Occurrences

Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Arthaśāstra
Carakasaṃhitā
Manusmṛti
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Yājñavalkyasmṛti
Ṭikanikayātrā
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Garuḍapurāṇa
Hitopadeśa
Kṛṣiparāśara
Mātṛkābhedatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Tantrāloka
Toḍalatantra
Ānandakanda
Āyurvedadīpikā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Dhanurveda
Gheraṇḍasaṃhitā
Haribhaktivilāsa
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayaṭīkā
Rasataraṅgiṇī
Skandapurāṇa (Revākhaṇḍa)

Jaiminīyabrāhmaṇa
JB, 1, 80, 21.0 śatamānaṃ ha sma purā hriyate //
Kāṭhakasaṃhitā
KS, 8, 5, 50.0 śatamānam //
KS, 8, 5, 53.0 triṃśanmāne pūrvayor haviṣor deye catvāriṃśanmānam uttame //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 4, 57.0 śatamānaṃ bhavati //
MS, 1, 6, 4, 60.0 pūrvayor haviṣor dve triṃśanmāne deye uttarasmiṃś catvāriṃśanmānam //
MS, 1, 7, 5, 14.0 śatamānaṃ bhavati //
MS, 2, 1, 7, 30.0 śatamānaṃ bhavati //
Taittirīyasaṃhitā
TS, 6, 6, 10, 28.0 śatamānam bhavati //
Vārāhaśrautasūtra
VārŚS, 1, 4, 4, 24.1 triṃśanmānaṃ hiraṇyaṃ dakṣiṇā //
VārŚS, 1, 4, 4, 26.1 triṃśanmānaṃ pūrvasya dakṣiṇā catvāriṃśanmānam uttarasya //
VārŚS, 1, 4, 4, 26.1 triṃśanmānaṃ pūrvasya dakṣiṇā catvāriṃśanmānam uttarasya //
VārŚS, 1, 5, 1, 17.1 punar utsyūtaṃ vāso dakṣiṇā punarnavo rathaḥ punar utsṛṣṭo 'naḍvān śatamānaṃ hiraṇyam //
Āpastambaśrautasūtra
ĀpŚS, 19, 23, 12.1 atho khalu yāvatīḥ samā eṣyan manyeta tāvanmānaṃ syāt //
Śatapathabrāhmaṇa
ŚBM, 13, 1, 1, 4.2 tasya mahimāpākrāmat sa mahartvijaḥ prāviśat taṃ mahartvigbhir anvaicchat tam mahartvigbhir anvavindad yan mahartvijo brahmaudanam prāśnanti mahimānameva tad yajñasya yajamāno 'varunddhe brahmaudane suvarṇaṃ hiraṇyaṃ dadāti reto vā odano reto hiraṇyaṃ retasaivāsmiṃstad reto dadhāti śatamānam bhavati śatāyur vai puruṣaḥ śatendriya āyur evendriyaṃ vīryam ātman dhatte catuṣṭayīr apo vasatīvarīr madhyamāyāhne gṛhṇāti tā digbhyaḥ samāhṛtā bhavanti dikṣu vā annam annam āpo 'nnenaivāsmā annam avarunddhe //
ŚBM, 13, 2, 3, 2.2 yathākṣetrajño 'nyena pathā nayettādṛktad atha yadudgātāramavarudhyāśvamudgīthāya vṛṇīte yathā kṣetrajño'ñjasā nayedevamevaitad yajamānamaśvaḥ svargaṃ lokamañjasā nayati hiṃkaroti sāmaiva taddhiṃkaroty udgītha eva sa vaḍavā uparundhanti saṃśiñjate yathopagātāra upagāyanti tādṛktaddhiraṇyaṃ dakṣiṇā suvarṇaṃ śatamānaṃ tasyoktaṃ brāhmaṇam //
ŚBM, 13, 4, 1, 13.0 tasyai pañcadaśa sāmidhenyo bhavanti pañcadaśo vai vajro vīryaṃ vajro vajreṇaivaitad vīryeṇa yajamānaḥ purastāt pāpmānam apahate vārtraghnāvājyabhāgau pāpmā vai vṛtraḥ pāpmano 'pahatyā agnir mūrdhā divaḥ kakud bhuvo yajñasya rajasaśca netety upāṃśu haviṣo yājyānuvākye mūrdhanvaty anyā bhavati sadvatyanyaiṣa vai mūrdhā ya eṣa tapaty etasyaivāvaruddhyā atha yat sadvatī sadevāvarunddhe virājau saṃyājye sarvadevatyaṃ vā etacchando yad virāṭ sarve kāmā aśvamedhe sarvān devān prītvā sarvān kāmān āpnavānīti hiraṇyaṃ dakṣiṇā suvarṇaṃ śatamānaṃ tasyoktam brāhmaṇam //
ŚBM, 13, 4, 2, 7.0 tasyai pañcadaśa sāmidhenyo bhavanti vārtraghnāvājyabhāgau ya imā viśvā jātāny ā devo yātu savitā suratna ity upāṃśu haviṣo yājyānuvākye virājau saṃyājye hiraṇyaṃ dakṣiṇā suvarṇaṃ śatamānaṃ tasyoktam brāhmaṇam //
ŚBM, 13, 4, 2, 10.0 tasyai saptadaśa sāmidhenyo bhavanti sadvantāvājyabhāgau sad evāvarunddhe viśvāni deva savitaḥ sa ghā no devaḥ savitā sahāvety upāṃśu haviṣo yājyānuvākye anuṣṭubhau saṃyājye rajataṃ hiraṇyaṃ dakṣiṇā nānārūpatāyā atho utkramāyānapakramāya śatamānam bhavati śatāyur vai puruṣaḥ śatendriya āyur evendriyaṃ vīryam ātman dhatte //
ŚBM, 13, 4, 2, 13.0 tasyai saptadaśaiva sāmidhenyo bhavanti rayimantāvājyabhāgau vīryaṃ vai rayivīryasyāptyai vīryasyāvaruddhyā ā viśvadevaṃ satpatiṃ na pramiye savitur daivyasya tad ity upāṃśu haviṣo yājyānuvākye nitye saṃyājye ned yajñapathād ayānīti kᄆpta eva yajñe 'ntataḥ pratitiṣṭhati triṣṭubhau bhavata indre vai vīryaṃ triṣṭub indriyasyaiva vīryasyāvaruddhyai hiraṇyaṃ dakṣiṇā suvarṇaṃ śatamānaṃ tasyoktam brāhmaṇam //
Ṛgveda
ṚV, 1, 100, 14.1 yasyājasraṃ śavasā mānam uktham paribhujad rodasī viśvataḥ sīm /
ṚV, 8, 63, 2.1 divo mānaṃ not sadan somapṛṣṭhāso adrayaḥ /
ṚV, 10, 107, 10.2 bhojasyedam puṣkariṇīva veśma pariṣkṛtaṃ devamāneva citram //
ṚV, 10, 135, 7.1 idaṃ yamasya sādanaṃ devamānaṃ yad ucyate /
Arthaśāstra
ArthaŚ, 2, 16, 10.1 ṣoḍaśabhāgo mānavyājī viṃśatibhāgastulāmānam gaṇyapaṇyānām ekādaśabhāgaḥ //
Carakasaṃhitā
Ca, Sū., 1, 41.2 mānaṃ ca tacca yatroktam āyurvedaḥ sa ucyate //
Ca, Sū., 5, 106.2 dhūmapānaguṇāḥ kālāḥ pānamānaṃ ca yasya yat //
Ca, Sū., 26, 34.1 parimāṇaṃ punarmānaṃ saṃskāraḥ karaṇaṃ matam /
Ca, Vim., 1, 3.1 iha khalu vyādhīnāṃ nimittapūrvarūparūpopaśayasaṃkhyāprādhānyavidhivikalpabalakālaviśeṣān anupraviśyānantaraṃ doṣabheṣajadeśakālabalaśarīrasārāhārasātmyasattvaprakṛtivayasāṃ mānam avahitamanasā yathāvaj jñeyaṃ bhavati bhiṣajā doṣādimānajñānāyattatvāt kriyāyāḥ /
Ca, Vim., 3, 26.2 dehināmāyuṣaḥ kāle yatra yanmānamiṣyate //
Ca, Vim., 8, 117.2 tatra pādau catvāri ṣaṭ caturdaśāṅgulāni jaṅghe tvaṣṭādaśāṅgule ṣoḍaśāṅgulaparikṣepe ca jānunī caturaṅgule ṣoḍaśāṅgulaparikṣepe triṃśadaṅgulaparikṣepāvaṣṭādaśāṅgulāvūru ṣaḍaṅguladīrghau vṛṣaṇāvaṣṭāṅgulapariṇāhau śephaḥ ṣaḍaṅguladīrghaṃ pañcāṅgulapariṇāhaṃ dvādaśāṅgulipariṇāho bhagaḥ ṣoḍaśāṅgulavistārā kaṭī daśāṅgulaṃ vastiśiraḥ daśāṅgulavistāraṃ dvādaśāṅgulamudaraṃ daśāṅgulavistīrṇe dvādaśāṅgulāyāme pārśve dvādaśāṅgulaṃ stanāntaraṃ dvyaṅgulaṃ stanaparyantaṃ caturviṃśatyaṅgulaviśālaṃ dvādaśāṅgulotsedhamuraḥ dvyaṅgulaṃ hṛdayam aṣṭāṅgulau skandhau ṣaḍaṅgulāvaṃsau ṣoḍaśāṅgulau prabāhū pañcadaśāṅgulau prapāṇī hastau dvādaśāṅgulau kakṣāvaṣṭāṅgulau trikaṃ dvādaśāṅgulotsedham aṣṭādaśāṅgulotsedhaṃ pṛṣṭhaṃ caturaṅgulotsedhā dvāviṃśatyaṅgulapariṇāhā śirodharā dvādaśāṅgulotsedhaṃ caturviṃśatyaṅgulapariṇāhamānanaṃ pañcāṅgulamāsyaṃ cibukauṣṭhakarṇākṣimadhyanāsikālalāṭaṃ caturaṅgulaṃ ṣoḍaśāṅgulotsedhaṃ dvātriṃśadaṅgulapariṇāhaṃ śiraḥ iti pṛthaktvenāṅgāvayavānāṃ mānamuktam /
Manusmṛti
ManuS, 8, 51.1 arthe 'pavyayamānaṃ tu karaṇena vibhāvitam /
ManuS, 8, 403.1 tulāmānaṃ pratīmānaṃ sarvaṃ ca syāt sulakṣitam /
Rāmāyaṇa
Rām, Su, 6, 11.2 veśmottamānām api coccamānaṃ mahākapistatra mahāvimānam //
Amarakośa
AKośa, 1, 213.2 tālaḥ kālakriyāmānaṃ layaḥ sāmyam athāstriyām //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Kalpasiddhisthāna, 6, 13.1 madhyaṃ tu mānaṃ nirdiṣṭaṃ svarasasya catuḥpalam /
Kātyāyanasmṛti
KātySmṛ, 1, 444.1 śiromānaṃ tu dṛśyeta na karṇau nāpi nāsikā /
Kūrmapurāṇa
KūPur, 1, 39, 1.3 trailokyasyāsya mānaṃ vo na śakyaṃ vistareṇa tu //
Liṅgapurāṇa
LiPur, 1, 2, 4.1 asyaikādaśasāhasre granthamānamiha dvijāḥ /
LiPur, 1, 8, 46.2 prāṇāyāmasya mānaṃ tu mātrādvādaśakaṃ smṛtam //
LiPur, 1, 77, 34.2 svāyaṃbhuvasya mānaṃ hi tathā bāṇasya suvratāḥ //
LiPur, 1, 77, 35.2 mānuṣe ca tadardhaṃ syātkṣetramānaṃ dvijottamāḥ //
LiPur, 1, 77, 36.1 evaṃ yatīnāmāvāse kṣetramānaṃ dvijottamāḥ /
LiPur, 2, 25, 35.2 khātaṃ yāvanmukhāntaḥ syādbilamānaṃ tu nimnagam //
Nāṭyaśāstra
NāṭŚ, 2, 35.2 kāryaṃ caiva prayatnena mānaṃ nāṭyagṛhasya tu //
Suśrutasaṃhitā
Su, Cik., 31, 7.1 palakuḍavādīnāmato mānaṃ tu vyākhyāsyāmaḥ tatra dvādaśa dhānyamāṣā madhyamāḥ suvarṇamāṣakas te ṣoḍaśa suvarṇam athavā madhyamaniṣpāvā ekonaviṃśatirdharaṇaṃ tānyardhatṛtīyāni karṣas tataścordhvaṃ caturguṇamabhivardhayantaḥ palakuḍavaprasthāḍhakadroṇā ityabhiniṣpadyante tulā punaḥ palaśataṃ tāḥ punarviṃśatirbhāraḥ śuṣkāṇāmidaṃ mānam ārdradravāṇāṃ ca dviguṇam iti //
Su, Cik., 37, 112.1 meḍhrayāmasamaṃ kecidicchanti praṇidhānamānam /
Yājñavalkyasmṛti
YāSmṛ, 1, 366.1 śatamānaṃ tu daśabhir dharaṇaiḥ palam eva tu /
Ṭikanikayātrā
Ṭikanikayātrā, 9, 4.1 nākālavarṣavitstanite ṣṭhiṣṭakathañcid api mānam /
Abhidhānacintāmaṇi
AbhCint, 2, 205.1 kālasya kriyayā mānaṃ tālaḥ sāmyaṃ punarlayaḥ /
Bhāgavatapurāṇa
BhāgPur, 2, 8, 12.2 bhūtabhavyabhavacchabda āyurmānaṃ ca yat sataḥ //
BhāgPur, 2, 8, 17.1 yugāni yugamānaṃ ca dharmo yaśca yuge yuge /
Garuḍapurāṇa
GarPur, 1, 42, 7.2 rudro 'ttamādi vijñeyaṃ mānaṃ ca granthayo daśa //
GarPur, 1, 47, 14.2 liṅgamānaṃ smṛtaṃ hyetad dvāramānam athocyate //
GarPur, 1, 47, 14.2 liṅgamānaṃ smṛtaṃ hyetad dvāramānam athocyate //
GarPur, 1, 47, 18.1 maṇḍape mānametattu svarūpaṃ cāparaṃ vade /
GarPur, 1, 47, 20.1 garbhaṃ tu dviguṇaṃ kuryānnemyā mānaṃ bhavediha /
GarPur, 1, 83, 2.2 sārdhakrośadvayaṃ mānaṃ gayāyāṃ parikīrtitam //
Hitopadeśa
Hitop, 1, 132.2 seveva mānam akhilaṃ jyotsneva tamo jareva lāvaṇyam /
Kṛṣiparāśara
KṛṣiPar, 1, 26.3 āḍhakasya bhavenmānaṃ munibhiḥ parikīrtitam //
Mātṛkābhedatantra
MBhT, 7, 67.2 aṅguṣṭhamānaṃ deveśi yad vā hemādrimānakam //
MBhT, 9, 12.1 dvātriṃśadaṅgulimānaṃ vistṛtaṃ tatsamaṃ priye /
MBhT, 9, 19.1 punas tolakamānaṃ hi mātṛdugdhaṃ tataḥ param /
MBhT, 11, 38.2 yajñasūtrasya yan mānaṃ tac chṛṇuṣva varānane /
MBhT, 11, 39.1 yajuṣāṃ sūtramānaṃ hi āścaryaṃ śailaje param /
MBhT, 12, 30.1 kuśāgramānaṃ yat toyaṃ tattoyena yajed yadi /
Rasamañjarī
RMañj, 6, 90.1 vimardya nimbasvarasena cūrṇaṃ guñjaikamānaṃ sitayā sametam /
Rasaprakāśasudhākara
RPSudh, 8, 7.1 lepayecca ravibhājanodare cāṃgulārdhamapi mānameva hi /
RPSudh, 8, 18.1 sūkṣmaṃ cūrṇaṃ kārayettatprayatnāddeyaṃ guṃjāyugmamānaṃ ca samyak /
RPSudh, 11, 64.1 ṭaṅkamānaṃ prakartavyaṃ tasyopari ca sūtakam /
RPSudh, 11, 69.2 ṭaṃkaṇaṃ śāṇamānaṃ hi tailenairaṇḍajena vai //
Rasaratnasamuccaya
RRS, 11, 15.2 saṃdīpanaṃ gaganabhakṣaṇamānamatra saṃcāraṇā tadanu garbhagatā drutiśca //
RRS, 16, 87.2 abhrakaṃ māṣamānaṃ ca mātuluṃgāmlamarditam //
RRS, 16, 150.2 tatra kalāṃśaviśaṃ ca vimiśraṃ tadrasamānaṃ mānavidhayā //
Rasaratnākara
RRĀ, R.kh., 4, 24.1 saptāhānte samuddhṛtya yavamānaṃ jvarāpaham /
Rasendracintāmaṇi
RCint, 8, 242.1 śuddhaṃ kṛṣṇābhracūrṇaṃ dvipalaparimitaṃ śāṇamānaṃ yadanyat /
Rasendracūḍāmaṇi
RCūM, 15, 28.2 mānaṃ cāraṇagarbhabāhyajanitadrutiśca tajjāraṇā rāgaḥ sāraṇakaṃ parikramavidhir vedhastataḥ sevanam //
Rasārṇava
RArṇ, 4, 58.2 bakagalasamamānaṃ vaṅkanālaṃ vidheyaṃ śuṣiranalinikā syānmṛnmayī dīrghavṛttā //
RArṇ, 15, 46.2 tacchuddhaṃ bhasma sevyaṃ syāt guñjāmānaṃ tu maṇḍalam //
Rājanighaṇṭu
RājNigh, Sattvādivarga, 2.2 dravyasya mānamudriktaṃ puṃsi puṃsyanuvartate //
RājNigh, Sattvādivarga, 32.1 śabdoccāre sakalaguruke ṣaṣṭivarṇapramāṇe mānaṃ kāle palamiti daśa syāt kṣaṇastāni taistu /
Tantrāloka
TĀ, 1, 292.2 cāramānamahorātrasaṃkrāntyādivikalpanam //
TĀ, 8, 406.2 atha sakalabhuvanamānaṃ yanmahyaṃ nigaditaṃ nijairgurubhiḥ //
TĀ, 16, 229.2 aparaṃ mānamidaṃ syāt kevalaśodhakamanunyāse //
Toḍalatantra
ToḍalT, Caturthaḥ paṭalaḥ, 46.1 tattvajñānaṃ ca mānaṃ ca śaktimātre hi pārvati /
ToḍalT, Saptamaḥ paṭalaḥ, 9.2 mārtaṇḍasthitimānaṃ tu adhikaṃ parikīrtitam //
ToḍalT, Saptamaḥ paṭalaḥ, 13.1 jānvādigudaparyantaṃ mānaṃ viṃśasahasrakam /
ToḍalT, Saptamaḥ paṭalaḥ, 15.2 viśuddhādikamājñāntaṃ mānaṃ rudrasahasrakam //
Ānandakanda
ĀK, 2, 5, 72.1 lohamadhyagataṃ tāraṃ pūrvamānaṃ bhavedyadi /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 12, 8.5, 25.0 dhātūnāmiti pṛthivyādīnāṃ dhātavaḥ kāryadravyāṇi prastarādīni mānaṃ parimāṇaṃ saṃsthānamākṛtiḥ tayorvyaktirabhivyaktiḥ tatra kāraṇamiti yāvat //
ĀVDīp zu Ca, Sū., 26, 35.2, 4.0 tatra deśo maruḥ paraḥ anūpo 'paraḥ kālo visargaḥ paraḥ ādānamaparaḥ vayastaruṇaṃ param aparam itaran mānaṃ ca śarīrasya yathā vakṣyamāṇaṃ śarīre paraṃ tato'nyadaparaṃ pākavīryarasāstu ye yasya yoginaste taṃ prati parāḥ ayaugikās tv aparāḥ //
ĀVDīp zu Ca, Sū., 26, 35.2, 30.1 mānaṃ prasthāḍhakāditulādimeyam /
ĀVDīp zu Ca, Sū., 28, 4.7, 37.0 yathāvayaḥśarīram iti yasmin vayasi bālyādau yādṛśaṃ mānaṃ dhātūnāṃ tādṛśaṃ puṣyantaḥ tathā yasmin śarīre prakṛtyā dīrghe hrasve kṛśe vā sthūle vā yādṛśaṃ mānaṃ dhātūnāṃ tādṛśaṃ puṣyanta iti yojanā //
ĀVDīp zu Ca, Sū., 28, 4.7, 37.0 yathāvayaḥśarīram iti yasmin vayasi bālyādau yādṛśaṃ mānaṃ dhātūnāṃ tādṛśaṃ puṣyantaḥ tathā yasmin śarīre prakṛtyā dīrghe hrasve kṛśe vā sthūle vā yādṛśaṃ mānaṃ dhātūnāṃ tādṛśaṃ puṣyanta iti yojanā //
ĀVDīp zu Ca, Vim., 1, 3.3, 6.0 mānamiti prabhāvādiviśeṣaḥ etajjñāne hetum āha doṣādītyādi //
ĀVDīp zu Ca, Vim., 1, 22.8, 5.0 sarvasyeti miśrīkṛtasyānnamāṃsasūpāder ekapiṇḍena mānam //
ĀVDīp zu Ca, Vim., 1, 22.8, 7.0 ekaikaśyeneti annasya kuḍavaḥ sūpasya palaṃ māṃsasya dvipalamityādyavayavamānapūrvakaṃ samudāyamānam //
ĀVDīp zu Ca, Cik., 1, 75.2, 3.0 dravyādīnāmatra mānaṃ noktaṃ tena pradhānasya cūrṇasya dadhyādibhir militaiḥ samānamānatvaṃ kiṃvā pratyekameva dadhyādīnāṃ cūrṇasamatvam //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 59.0 hiṅgumānamapi ṣoḍaśāṃśaṃ pāradaparimāṇāt dvisthālīsampuṭa iti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 17.2, 2.0 nimbūrasanimbapatrarasamānaṃ bhāvanāyuktivad boddhavyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 21.1, 17.0 mānamapyeteṣāṃ pūrvavat //
ŚSDīp zu ŚdhSaṃh, 2, 12, 106.2, 14.0 paścātkāryam āha tata uddhṛtyetyādi tatsarvaṃ dravyaṃ gandhakena samaṃ kṛtvā paścādārdrakarasena citrakajaṭāsvarasena ca saṃmardya tena piṣṭadravyeṇa varāṭakān pūrayet paścāttanmukhāni ṭaṅkaṇaviṣaṃ sehuṇḍadugdhena piṣṭvā tena mudrayet ṭaṅkaṇamānaṃ pūrvadravyasambhārād aṣṭamāṃśaṃ grāhyaṃ viṣaṃ tu ṭaṅkaṇārdham ityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 180.1, 2.0 tāraṃ raupyaṃ tāpyaṃ svarṇamākṣikaṃ śilā manaḥśilā sūtaṃ pāradaṃ śuddhaśabdaḥ tārādibhiḥ pratyekamabhisaṃbadhyate ṭaṅkaṇaṃ saubhāgyakṣāram eteṣāṃ sāmyamānamityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 183.2, 5.0 tāvanmānaṃ yojyamiti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 183.2, 6.0 dviniṣkaṃ ṭaṅkadvayaṃ dviniṣkād adhikamānamapi deyaṃ na doṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 207.2, 9.0 tatra vyoṣaṃ trikaṭukam triphalā harītakyādikaṃ kaṅkolabījaṃ prasiddhaṃ kapitthaṃ kapitthaphalaṃ rajanī haridrā bhṛṅgarājo mārkavaśabdavācyaḥ etat sakalaṃ dravyaṃ samamānaṃ grāhyamiti sampradāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 252.2, 4.0 maricamānamapyatra māṣamātram //
ŚSDīp zu ŚdhSaṃh, 2, 12, 259.1, 16.0 vijayātra bhaṅgā saptadhā bhāvanā ekadravyeṇa kāryā anyeṣāṃ vakṣyamāṇānāṃ pṛthagekavāraṃ tatra dhātakī dhātakīkusumāni indrayavaṃ kuṭajabījaṃ rāsnā surabhī madhvatra lehane yāvattāvanmānaṃ deyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 275.1, 3.0 eteṣāṃ mānamapi karṣapramāṇaṃ pratyekam //
Abhinavacintāmaṇi
ACint, 1, 7.1 cintāmaṇeḥ prathamataḥ kiraṇaiś caturbhiḥ dravyasya mānam akhilasya rasasya śuddhiḥ /
ACint, 1, 20.2 ataḥ prayogasiddhyarthaṃ māgadhaṃ mānam ucyate //
ACint, 1, 24.2 tanmānaṃ dharaṇaṃ palasya daśamo bhāgo bhavet yatsthitaṃ vidyāc cāpi śataṃ palāni ca tulā bhāras tulāviṃśatiḥ //
ACint, 1, 30.2 dravārdraśuṣkadravyāṇāṃ tāvanmānaṃ samaṃ matam //
Dhanurveda
DhanV, 1, 43.2 vitastisaptamaṃ mānaṃ nirmitaṃ viśvakarmaṇā //
Gheraṇḍasaṃhitā
GherS, 5, 88.1 ṣaṇṇavatyaṅgulīmānaṃ śarīraṃ karmarūpakam /
Haribhaktivilāsa
HBhVil, 2, 50.3 jñeyam aṅgulimānaṃ tu madhyamā madhyaparvaṇā //
HBhVil, 3, 230.3 dvādaśāṅgulamānaṃ ca sārdraṃ syād dantadhāvanam /
Mugdhāvabodhinī
MuA zu RHT, 4, 20.2, 4.0 kiyanmānaṃ satvaṃ patati bahalaṃ bahu anyavidheradhikam //
MuA zu RHT, 19, 15.2, 3.0 punaḥ śālyodanaṃ kiyanmānaṃ dvicatuḥṣaṭpalamānam //
MuA zu RHT, 19, 15.2, 3.0 punaḥ śālyodanaṃ kiyanmānaṃ dvicatuḥṣaṭpalamānam //
MuA zu RHT, 19, 41.2, 6.0 śatavedhinaḥ sūtasya guñjāpramāṇā mātrā jñeyā tathā tena prakāreṇa sahasraikavedhinaḥ sūtasyāpi guñjāmānameva lakṣavedhinaḥ sūtāt ardhā raktikā punaḥ koṭivedhinaḥ sūtāt siddhārthaḥ sarṣapamānā //
MuA zu RHT, 19, 66.2, 10.0 anuktamapi mānaṃ pañcaniṣkapramāṇaṃ jñeyamityarthaḥ //
Rasakāmadhenu
RKDh, 1, 1, 108.2 dairghyād adhaḥsthālikāyā mānaṃ syāddvādaśāṅgulam //
RKDh, 1, 2, 25.4 saṃplāvitaḥ paraṃ mānaṃ bhāvanāyāḥ prakīrtitam //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 78.3, 8.0 navāṅguleti vistāramānaṃ tu prāguktameva grāhyam //
RRSṬīkā zu RRS, 10, 56.2, 2.0 bhūmipṛṣṭhabhāge kuḍyena nirmitaṃ caturviṃśatyaṅgulocchrāyaṃ tāvanmānameva tale mukhe ca vistṛtametādṛśaṃ yadgartaṃ bheṣajaṃ paktumupalādibhiḥ pūryate tatkukkuṭapuṭasaṃjñaṃ bhavati //
Rasataraṅgiṇī
RTar, 2, 60.2 yoganirmāṇasiddhyarthaṃ mānaṃ nirdiśyate 'dhunā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 90, 96.1 yasmindeśe tu yanmānaṃ viṣaye vā vicāritam /
SkPur (Rkh), Revākhaṇḍa, 103, 201.2 pañcasāhasrikaṃ mānaṃ varṣāṇāṃ jātavedasi //
SkPur (Rkh), Revākhaṇḍa, 227, 57.2 etadyojanamānaṃ te kathitaṃ bharatarṣabha //