Occurrences

Suśrutasaṃhitā

Suśrutasaṃhitā
Su, Sū., 20, 15.1 ato mānaviruddhān vakṣyāmaḥ madhvambunī madhusarpiṣī mānatastulye nāśnīyāt snehau madhusnehau jalasnehau vā viśeṣād āntarīkṣodakānupānau //
Su, Sū., 20, 15.1 ato mānaviruddhān vakṣyāmaḥ madhvambunī madhusarpiṣī mānatastulye nāśnīyāt snehau madhusnehau jalasnehau vā viśeṣād āntarīkṣodakānupānau //
Su, Cik., 31, 7.1 palakuḍavādīnāmato mānaṃ tu vyākhyāsyāmaḥ tatra dvādaśa dhānyamāṣā madhyamāḥ suvarṇamāṣakas te ṣoḍaśa suvarṇam athavā madhyamaniṣpāvā ekonaviṃśatirdharaṇaṃ tānyardhatṛtīyāni karṣas tataścordhvaṃ caturguṇamabhivardhayantaḥ palakuḍavaprasthāḍhakadroṇā ityabhiniṣpadyante tulā punaḥ palaśataṃ tāḥ punarviṃśatirbhāraḥ śuṣkāṇāmidaṃ mānam ārdradravāṇāṃ ca dviguṇam iti //
Su, Cik., 31, 7.1 palakuḍavādīnāmato mānaṃ tu vyākhyāsyāmaḥ tatra dvādaśa dhānyamāṣā madhyamāḥ suvarṇamāṣakas te ṣoḍaśa suvarṇam athavā madhyamaniṣpāvā ekonaviṃśatirdharaṇaṃ tānyardhatṛtīyāni karṣas tataścordhvaṃ caturguṇamabhivardhayantaḥ palakuḍavaprasthāḍhakadroṇā ityabhiniṣpadyante tulā punaḥ palaśataṃ tāḥ punarviṃśatirbhāraḥ śuṣkāṇāmidaṃ mānam ārdradravāṇāṃ ca dviguṇam iti //
Su, Cik., 35, 8.1 varṣāntareṣu netrāṇāṃ bastimānasya caiva hi /
Su, Cik., 37, 112.1 meḍhrayāmasamaṃ kecidicchanti praṇidhānamānam /