Occurrences

Chāndogyopaniṣad
Kaṭhopaniṣad
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Daśakumāracarita
Kāmasūtra
Liṅgapurāṇa
Śatakatraya
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Narmamālā
Rājanighaṇṭu
Tantrāloka
Āryāsaptaśatī
Bhāvaprakāśa
Haṃsadūta

Chāndogyopaniṣad
ChU, 6, 1, 2.1 sa ha dvādaśavarṣa upetya caturviṃśativarṣaḥ sarvān vedān adhītya mahāmanā anūcānamānī stabdha eyāya /
ChU, 6, 1, 3.1 śvetaketo yan nu somyedaṃ mahāmanā anūcānamānī stabdho 'si /
Kaṭhopaniṣad
KaṭhUp, 2, 6.2 ayaṃ loko nāsti para iti mānī punaḥ punar vaśam āpadyate me //
Carakasaṃhitā
Ca, Sū., 1, 129.2 yo bheṣajam avijñāya prājñamānī prayacchati //
Ca, Sū., 9, 17.2 bhiṣaṅmānī nihantyāśu śatānyaniyatāyuṣām //
Ca, Sū., 16, 4.1 yaṃ vaidyamānī tvabudho virecayati mānavam /
Lalitavistara
LalVis, 12, 74.5 tadanantaraṃ devadattaḥ kumāro garvitaśca mānī ca balavāneva tabdhaḥ śākyamānena ca tabdho bodhisattvena sārdhaṃ vispardhamānaḥ sarvāvantaṃ raṅgamaṇḍalaṃ pradakṣiṇīkṛtya vikrīḍamāno bodhisattvamabhipatati sma /
Mahābhārata
MBh, 1, 104, 9.36 dāsyate sa hi viprebhyo mānī caiva bhaviṣyati /
MBh, 1, 158, 12.2 ahaṃ hi mānī cerṣyuśca kuberasya priyaḥ sakhā //
MBh, 1, 178, 17.33 mānī dṛḍhāstraḥ sampannaḥ sarvaiśca nṛpalakṣaṇaiḥ /
MBh, 2, 68, 25.1 etat samīkṣyātmani cāvamānaṃ niyamya manyuṃ balavān sa mānī /
MBh, 3, 157, 26.2 manasvī balavān dṛpto mānī śūraś ca pāṇḍavaḥ //
MBh, 3, 203, 6.2 vivitsamāno viprarṣe stabdho mānī sa rājasaḥ //
MBh, 3, 238, 20.1 śatrubhiś cāvahasito mānī pauruṣavarjitaḥ /
MBh, 5, 36, 6.2 na cātimānī na ca hīnavṛtto rūkṣāṃ vācaṃ ruśatīṃ varjayīta //
MBh, 5, 67, 8.3 īrṣyur durātmā mānī ca śreyasāṃ vacanātigaḥ //
MBh, 5, 90, 4.1 kāmātmā prājñamānī ca mitradhruk sarvaśaṅkitaḥ /
MBh, 5, 126, 26.2 aśiṣṭavad amaryādo mānī mānyāvamānitā //
MBh, 5, 142, 30.3 yathānyāyaṃ mahātejā mānī dharmabhṛtāṃ varaḥ //
MBh, 5, 165, 4.2 mantrī netā ca bandhuśca mānī cātyantam ucchritaḥ //
MBh, 5, 165, 8.1 raṇe raṇe 'timānī ca vimukhaścaiva dṛśyate /
MBh, 5, 166, 17.2 nāgāyutabalo mānī tejasā na sa mānuṣaḥ //
MBh, 5, 176, 12.1 bhīṣmaḥ puruṣamānī ca jitakāśī tathaiva ca /
MBh, 5, 176, 40.1 sa hi lubdhaśca mānī ca jitakāśī ca bhārgava /
MBh, 7, 39, 26.1 tataḥ karṇo jayaprepsur mānī sarvadhanurbhṛtām /
MBh, 7, 63, 9.1 kvārjunaḥ kva ca govindaḥ kva ca mānī vṛkodaraḥ /
MBh, 7, 106, 54.2 tathā puruṣamānī sa pratyapāyād rathāntaram //
MBh, 7, 131, 36.1 tatraiko 'strabalaślāghī drauṇir mānī na vivyathe /
MBh, 7, 135, 8.2 sarvātiśaṅkī mānī ca tato 'smān atiśaṅkase //
MBh, 7, 135, 26.2 mānī drauṇir asaṃbhrānto bāṇapāṇir abhāṣata //
MBh, 7, 150, 38.1 tatraiko 'strabalaślāghī karṇo mānī na vivyathe /
MBh, 7, 157, 17.2 virodhī ca kumantrī ca prājñamānī mamātmajaḥ /
MBh, 8, 4, 102.1 kaitavyānām adhipaḥ śūramānī raṇe raṇe śatruhā rājaputraḥ /
MBh, 8, 46, 33.2 sa śūramānī samare sametya kaccit tvayā nihataḥ saṃyuge 'dya //
MBh, 9, 30, 25.1 śūramānī na śūrastvaṃ mithyā vadasi bhārata /
MBh, 9, 63, 1.3 śauṭīramānī putro me kānyabhāṣata saṃjaya //
MBh, 12, 1, 20.1 āśrayo dhārtarāṣṭrāṇāṃ mānī tīkṣṇaparākramaḥ /
MBh, 12, 25, 18.1 arakṣitā durvinīto mānī stabdho 'bhyasūyakaḥ /
MBh, 12, 158, 5.2 asaṃbhogī ca mānī ca tathā saṅgī vikatthanaḥ //
MBh, 13, 37, 12.1 bhavet paṇḍitamānī yo brāhmaṇo vedanindakaḥ /
MBh, 13, 129, 12.1 amānī ca sadājihmaḥ snigdhavāṇīpradastathā /
MBh, 13, 129, 55.1 na stambhī na ca mānī yo na pramatto na vismitaḥ /
MBh, 13, 133, 24.1 na stambhī na ca mānī yo devatādvijapūjakaḥ /
MBh, 17, 2, 21.3 na ca tat kṛtavān eṣa śūramānī tato 'patat //
Rāmāyaṇa
Rām, Ay, 20, 30.2 kathaṃ puruṣamānī syāt puruṣāṇāṃ mayi sthite //
Rām, Ār, 20, 16.1 śūramānī na śūras tvaṃ mithyāropitavikramaḥ /
Rām, Yu, 65, 4.1 rāvaṇasya vacaḥ śrutvā śūro mānī kharātmajaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 3, 90.2 gauroṣṇāṅgas tāmrahastāṅghrivaktraḥ śūro mānī piṅgakeśo 'lparomā //
Bhallaṭaśataka
BhallŚ, 1, 52.1 dūre kasyacid eṣa ko 'py akṛtadhīr naivāsya vetty antaraṃ mānī ko 'pi na yācate mṛgayate ko 'py alpam alpāśayaḥ /
Bodhicaryāvatāra
BoCA, 7, 56.2 mānī śatruvaśaṃ naiti mānaśatruvaśāśca te //
Daśakumāracarita
DKCar, 1, 1, 25.1 mānī mānasāraḥ svasainikāyuṣmattāntarāye samparāye bhavataḥ parājayamanubhūya vailakṣyalakṣyahṛdayo vītadayo mahākālanivāsinaṃ kālīvilāsinamanaśvaraṃ maheśvaraṃ samārādhya tapaḥprabhāvasaṃtuṣṭād asmād ekavīrārātighnīṃ bhayadāṃ gadāṃ labdhvātmānam apratibhaṭaṃ manyamāno mahābhimāno bhavantam abhiyoktum udyuṅkte /
DKCar, 1, 3, 9.5 pūrvameva kṛtaraṇaniścayo mānī mānapālaḥ saṃnaddhayodho yuddhakāmo bhūtvā niḥśaṅkaṃ niragāt /
DKCar, 2, 2, 295.1 athottaredyurāgatya dṛptataraḥ subhagamānī sundaraṃmanyaḥ pitur atyayād acirādhiṣṭhitādhikāras tāruṇyamadād anatipakvaḥ kāntako nāma nāgarikaḥ kiṃcid iva bhartsayitvā māṃ samabhyadhatta na ceddhanamitrasyājinaratnaṃ pratiprayacchasi na cedvā nāgarikebhyaścoritakāni pratyarpayasi drakṣyasi pāramaṣṭādaśānāṃ kāraṇānām ante ca mṛtyumukham iti mayā tu smayamānenābhihitam saumya yadyapi dadyām ā janmano muṣitaṃ dhanaṃ na tvarthapatidārāpahāriṇaḥ śatrorme mitramukhasya dhanamitrasya carmaratnapratyāśāṃ pūrayeyam //
Kāmasūtra
KāSū, 6, 1, 3.2 saṃgharṣavān saṃtatāyaḥ subhagamānī ślāghanakaḥ ṣaṇḍakaśca puṃśabdārthī /
Liṅgapurāṇa
LiPur, 1, 98, 130.1 mānī mānyo mahākālaḥ sadbhūtiḥ satparāyaṇaḥ /
Śatakatraya
ŚTr, 3, 24.2 dvāraṃ dvāraṃ praviṣṭo varam udaradarīpūraṇāya kṣudhārto mānī prāṇaiḥ sanātho na punar anudinaṃ tulyakulye sudīnaḥ //
Bhāratamañjarī
BhāMañj, 1, 673.2 mānī lilekha vasudhāṃ lajjāmukulitekṣaṇaḥ //
BhāMañj, 1, 908.1 evameva na gṛhṇāmi mānī tvaṃ kṣatriyo yadi /
BhāMañj, 1, 1165.1 mānī ca kṛtavairaśca dṛṣṭasāraśca vikrame /
BhāMañj, 5, 151.1 mūrkhaḥ sarvajñatāmānī vittahīno mahāśayaḥ /
BhāMañj, 5, 598.2 hṛtānyeneti tāṃ mānī na jagrāha kulodgataḥ //
BhāMañj, 6, 38.1 tarasvī kṣatriyo mānī prāṇairapi yaśaḥkrayī /
BhāMañj, 6, 431.2 uvāca dhanyatāmānī pulakālaṃkṛtākṛtiḥ //
BhāMañj, 7, 398.2 kṛtavairaśca mānī ca yoddhavye vidruto 'si kim //
BhāMañj, 7, 458.2 karṇo mānī samāśvasya rathena punarādravat //
BhāMañj, 10, 10.2 prāṇarakṣāparo mānī kathaṃ jīvanna lajjase //
BhāMañj, 13, 395.2 mānī naitatkaromīti jagādābhijanojjvalaḥ //
BhāMañj, 13, 1724.1 mūrkho vā śāstrarasiko mānī hīnakulo 'si vā /
BhāMañj, 17, 17.2 rūpamānī smareṇāpi spardhāmeṣa na ca kṣamī //
BhāMañj, 17, 19.1 śūramānī cacāraiṣa śithilaṃ samarāṅgane /
Garuḍapurāṇa
GarPur, 1, 15, 36.2 mahāpādo mahāgrīvo mahāmānī mahāmanāḥ //
GarPur, 1, 115, 16.1 vaṇikpramādī bhṛkaśca mānī bhikṣurvilāsī hyadhanaśca kāmī /
Kathāsaritsāgara
KSS, 1, 5, 91.1 na so 'tra mānī tiṣṭhecca rājā mayi ca viśvaset /
KSS, 2, 3, 82.2 prārthayate tu sa rājā nijapakṣamahodayaṃ mānī //
KSS, 2, 4, 2.2 sa tāvadiha nāyāti mānī vatseśvaro bhṛśam //
KSS, 3, 1, 13.1 dattadaṇḍaśca rājāsau mānī bhṛśamatapyata /
KSS, 3, 4, 80.2 kṛtārthamānī sa tayā sākamujjayinīṃ yayau //
KSS, 4, 2, 95.2 kṛtārthamānī muditaḥ pratasthe śabarastataḥ //
Narmamālā
KṣNarm, 1, 84.1 sa prāyasthakhalīkārānmānī santyaktakarpaṭaḥ /
Rājanighaṇṭu
RājNigh, Rogādivarga, 34.1 utsāhī dvijadevabheṣajabhiṣagbhakto'pi pathye rato dhīro dharmaparāyaṇaḥ priyavacā mānī mṛdurmānadaḥ /
Tantrāloka
TĀ, 1, 133.1 yājamānī saṃvideva yājyā nānyeti coditam /
Āryāsaptaśatī
Āsapt, 2, 33.1 asthirarāgaḥ kitavo mānī capalo vidūṣakas tvam asi /
Āsapt, 2, 505.1 vihitavividhānubandho mānonnatayāvadhīrito mānī /
Bhāvaprakāśa
BhPr, 6, Guḍūcyādivarga, 1.1 atha laṅkeśvaro mānī rāvaṇo rākṣasādhipaḥ /
Haṃsadūta
Haṃsadūta, 1, 76.2 iti vāsyādveṣād abhimatadaśāprārthanamayīṃ murāre vijñaptiṃ niśamayati mānī na śamanaḥ //