaṇṭu
Skandapurāṇa
Spandakārikānirṇaya
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Śivasūtravārtika
Śukasaptati
Bhāvaprakāśa
Haribhaktivilāsa
Haṃsadūta
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Chāndogyopaniṣad
ChU, 6, 1, 2.1 sa ha dvādaśavarṣa upetya caturviṃśativarṣaḥ sarvān vedān adhītya mahāmanā anūcānamānī stabdha eyāya /
ChU, 6, 1, 3.1 śvetaketo yan nu somyedaṃ mahāmanā anūcānamānī stabdho 'si /
Kaṭhopaniṣad
KaṭhUp, 2, 6.2 ayaṃ loko nāsti para iti mānī punaḥ punar vaśam āpadyate me //
Arthaśāstra
ArthaŚ, 1, 13, 22.1 kruddhalubdhabhītamāninastu pareṣāṃ kṛtyāḥ //
ArthaŚ, 1, 14, 5.1 ātmasaṃbhāvitaḥ mānakāmaḥ śatrupūjāmarṣitaḥ nīcair upahitaḥ tīkṣṇaḥ sāhasikaḥ bhogenāsaṃtuṣṭaḥ iti mānivargaḥ //
ArthaŚ, 1, 14, 10.1 yathā caṇḍālodapānaścaṇḍālānām evopabhogyo nānyeṣām evam ayaṃ rājā nīco nīcānām evopabhogyo na tvadvidhānām āryāṇām asau rājā puruṣaviśeṣajñaḥ tatra gamyatām iti mānivargam upajāpayet //
Aṣṭādhyāyī
Aṣṭādhyāyī, 6, 3, 36.0 kyaṅmāninoś ca //
Aṣṭādhyāyī, 6, 3, 40.0 svāṅgācceto 'mānini //
Buddhacarita
BCar, 4, 52.2 na tu cintayato 'cintyaṃ janasya prājñamāninaḥ //
Carakasaṃhitā
Ca, Sū., 1, 129.2 yo bheṣajam avijñāya prājñamānī prayacchati //
Ca, Sū., 9, 17.2 bhiṣaṅmānī nihantyāśu śatānyaniyatāyuṣām //
Ca, Sū., 16, 4.1 yaṃ vaidyamānī tvabudho virecayati mānavam /
Ca, Sū., 30, 78.2 hanyāt praśnāṣṭakenādāvitarāṃs tvāptamāninaḥ //
Ca, Vim., 3, 45.2 tadyathā anapavādapratīkārasyādhanasyāparicārakasya vaidyamāninaścaṇḍasyāsūyakasya tīvrādharmārucer atikṣīṇabalamāṃsaśoṇitasyāsādhyarogopahatasya mumūrṣuliṅgānvitasya ceti /
Lalitavistara
LalVis, 12, 74.5 tadanantaraṃ devadattaḥ kumāro garvitaśca mānī ca balavāneva tabdhaḥ śākyamānena ca tabdho bodhisattvena sārdhaṃ vispardhamānaḥ sarvāvantaṃ raṅgamaṇḍalaṃ pradakṣiṇīkṛtya vikrīḍamāno bodhisattvamabhipatati sma /
Mahābhārata
MBh, 1, 33, 12.1 apare tvabruvan nāgāstatra paṇḍitamāninaḥ /
MBh, 1, 36, 26.1 kva te puruṣamānitvaṃ kva te vācastathāvidhāḥ /
MBh, 1, 104, 9.36 dāsyate sa hi viprebhyo mānī caiva bhaviṣyati /
MBh, 1, 136, 7.5 pāpā ca pañcaputrā sā pṛthāyāḥ sakhimāninī //
MBh, 1, 158, 12.2 ahaṃ hi mānī cerṣyuśca kuberasya priyaḥ sakhā //
MBh, 1, 178, 17.33 mānī dṛḍhāstraḥ sampannaḥ sarvaiśca nṛpalakṣaṇaiḥ /
MBh, 2, 36, 5.2 mānināṃ balināṃ rājñāṃ madhye saṃdarśite pade //
MBh, 2, 38, 21.1 anyakāmā hi dharmajña kanyakā prājñamāninā /
MBh, 2, 38, 23.1 dārayor yasya cānyena miṣataḥ prājñamāninaḥ /
MBh, 2, 66, 5.2 mithaḥ saṃgamya sahitāḥ pāṇḍavān prati māninaḥ //
MBh, 2, 68, 25.1 etat samīkṣyātmani cāvamānaṃ niyamya manyuṃ balavān sa mānī /
MBh, 3, 11, 22.1 satyavrataparāḥ sarve sarve puruṣamāninaḥ /
MBh, 3, 19, 21.1 śūraṃ saṃbhāvitaṃ santaṃ nityaṃ puruṣamāninam /
MBh, 3, 134, 2.1 na me 'dya vakṣyasyativādimānin glahaṃ prapannaḥ saritām ivāgamaḥ /
MBh, 3, 157, 26.2 manasvī balavān dṛpto mānī śūraś ca pāṇḍavaḥ //
MBh, 3, 176, 37.2 madbāhubalasaṃstabdhau nityaṃ puruṣamāninau //
MBh, 3, 188, 15.1 satyaṃ saṃkṣepsyate loke naraiḥ paṇḍitamānibhiḥ /
MBh, 3, 188, 32.2 parasparavadhodyuktā mūrkhāḥ paṇḍitamāninaḥ /
MBh, 3, 188, 38.1 satyaṃ saṃkṣipyate loke naraiḥ paṇḍitamānibhiḥ /
MBh, 3, 199, 32.2 gurūṃścaiva vinindanti mūḍhāḥ paṇḍitamāninaḥ //
MBh, 3, 203, 6.2 vivitsamāno viprarṣe stabdho mānī sa rājasaḥ //
MBh, 3, 238, 20.1 śatrubhiś cāvahasito mānī pauruṣavarjitaḥ /
MBh, 3, 267, 25.1 tatrānye vyāharanti sma vānarāḥ paṭumāninaḥ /
MBh, 4, 15, 15.3 teṣāṃ māṃ māninīṃ bhāryāṃ sūtaputraḥ padāvadhīt //
MBh, 4, 15, 16.2 teṣāṃ māṃ māninīṃ bhāryāṃ sūtaputraḥ padāvadhīt //
MBh, 4, 15, 17.2 teṣāṃ māṃ māninīṃ bhāryāṃ sūtaputraḥ padāvadhīt //
MBh, 4, 15, 18.2 teṣāṃ māṃ māninīṃ bhāryāṃ sūtaputraḥ padāvadhīt //
MBh, 4, 15, 19.2 teṣāṃ māṃ māninīṃ bhāryāṃ sūtaputraḥ padāvadhīt //
MBh, 4, 25, 16.1 vyālair vāpi mahāraṇye bhakṣitāḥ śūramāninaḥ /
MBh, 4, 33, 9.1 dṛṣṭvā bhūmiṃjayaṃ nāma putraṃ matsyasya māninam /
MBh, 5, 33, 17.1 krodho harṣaśca darpaśca hrīstambho mānyamānitā /
MBh, 5, 36, 6.2 na cātimānī na ca hīnavṛtto rūkṣāṃ vācaṃ ruśatīṃ varjayīta //
MBh, 5, 37, 32.1 kadaryam ākrośakam aśrutaṃ ca varākasambhūtam amānyamāninam /
MBh, 5, 37, 33.2 vikṛṣṭarāgaṃ bahumāninaṃ cāpy etānna seveta narādhamān ṣaṭ //
MBh, 5, 39, 59.1 strīdhūrtake 'lase bhīrau caṇḍe puruṣamānini /
MBh, 5, 50, 26.1 krośato me na śṛṇvanti bālāḥ paṇḍitamāninaḥ /
MBh, 5, 56, 3.2 mahārathau samākhyātāvubhau puruṣamāninau //
MBh, 5, 56, 16.1 aśakyāścaiva ye kecit pṛthivyāṃ śūramāninaḥ /
MBh, 5, 67, 8.3 īrṣyur durātmā mānī ca śreyasāṃ vacanātigaḥ //
MBh, 5, 90, 4.1 kāmātmā prājñamānī ca mitradhruk sarvaśaṅkitaḥ /
MBh, 5, 126, 26.2 aśiṣṭavad amaryādo mānī mānyāvamānitā //
MBh, 5, 142, 30.3 yathānyāyaṃ mahātejā mānī dharmabhṛtāṃ varaḥ //
MBh, 5, 145, 10.2 kāmalobhābhibhūtasya mandasya prājñamāninaḥ //
MBh, 5, 155, 35.2 pratyākhyātaśca tenāpi sa tadā śūramāninā //
MBh, 5, 158, 7.2 śakyo 'marṣo manuṣyeṇa kartuṃ puruṣamāninā //
MBh, 5, 165, 4.2 mantrī netā ca bandhuśca mānī cātyantam ucchritaḥ //
MBh, 5, 165, 8.1 raṇe raṇe 'timānī ca vimukhaścaiva dṛśyate /
MBh, 5, 166, 17.2 nāgāyutabalo mānī tejasā na sa mānuṣaḥ //
MBh, 5, 176, 12.1 bhīṣmaḥ puruṣamānī ca jitakāśī tathaiva ca /
MBh, 5, 176, 40.1 sa hi lubdhaśca mānī ca jitakāśī ca bhārgava /
MBh, 6, 43, 17.1 māninaṃ samare dṛptaṃ kṛtavairaṃ mahāratham /
MBh, 6, 73, 53.2 bāḍham ityevam uktvā tu sarve puruṣamāninaḥ /
MBh, 7, 9, 49.1 kṣatraṃjayaḥ kṣatradevaḥ kṣatradharmā ca māninaḥ /
MBh, 7, 38, 23.2 śrutvā kṛṣṇau mayā grastaṃ saubhadram atimāninau /
MBh, 7, 39, 2.1 diṣṭyā paśyāmi saṃgrāme māninaṃ śatrum āgatam /
MBh, 7, 39, 26.1 tataḥ karṇo jayaprepsur mānī sarvadhanurbhṛtām /
MBh, 7, 44, 14.1 dṛṣṭvā rukmarathaṃ rugṇaṃ putraṃ śalyasya māninam /
MBh, 7, 63, 9.1 kvārjunaḥ kva ca govindaḥ kva ca mānī vṛkodaraḥ /
MBh, 7, 73, 10.2 ācāryaṃ rājaputrāṇāṃ satataṃ śūramāninam //
MBh, 7, 106, 54.2 tathā puruṣamānī sa pratyapāyād rathāntaram //
MBh, 7, 131, 6.2 anatītām imāṃ rātriṃ yadi tvāṃ vīramāninam //
MBh, 7, 131, 36.1 tatraiko 'strabalaślāghī drauṇir mānī na vivyathe /
MBh, 7, 131, 67.1 niśāmya nihatāṃ māyāṃ drauṇinā raṇamāninā /
MBh, 7, 131, 129.1 jaghāna sa pṛṣadhraṃ ca candradevaṃ ca māninam /
MBh, 7, 135, 8.2 sarvātiśaṅkī mānī ca tato 'smān atiśaṅkase //
MBh, 7, 135, 26.2 mānī drauṇir asaṃbhrānto bāṇapāṇir abhāṣata //
MBh, 7, 141, 36.2 rākṣasendraḥ subalavān drauṇinā raṇamāninā //
MBh, 7, 150, 38.1 tatraiko 'strabalaślāghī karṇo mānī na vivyathe /
MBh, 7, 157, 17.2 virodhī ca kumantrī ca prājñamānī mamātmajaḥ /
MBh, 8, 4, 32.2 gadayā bhīmasenena nihatau śūramāninau //
MBh, 8, 4, 102.1 kaitavyānām adhipaḥ śūramānī raṇe raṇe śatruhā rājaputraḥ /
MBh, 8, 4, 103.2 vyavasthitā ye tu sainye narāgryāḥ prahāriṇo māninaḥ satyasaṃdhāḥ //
MBh, 8, 14, 53.1 apare tatra tatraiva paridhāvanti māninaḥ /
MBh, 8, 22, 5.3 dīnasvarā dūyamānā māninaḥ śatrubhir jitāḥ //
MBh, 8, 46, 33.2 sa śūramānī samare sametya kaccit tvayā nihataḥ saṃyuge 'dya //
MBh, 8, 51, 16.2 vrātyānāṃ vāṭadhānānāṃ bhojānāṃ cāpi māninām //
MBh, 9, 2, 11.1 sā kṛpā sā ca te prītiḥ sā ca rājan sumānitā /
MBh, 9, 22, 51.2 tatra tatra vyadṛśyanta puruṣāḥ śūramāninaḥ //
MBh, 9, 30, 25.1 śūramānī na śūrastvaṃ mithyā vadasi bhārata /
MBh, 9, 63, 1.3 śauṭīramānī putro me kānyabhāṣata saṃjaya //
MBh, 10, 9, 30.2 dharmajñamāninau yau tvāṃ vadhyamānam upekṣatām //
MBh, 11, 26, 2.1 yā tvaṃ putraṃ durātmānam īrṣum atyantamāninam /
MBh, 12, 1, 20.1 āśrayo dhārtarāṣṭrāṇāṃ mānī tīkṣṇaparākramaḥ /
MBh, 12, 25, 18.1 arakṣitā durvinīto mānī stabdho 'bhyasūyakaḥ /
MBh, 12, 57, 23.2 śiṣṭāñ śiṣṭābhisaṃbandhānmānino nāvamāninaḥ //
MBh, 12, 105, 32.1 īrṣyāticchedasampannā rājan puruṣamāninaḥ /
MBh, 12, 112, 49.2 sacivenopanītaṃ te viduṣā prājñamāninā //
MBh, 12, 112, 74.2 hṛtasvā mānino ye ca tyaktopāttā mahepsavaḥ //
MBh, 12, 138, 23.1 nālasāḥ prāpnuvantyarthānna klībā na ca māninaḥ /
MBh, 12, 158, 5.2 asaṃbhogī ca mānī ca tathā saṅgī vikatthanaḥ //
MBh, 12, 213, 10.1 akrodha ārjavaṃ nityaṃ nātivādo na mānitā /
MBh, 12, 261, 56.1 śāstrād apetaṃ paśyanti bahavo vyaktamāninaḥ /
MBh, 12, 267, 34.2 kṛpaṇāstvanutapyante janāḥ saṃbandhimāninaḥ //
MBh, 12, 284, 36.1 mānināṃ kulajātānāṃ nityaṃ śāstrārthacakṣuṣām /
MBh, 13, 23, 34.1 amāninaḥ sarvasahā dṛṣṭārthā vijitendriyāḥ /
MBh, 13, 37, 12.1 bhavet paṇḍitamānī yo brāhmaṇo vedanindakaḥ /
MBh, 13, 129, 12.1 amānī ca sadājihmaḥ snigdhavāṇīpradastathā /
MBh, 13, 129, 55.1 na stambhī na ca mānī yo na pramatto na vismitaḥ /
MBh, 13, 133, 17.1 apare stambhino nityaṃ māninaḥ pāpato ratāḥ /
MBh, 13, 133, 24.1 na stambhī na ca mānī yo devatādvijapūjakaḥ /
MBh, 13, 147, 5.1 pratyakṣaṃ kāraṇaṃ dṛṣṭaṃ hetukāḥ prājñamāninaḥ /
MBh, 13, 147, 5.3 tad ayuktaṃ vyavasyanti bālāḥ paṇḍitamāninaḥ //
MBh, 14, 36, 14.1 akṛte kṛtamānitvam ajñāne jñānamānitā /
MBh, 14, 36, 14.1 akṛte kṛtamānitvam ajñāne jñānamānitā /
MBh, 14, 77, 40.1 dhik taṃ duryodhanaṃ kṣudraṃ rājyalubdhaṃ ca māninam /
MBh, 17, 2, 21.3 na ca tat kṛtavān eṣa śūramānī tato 'patat //
Manusmṛti
ManuS, 8, 197.2 na taṃ nayeta sākṣyaṃ tu stenam astenamāninam //
Rāmāyaṇa
Rām, Ay, 20, 30.2 kathaṃ puruṣamānī syāt puruṣāṇāṃ mayi sthite //
Rām, Ay, 64, 9.1 ātmakāmā sadā caṇḍī krodhanā prājñamāninī /
Rām, Ay, 94, 32.2 anarthakuśalā hy ete bālāḥ paṇḍitamāninaḥ //
Rām, Ay, 101, 4.1 kulīnam akulīnaṃ vā vīraṃ puruṣamāninam /
Rām, Ār, 20, 16.1 śūramānī na śūras tvaṃ mithyāropitavikramaḥ /
Rām, Ār, 47, 13.2 kair guṇair anuraktāsi mūḍhe paṇḍitamānini //
Rām, Ār, 51, 7.2 sunṛśaṃsam adharmiṣṭhaṃ tava śauṇḍīryamāninaḥ //
Rām, Su, 2, 38.2 ghātayanti hi kāryāṇi dūtāḥ paṇḍitamāninaḥ //
Rām, Su, 28, 38.2 ghātayanti hi kāryāṇi dūtāḥ paṇḍitamāninaḥ //
Rām, Yu, 22, 15.1 alpapuṇye nivṛttārthe mūḍhe paṇḍitamānini /
Rām, Yu, 53, 5.1 viklavānām abuddhīnāṃ rājñāṃ paṇḍitamāninām /
Rām, Yu, 65, 4.1 rāvaṇasya vacaḥ śrutvā śūro mānī kharātmajaḥ /
Saundarānanda
SaundĀ, 8, 39.2 praṇateṣu bhavanti garvitāḥ pramadāstṛptatarāśca māniṣu //
SaundĀ, 9, 21.1 ato viditvā balavīryamānināṃ balānvitānāmavamarditaṃ balam /
SaundĀ, 11, 13.1 duṣkaraṃ sādhvanāryeṇa māninā caiva mārdavam /
Amarakośa
AKośa, 2, 267.2 pramadā māninī kāntā lalanā ca nitambinī //
Amaruśataka
AmaruŚ, 1, 53.1 bāle nātha vimuñca mānini ruṣaṃ roṣān mayā kiṃ kṛtaṃ khedo'smāsu na me'parādhyati bhavān sarve'parādhā mayi /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 35.1 caṇḍaṃ śokāturaṃ bhīruṃ kṛtaghnaṃ vaidyamāninam /
AHS, Śār., 3, 90.2 gauroṣṇāṅgas tāmrahastāṅghrivaktraḥ śūro mānī piṅgakeśo 'lparomā //
AHS, Utt., 4, 16.2 nirbhayaṃ māninaṃ śūraṃ krodhanaṃ vyavasāyinam //
Bhallaṭaśataka
BhallŚ, 1, 52.1 dūre kasyacid eṣa ko 'py akṛtadhīr naivāsya vetty antaraṃ mānī ko 'pi na yācate mṛgayate ko 'py alpam alpāśayaḥ /
Bodhicaryāvatāra
BoCA, 7, 56.1 ye sattvā mānavijitā varākāste na māninaḥ /
BoCA, 7, 56.2 mānī śatruvaśaṃ naiti mānaśatruvaśāśca te //
BoCA, 7, 58.2 te 'pi cenmānināṃ madhye dīnāstu vada kīdṛśāḥ //
BoCA, 7, 59.1 te mānino vijayinaśca ta eva śūrā ye mānaśatruvijayāya vahanti mānam /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 700.2 rakṣantyā gurumāninyā carite caritaṃ mayā //
BKŚS, 19, 6.1 mamāsīd iyam evātra sadoṣā kulamāninī /
BKŚS, 24, 56.2 maraṇābhyadhikakleśo mānabhaṅgo hi māninām //
Daśakumāracarita
DKCar, 1, 1, 25.1 mānī mānasāraḥ svasainikāyuṣmattāntarāye samparāye bhavataḥ parājayamanubhūya vailakṣyalakṣyahṛdayo vītadayo mahākālanivāsinaṃ kālīvilāsinamanaśvaraṃ maheśvaraṃ samārādhya tapaḥprabhāvasaṃtuṣṭād asmād ekavīrārātighnīṃ bhayadāṃ gadāṃ labdhvātmānam apratibhaṭaṃ manyamāno mahābhimāno bhavantam abhiyoktum udyuṅkte /
DKCar, 1, 3, 9.5 pūrvameva kṛtaraṇaniścayo mānī mānapālaḥ saṃnaddhayodho yuddhakāmo bhūtvā niḥśaṅkaṃ niragāt /
DKCar, 2, 2, 295.1 athottaredyurāgatya dṛptataraḥ subhagamānī sundaraṃmanyaḥ pitur atyayād acirādhiṣṭhitādhikāras tāruṇyamadād anatipakvaḥ kāntako nāma nāgarikaḥ kiṃcid iva bhartsayitvā māṃ samabhyadhatta na ceddhanamitrasyājinaratnaṃ pratiprayacchasi na cedvā nāgarikebhyaścoritakāni pratyarpayasi drakṣyasi pāramaṣṭādaśānāṃ kāraṇānām ante ca mṛtyumukham iti mayā tu smayamānenābhihitam saumya yadyapi dadyām ā janmano muṣitaṃ dhanaṃ na tvarthapatidārāpahāriṇaḥ śatrorme mitramukhasya dhanamitrasya carmaratnapratyāśāṃ pūrayeyam //
Divyāvadāna
Divyāv, 12, 2.1 tena khalu samayena rājagṛhe nagare ṣaṭ pūrṇādyāḥ śāstāro 'sarvajñāḥ sarvajñamāninaḥ prativasanti sma //
Kirātārjunīya
Kir, 1, 41.2 parair aparyāsitavīryasampadāṃ parābhavo 'py utsava eva māninām //
Kir, 2, 20.2 abhibhūtibhayād asūn ataḥ sukham ujhanti na dhāma māninaḥ //
Kir, 8, 44.1 śriyā hasadbhiḥ kalamāni sasmitair alaṃkṛtāmbuḥ pratimāgatair mukhaiḥ /
Kir, 9, 40.1 kiṃ gatena na hi yuktam upaituṃ kaḥ priye subhagamānini mānaḥ /
Kir, 13, 47.2 kīrtitāni hasite 'pi tāni yaṃ vrīḍayanti caritāni māninam //
Kir, 14, 13.2 prahīyatām atra nṛpeṇa mānitā na mānitā cāsti bhavanti ca śriyaḥ //
Kir, 14, 13.2 prahīyatām atra nṛpeṇa mānitā na mānitā cāsti bhavanti ca śriyaḥ //
Kumārasaṃbhava
KumSaṃ, 5, 53.1 iyaṃ mahendraprabhṛtīn adhiśriyaś caturdigīśān avamatya māninī /
KumSaṃ, 8, 52.2 seyam astam udayaṃ ca sevate tena mānini mamātra gauravam //
Kāmasūtra
KāSū, 5, 1, 16.20 bahumāninī nyūnabhartṛkā /
KāSū, 6, 1, 3.2 saṃgharṣavān saṃtatāyaḥ subhagamānī ślāghanakaḥ ṣaṇḍakaśca puṃśabdārthī /
KāSū, 6, 6, 10.1 kadaryasya subhagamāninaḥ kṛtaghnasya vātisaṃdhānaśīlasya svair api vyayaistathārādhanam ante niṣphalaṃ so 'nartho niranubandhaḥ //
Liṅgapurāṇa
LiPur, 1, 86, 35.1 na bhāvayantyatītāni hyajñāne jñānamāninaḥ /
LiPur, 1, 98, 130.1 mānī mānyo mahākālaḥ sadbhūtiḥ satparāyaṇaḥ /
Matsyapurāṇa
MPur, 103, 6.1 rājāno nihatāḥ sarve ye cānye śūramāninaḥ /
MPur, 153, 143.0 iti pragāḍhasaṃkaṭe surāsure susaṃgare bhayaṃ samujhya durjayā bhaṭāḥ sphuṭanti māninaḥ //
Nāṭyaśāstra
NāṭŚ, 1, 110.1 klībānāṃ dhārṣṭyajananamutsāhaḥ śūramāninām /
Suśrutasaṃhitā
Su, Cik., 2, 96.1 upasargair nipātaiś ca tattu paṇḍitamāninaḥ /
Tantrākhyāyikā
TAkhy, 2, 180.2 mūrtaṃ lāghavam āspadaṃ ca vipadāṃ tejoharaṃ māninām arthitvaṃ hi manasvināṃ na narakāt paśyāmi vastvantaram //
Viṣṇupurāṇa
ViPur, 1, 5, 10.2 utpathagrāhiṇaś caiva te 'jñāne jñānamāninaḥ //
ViPur, 1, 9, 15.2 ato 'vamānam asmāsu māninā bhavatā kṛtam //
ViPur, 6, 8, 58.2 yasmin brahmaṇi sarvaśaktinilaye mānāni no mānināṃ niṣṭhāyai prabhavanti hanti kaluṣaṃ śrotraṃ sa yāto hariḥ //
Śatakatraya
ŚTr, 3, 24.2 dvāraṃ dvāraṃ praviṣṭo varam udaradarīpūraṇāya kṣudhārto mānī prāṇaiḥ sanātho na punar anudinaṃ tulyakulye sudīnaḥ //
Bhāgavatapurāṇa
BhāgPur, 2, 9, 29.2 aviklavaste parikarmaṇi sthito mā me samunnaddhamado 'ja māninaḥ //
BhāgPur, 3, 10, 25.2 rajo 'dhikāḥ karmaparā duḥkhe ca sukhamāninaḥ //
BhāgPur, 3, 11, 39.2 naiveśituṃ prabhur bhūmna īśvaro dhāmamāninām //
BhāgPur, 3, 17, 28.1 tvaṃ lokapālo 'dhipatir bṛhacchravā vīryāpaho durmadavīramāninām /
BhāgPur, 3, 29, 23.1 dviṣataḥ parakāye māṃ mānino bhinnadarśinaḥ /
BhāgPur, 4, 2, 13.1 luptakriyāyāśucaye mānine bhinnasetave /
BhāgPur, 4, 3, 22.2 prājñaiḥ parasmai puruṣāya cetasā guhāśayāyaiva na dehamānine //
BhāgPur, 4, 14, 23.2 bāliśā bata yūyaṃ vā adharme dharmamāninaḥ /
BhāgPur, 4, 14, 30.1 iti te 'satkṛtāstena dvijāḥ paṇḍitamāninā /
BhāgPur, 10, 2, 22.2 dehe mṛte taṃ manujāḥ śapanti gantā tamo 'ndhaṃ tanumānino dhruvam //
BhāgPur, 10, 2, 32.1 ye 'nye 'ravindākṣa vimuktamāninastvayyastabhāvādaviśuddhabuddhayaḥ /
BhāgPur, 11, 5, 6.1 karmaṇy akovidāḥ stabdhā mūrkhāḥ paṇḍitamāninaḥ /
BhāgPur, 11, 5, 7.2 dāmbhikā māninaḥ pāpā vihasanty acyutapriyān //
BhāgPur, 11, 5, 17.1 eta ātmahano 'śāntā ajñāne jñānamāninaḥ /
BhāgPur, 11, 21, 34.2 mānināṃ cātilubdhānāṃ madvārttāpi na rocate //
Bhāratamañjarī
BhāMañj, 1, 316.2 ko yāti yācakādanyo dainyād vibhraṣṭamānitām //
BhāMañj, 1, 402.2 vrajāmīti vrataṃ viddhi mama mānini sarvadā //
BhāMañj, 1, 464.2 tyajanti jīvitaṃ kāle maryādāṃ na tu māninaḥ //
BhāMañj, 1, 656.1 prekṣakotsāhavacanairmāninau sagarodyatau /
BhāMañj, 1, 673.2 mānī lilekha vasudhāṃ lajjāmukulitekṣaṇaḥ //
BhāMañj, 1, 711.1 te vayaṃ tava dāyādā māninaḥ pṛthivīpateḥ /
BhāMañj, 1, 872.2 droṇaḥ sarvāsu vibudhaṃ taṃ cakre mānināṃ varaḥ //
BhāMañj, 1, 908.1 evameva na gṛhṇāmi mānī tvaṃ kṣatriyo yadi /
BhāMañj, 1, 1038.1 ityuktvā rājatanayo māninaḥ pṛthivībhujaḥ /
BhāMañj, 1, 1040.2 mānino nijavadyasya bhujyate śrīḥ suhṛjjanaiḥ //
BhāMañj, 1, 1060.2 hāreṣu taptaniśvāsairglāniprāpteṣu māninām //
BhāMañj, 1, 1073.2 māninaḥ pṛthivīpālā drupadena viḍambitāḥ //
BhāMañj, 1, 1165.1 mānī ca kṛtavairaśca dṛṣṭasāraśca vikrame /
BhāMañj, 1, 1227.2 brahmasvavipralopaṃ ca na sehe mānināṃ varaḥ //
BhāMañj, 5, 25.2 parāvamardakaṭhināḥ śauryādhmātā hi māninaḥ //
BhāMañj, 5, 151.1 mūrkhaḥ sarvajñatāmānī vittahīno mahāśayaḥ /
BhāMañj, 5, 270.2 iti dattaṃ kṛpāviṣṭairbhuñjate na hi māninaḥ //
BhāMañj, 5, 462.1 pravṛttadarpā vairāktāḥ pāṇḍavā mānino bhuvi /
BhāMañj, 5, 548.1 tenāpi māninā tyaktaḥ sa jagāma nijāṃ purīm /
BhāMañj, 5, 598.2 hṛtānyeneti tāṃ mānī na jagrāha kulodgataḥ //
BhāMañj, 6, 38.1 tarasvī kṣatriyo mānī prāṇairapi yaśaḥkrayī /
BhāMañj, 6, 409.2 na sehire taṃ bhūpālā māninaḥ saṃhatā api //
BhāMañj, 6, 431.2 uvāca dhanyatāmānī pulakālaṃkṛtākṛtiḥ //
BhāMañj, 7, 393.1 parāṅmukhīkṛtāśeṣasubhaṭaḥ so 'tha māninaḥ /
BhāMañj, 7, 398.2 kṛtavairaśca mānī ca yoddhavye vidruto 'si kim //
BhāMañj, 7, 458.2 karṇo mānī samāśvasya rathena punarādravat //
BhāMañj, 8, 56.1 mānināmāttaśastrāṇāṃ tasmingograhavigrahe /
BhāMañj, 10, 10.2 prāṇarakṣāparo mānī kathaṃ jīvanna lajjase //
BhāMañj, 10, 21.2 sāvalepaṃ vacaḥ śrutvā na sahante hi māninaḥ //
BhāMañj, 10, 60.2 bhīmasenasya virathaṃ kauravasya ca māninaḥ //
BhāMañj, 10, 98.1 ityākarṇya vacastasya lajjitā iva māninaḥ /
BhāMañj, 13, 246.2 dhanyatā māninī manye vahati tvāṃ vasuṃdharā //
BhāMañj, 13, 395.2 mānī naitatkaromīti jagādābhijanojjvalaḥ //
BhāMañj, 13, 518.2 anaśvaram anākramyaṃ maryādā mānināṃ dhanam //
BhāMañj, 13, 1724.1 mūrkho vā śāstrarasiko mānī hīnakulo 'si vā /
BhāMañj, 17, 17.2 rūpamānī smareṇāpi spardhāmeṣa na ca kṣamī //
BhāMañj, 17, 19.1 śūramānī cacāraiṣa śithilaṃ samarāṅgane /
Garuḍapurāṇa
GarPur, 1, 15, 36.2 mahāpādo mahāgrīvo mahāmānī mahāmanāḥ //
GarPur, 1, 115, 16.1 vaṇikpramādī bhṛkaśca mānī bhikṣurvilāsī hyadhanaśca kāmī /
GarPur, 1, 115, 28.2 kiṃcid bandhuviyogaduḥkhamaraṇair bhūpālasevāgataṃ śeṣaṃ vāritaraṅgagarbhacapalaṃ mānena kiṃ māninām //
Kathāsaritsāgara
KSS, 1, 5, 91.1 na so 'tra mānī tiṣṭhecca rājā mayi ca viśvaset /
KSS, 2, 2, 34.2 praviveśa ca saṃbhrāntā sāvamāneva māninī //
KSS, 2, 3, 82.2 prārthayate tu sa rājā nijapakṣamahodayaṃ mānī //
KSS, 2, 4, 2.2 sa tāvadiha nāyāti mānī vatseśvaro bhṛśam //
KSS, 3, 1, 13.1 dattadaṇḍaśca rājāsau mānī bhṛśamatapyata /
KSS, 3, 4, 80.2 kṛtārthamānī sa tayā sākamujjayinīṃ yayau //
KSS, 3, 5, 22.2 varaṃ hi mānino mṛtyur na dainyaṃ svajanāgrataḥ //
KSS, 4, 2, 95.2 kṛtārthamānī muditaḥ pratasthe śabarastataḥ //
Narmamālā
KṣNarm, 1, 84.1 sa prāyasthakhalīkārānmānī santyaktakarpaṭaḥ /
Rasaratnasamuccaya
RRS, 10, 4.2 durjanapraṇipātena dhiglakṣam api māninām //
Rasendracūḍāmaṇi
RCūM, 5, 98.2 durjanapraṇipātena dhig lakṣamapi māninām //
Rājanighaṇṭu
RājNigh, Rogādivarga, 34.1 utsāhī dvijadevabheṣajabhiṣagbhakto'pi pathye rato dhīro dharmaparāyaṇaḥ priyavacā mānī mṛdurmānadaḥ /
Skandapurāṇa
SkPur, 5, 68.2 ākhyeyaṃ nāpi cājñāya na śaṭhāya na mānine //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 20.2, 1.0 aprabuddhadhiyaḥ prāyaḥ sarvān apratyabhijñātapārameśvarīśaktyātmakanijaspandatattvān dehātmamānino laukikān prāṇādyātmābhimāninaś ca mitayoginas tv ete pūrvoktā guṇādispandaniḥṣyandāḥ svasyāḥ spandatattvātmanaḥ sthiteḥ sthaganāyodyatā nityaṃ tadudyamaikasārāḥ duḥkhenottāryante 'smād daiśikair jantucakramiti duruttāre laṅghayitum aśakye ghore duḥkhamaye saṃsaraṇamārge pātayanti //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 10.2, 3.0 evamunmeṣanibhālanodyuktasyāpi dehātmamānino yogino bindunādādayaḥ kṣobhakā bhavantītyuktam //
Tantrāloka
TĀ, 1, 133.1 yājamānī saṃvideva yājyā nānyeti coditam /
TĀ, 11, 112.2 prahare ca pṛthak svapnāś citradikkālamāninaḥ //
Ānandakanda
ĀK, 1, 26, 151.1 durjanapraṇipātena dhiglakṣamapi māninām /
Āryāsaptaśatī
Āsapt, 2, 33.1 asthirarāgaḥ kitavo mānī capalo vidūṣakas tvam asi /
Āsapt, 2, 77.2 asamayamānini mugdhe mā kuru bhagnāṅkuraṃ prema //
Āsapt, 2, 257.1 tripuraripor iva gaṅgā mama mānini janitamadanadāhasya /
Āsapt, 2, 265.1 tvām abhilaṣato mānini mama garimaguṇo 'pi doṣatāṃ yātaḥ /
Āsapt, 2, 318.2 saubhāgyamānināṃ sakhi kacagrahaḥ prathamam abhiyogaḥ //
Āsapt, 2, 446.1 madhudhāreva na muñcasi mānini rūkṣāpi mādhurīṃ sahajām /
Āsapt, 2, 505.1 vihitavividhānubandho mānonnatayāvadhīrito mānī /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 2.1, 3.0 dehādāv ātmamānitvaṃ dvayam apy etad āṇavam //
Śukasaptati
Śusa, 14, 6.1 muñcantu māninaḥ sarve mānaṃ sevantu vallabhāḥ /
Bhāvaprakāśa
BhPr, 6, Guḍūcyādivarga, 1.1 atha laṅkeśvaro mānī rāvaṇo rākṣasādhipaḥ /
Haribhaktivilāsa
HBhVil, 1, 67.1 viduṣāṃ vairiṇaś caiva ajñāḥ paṇḍitamāninaḥ /
Haṃsadūta
Haṃsadūta, 1, 76.2 iti vāsyādveṣād abhimatadaśāprārthanamayīṃ murāre vijñaptiṃ niśamayati mānī na śamanaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 155, 87.2 ye tyajanti svakāṃ bhāryāṃ mūḍhāḥ paṇḍitamāninaḥ //
SkPur (Rkh), Revākhaṇḍa, 192, 67.1 vayamaṃśāṃśakāstasya caturvyūhasya māninaḥ /
Sātvatatantra
SātT, 9, 49.1 ye tu naivaṃvido 'śāntā mūḍhāḥ paṇḍitamāninaḥ /