Occurrences

Mahābhārata
Rāmāyaṇa
Saundarānanda
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Meghadūta
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Bījanighaṇṭu
Gītagovinda
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Āryāsaptaśatī
Śyainikaśāstra
Rasasaṃketakalikā

Mahābhārata
MBh, 1, 97, 2.1 dharmaṃ ca pitṛvaṃśaṃ ca mātṛvaṃśaṃ ca māninī /
MBh, 3, 287, 10.2 śīlavṛttānvitā sādhvī niyatā na ca māninī //
Rāmāyaṇa
Rām, Ay, 109, 22.1 tyaktvā jñātijanaṃ sīte mānam ṛddhiṃ ca mānini /
Saundarānanda
SaundĀ, 4, 3.1 lakṣmyā ca rūpeṇa ca sundarīti stambhena garveṇa ca māninīti /
Amaruśataka
AmaruŚ, 1, 32.2 śītkārāñcitalocanā sarabhasaṃ yaiścumbitā māninī prāptaṃ tairamṛtaṃ mudhaiva mathito mūḍhaiḥ suraiḥ sāgaraḥ //
AmaruŚ, 1, 44.2 māninyāścaraṇānativyatikare bāṣpāmbupūrṇekṣaṇaṃ cakṣurjātamaho prapañcacaturaṃ jātāgasi preyasi //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 7, 59.2 taraṅgabhaṅgabhrūkuṭītarjanair māninīmanaḥ //
Daśakumāracarita
DKCar, 1, 5, 1.1 atha mīnaketanasenānāyakena malayagirimahīruhanirantarāvāsibhujaṃgamabhuktāvaśiṣṭeneva sūkṣmatareṇa dhṛtaharicandanaparimalabhareṇeva mandagatinā dakṣiṇānilena viyogihṛdayasthaṃ manmathānalam ujjvalayan sahakārakisalayamakarandāsvādanaraktakaṇṭhānāṃ madhukarakalakaṇṭhānāṃ kākalīkalakalena dikcakraṃ vācālayan māninīmānasotkalikāmupanayan mākandasinduvāraraktāśokakiṃśukatilakeṣu kalikām upapādayan madanamahotsavāya rasikamanāṃsi samullāsayan vasantasamayaḥ samājagāma //
Harṣacarita
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Kirātārjunīya
Kir, 2, 2.1 yad avocata vīkṣya māninī paritaḥ snehamayena cakṣuṣā /
Kir, 8, 7.1 karau dhunānā navapallavākṛtī vṛthā kṛthā mānini mā pariśramam /
Kir, 8, 14.1 prayacchatoccaiḥ kusumāni māninī vipakṣagotraṃ dayitena lambhitā /
Kir, 8, 46.1 bhayād ivāśliṣya jhaṣāhate 'mbhasi priyaṃ mudānandayati sma māninī /
Kir, 8, 48.2 sakhīṣu nirvācyam adhārṣṭyadūṣitaṃ priyāṅgasaṃśleṣam avāpa māninī //
Kir, 9, 26.1 māninījanavilocanapātān uṣṇabāṣpakaluṣān pratigṛhṇan /
Kir, 9, 36.2 māninībhir apahastitadhairyaḥ sādayann iva mado 'valalambe //
Kir, 9, 46.2 māninīm abhimukhāhitacittāṃ śaṃsati sma ghanaromavibhedaḥ //
Kir, 9, 52.2 māninījana upāhitasaṃdhau saṃdadhe dhanuṣi neṣum anaṅgaḥ //
Kir, 9, 72.2 māninīratividhau kusumeṣur mattamatta iva vibhramam āpa //
Meghadūta
Megh, Uttarameghaḥ, 38.2 vidyudgarbhaḥ stimitanayanāṃ tvatsanāthe gavākṣe vaktuṃ dhīraḥ stanitavacanair māninīṃ prakramethāḥ //
Ṛtusaṃhāra
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 29.2 iṣubhiriva sutīkṣṇair mānasaṃ māninīnāṃ tudati kusumamāso manmathoddīpanāya //
Bhāgavatapurāṇa
BhāgPur, 1, 7, 38.2 āhariṣye śirastasya yaste mānini putrahā //
BhāgPur, 1, 16, 37.2 sthairyaṃ samānam aharan madhumāninīnāṃ romotsavo mama yadaṅghriviṭaṅkitāyāḥ //
BhāgPur, 3, 14, 19.1 yām āhur ātmano hy ardhaṃ śreyaskāmasya mānini /
Bhāratamañjarī
BhāMañj, 1, 316.1 uktvetyuśanasā svairaṃ māninīṃ sātha kanyakā /
BhāMañj, 1, 1303.2 prema praṇayakopānte māninīnāṃ hi vardhate //
BhāMañj, 5, 25.1 mṛdavaḥ suhṛdāmagre māninīpraṇaye natāḥ /
Bījanighaṇṭu
BījaN, 1, 61.1 māninī haṃsinī caulā kalanā bhūminīti ca /
Gītagovinda
GītGov, 9, 3.1 mādhave mā kuru mānini mānam aye //
GītGov, 9, 5.1 mādhave mā kuru mānini mānam aye //
GītGov, 9, 7.1 mādhave mā kuru mānini mānam aye //
GītGov, 9, 9.1 mādhave mā kuru mānini mānam aye //
GītGov, 9, 11.1 mādhave mā kuru mānini mānam aye //
GītGov, 9, 13.1 mādhave mā kuru mānini mānam aye //
GītGov, 9, 15.1 mādhave mā kuru mānini mānam aye //
GītGov, 9, 17.1 mādhave mā kuru mānini mānam aye //
Rasārṇava
RArṇ, 5, 10.2 uccaṭā māninīkandā kumārī raktacitrakaḥ //
Rājanighaṇṭu
RājNigh, Manuṣyādivargaḥ, 5.1 māninī ca varārohā natāṅgī ca natodarā /
Ānandakanda
ĀK, 1, 2, 241.2 rasendra tvatprasādena māninyo mṛgalocanāḥ //
Āryāsaptaśatī
Āsapt, 2, 500.1 vyāroṣaṃ māninyās tamo divaḥ kāsaraṃ kalam abhūmeḥ /
Śyainikaśāstra
Śyainikaśāstra, 3, 11.1 yathā prasahya māninyāścumbanāliṅganādikam /
Rasasaṃketakalikā
RSK, 4, 102.2 aparaḥ kāmadevo'pi māninīmānamardanaḥ //
RSK, 4, 106.2 rasaḥ kāmaprado nṝṇāṃ māninīmānamardanaḥ //