Occurrences

Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Kāmasūtra
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Spandakārikānirṇaya
Skandapurāṇa (Revākhaṇḍa)

Buddhacarita
BCar, 4, 52.2 na tu cintayato 'cintyaṃ janasya prājñamāninaḥ //
Carakasaṃhitā
Ca, Vim., 3, 45.2 tadyathā anapavādapratīkārasyādhanasyāparicārakasya vaidyamāninaścaṇḍasyāsūyakasya tīvrādharmārucer atikṣīṇabalamāṃsaśoṇitasyāsādhyarogopahatasya mumūrṣuliṅgānvitasya ceti /
Mahābhārata
MBh, 2, 38, 23.1 dārayor yasya cānyena miṣataḥ prājñamāninaḥ /
MBh, 5, 145, 10.2 kāmalobhābhibhūtasya mandasya prājñamāninaḥ //
MBh, 13, 133, 17.1 apare stambhino nityaṃ māninaḥ pāpato ratāḥ /
Rāmāyaṇa
Rām, Ār, 51, 7.2 sunṛśaṃsam adharmiṣṭhaṃ tava śauṇḍīryamāninaḥ //
Kāmasūtra
KāSū, 6, 6, 10.1 kadaryasya subhagamāninaḥ kṛtaghnasya vātisaṃdhānaśīlasya svair api vyayaistathārādhanam ante niṣphalaṃ so 'nartho niranubandhaḥ //
Bhāgavatapurāṇa
BhāgPur, 2, 9, 29.2 aviklavaste parikarmaṇi sthito mā me samunnaddhamado 'ja māninaḥ //
BhāgPur, 3, 29, 23.1 dviṣataḥ parakāye māṃ mānino bhinnadarśinaḥ /
Bhāratamañjarī
BhāMañj, 1, 711.1 te vayaṃ tava dāyādā māninaḥ pṛthivīpateḥ /
BhāMañj, 1, 1040.2 mānino nijavadyasya bhujyate śrīḥ suhṛjjanaiḥ //
BhāMañj, 7, 393.1 parāṅmukhīkṛtāśeṣasubhaṭaḥ so 'tha māninaḥ /
BhāMañj, 10, 60.2 bhīmasenasya virathaṃ kauravasya ca māninaḥ //
Kathāsaritsāgara
KSS, 3, 5, 22.2 varaṃ hi mānino mṛtyur na dainyaṃ svajanāgrataḥ //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 10.2, 3.0 evamunmeṣanibhālanodyuktasyāpi dehātmamānino yogino bindunādādayaḥ kṣobhakā bhavantītyuktam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 192, 67.1 vayamaṃśāṃśakāstasya caturvyūhasya māninaḥ /