Occurrences

Rāmāyaṇa
Amaruśataka
Kirātārjunīya
Kumārasaṃbhava
Bhāratamañjarī
Āryāsaptaśatī

Rāmāyaṇa
Rām, Ār, 47, 13.2 kair guṇair anuraktāsi mūḍhe paṇḍitamānini //
Rām, Yu, 22, 15.1 alpapuṇye nivṛttārthe mūḍhe paṇḍitamānini /
Amaruśataka
AmaruŚ, 1, 53.1 bāle nātha vimuñca mānini ruṣaṃ roṣān mayā kiṃ kṛtaṃ khedo'smāsu na me'parādhyati bhavān sarve'parādhā mayi /
Kirātārjunīya
Kir, 9, 40.1 kiṃ gatena na hi yuktam upaituṃ kaḥ priye subhagamānini mānaḥ /
Kumārasaṃbhava
KumSaṃ, 8, 52.2 seyam astam udayaṃ ca sevate tena mānini mamātra gauravam //
Bhāratamañjarī
BhāMañj, 1, 402.2 vrajāmīti vrataṃ viddhi mama mānini sarvadā //
Āryāsaptaśatī
Āsapt, 2, 77.2 asamayamānini mugdhe mā kuru bhagnāṅkuraṃ prema //
Āsapt, 2, 257.1 tripuraripor iva gaṅgā mama mānini janitamadanadāhasya /
Āsapt, 2, 265.1 tvām abhilaṣato mānini mama garimaguṇo 'pi doṣatāṃ yātaḥ /
Āsapt, 2, 446.1 madhudhāreva na muñcasi mānini rūkṣāpi mādhurīṃ sahajām /