Occurrences

Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Arthaśāstra
Aṣṭāṅgahṛdayasaṃhitā
Garuḍapurāṇa
Rasaratnasamuccaya
Rasādhyāyaṭīkā
Rājanighaṇṭu
Tantrāloka
Rasaratnasamuccayabodhinī

Kāṭhakasaṃhitā
KS, 14, 8, 41.0 śatamāno bhavati //
Maitrāyaṇīsaṃhitā
MS, 2, 2, 2, 2.0 śatamāno rukmo rajato 'dhastāt syāt śatamāno rukmo harita upariṣṭāt //
MS, 2, 2, 2, 2.0 śatamāno rukmo rajato 'dhastāt syāt śatamāno rukmo harita upariṣṭāt //
Arthaśāstra
ArthaŚ, 2, 8, 26.1 anekeṣu cābhiyogeṣvapavyayamānaḥ sakṛd eva paroktaḥ sarvaṃ bhajeta //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 17, 17.1 pippalī pippalīmānaḥ saṃnipātād vidārikā /
Garuḍapurāṇa
GarPur, 1, 73, 18.1 śāṇaścaturmāṣamāno māṣakaḥ pañcakṛṣṇalaḥ /
Rasaratnasamuccaya
RRS, 15, 18.1 sājyo guñjādvimāno harati rasavaraḥ sarvalokāśrayo'yaṃ vātaśleṣmottharogāngudajanitagadaṃ śoṣapāṇḍvāmayaṃ ca /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 161.2, 1.0 iha kūpavalloṣṭabandhaḥ kāñcikahastamāno garte sudhāyāś chohayā lipto yadi vāguḍaṃ sahitena cūrṇena liptaḥ śuṣkaḥ san //
Rājanighaṇṭu
RājNigh, Māṃsādivarga, 77.1 vitastimānaḥ śvetāṅgaḥ sūkṣmaśalkaḥ sudīpanaḥ /
Tantrāloka
TĀ, 8, 114.1 saptasāgaramānastu garbhodākhyaḥ samudrarāṭ /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 71.2, 2.0 iyanmānasya etāvatparimāṇasya sūtasya saṃbandhavivakṣayā ṣaṣṭhī iyanmite sūte ityarthaḥ yā iyatī mitiḥ etāvatparimāṇaṃ bhojyadravyāṇām iti śeṣaḥ iti ucyate bhojyadravyātmikā grasanīyasvarṇādidravyāṇāṃ mānanirdeśarūpā asau uktiḥ grāsamānaṃ samīritam iyanmānaḥ sūtaḥ iyanmānaṃ svarṇādidravyaṃ grasituṃ samarthaḥ evaṃrūpamānanirdeśaḥ grāsamānaṃ jñeyam //