Occurrences

Ṛgveda
Mahābhārata
Kālikāpurāṇa
Kṛṣiparāśara
Rasahṛdayatantra
Rasārṇava
Mugdhāvabodhinī

Ṛgveda
ṚV, 2, 15, 3.1 sadmeva prāco vi mimāya mānair vajreṇa khāny atṛṇan nadīnām /
Mahābhārata
MBh, 1, 58, 20.2 na kūṭamānair vaṇijaḥ paṇyaṃ vikrīṇate tadā //
Kālikāpurāṇa
KālPur, 54, 46.1 evaṃ yadā kalpavidhānamānaiḥ sampūjyate bhairava kāmadevī /
Kṛṣiparāśara
KṛṣiPar, 1, 238.2 dvādaśāṅgulakairmānairāḍhakaḥ parikīrtitaḥ /
Rasahṛdayatantra
RHT, 2, 4.2 rasaṣoḍaśāṃśamānaiḥ sakāñjikairmardanaṃ tridinam //
Rasārṇava
RArṇ, 18, 10.1 laghumadhyottamairmānaiḥ trimāsaṃ pratyahaṃ pibet /
Mugdhāvabodhinī
MuA zu RHT, 2, 4.2, 4.0 rasaṣoḍaśāṃśamānaiḥ rasātṣoḍaśāṃśapramāṇaiḥ //
MuA zu RHT, 3, 15.2, 2.0 gaganamabhrakaṃ yair auṣadhaiḥ piṣṭaṃ peṣitaṃ bhavati tair evauṣadhair nālpamānair bahumānair nānāvidhabhaṅgasaṃskṛtaṃ kuryāditi śeṣaḥ //
MuA zu RHT, 3, 15.2, 2.0 gaganamabhrakaṃ yair auṣadhaiḥ piṣṭaṃ peṣitaṃ bhavati tair evauṣadhair nālpamānair bahumānair nānāvidhabhaṅgasaṃskṛtaṃ kuryāditi śeṣaḥ //
MuA zu RHT, 10, 17.2, 5.0 tilacūrṇakakiṭṭapalaiḥ tilaṃ pratītaṃ teṣāṃ cūrṇakaṃ kiṭṭaṃ muṇḍādīnāṃ malaṃ tayoḥ palaiḥ palamānairgodhūmabaddhapiṇḍī bahuśo bahuvāraṃ gopañcakabhāvitaṃ gavāṃ kṣīrājyadadhimūtraviṭkena bhāvitā kiṃ kṛtvā matsyair āloḍya matsyaiḥ kṣudrajalacarair āloḍya saṃmiśryetyarthaḥ //