Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Chāndogyopaniṣad
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vasiṣṭhadharmasūtra
Āpastambaśrautasūtra
Ṛgveda
Mahābhārata
Manusmṛti
Rāmāyaṇa
Agnipurāṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Mātṛkābhedatantra
Śukasaptati
Dhanurveda
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 5, 14, 2.0 nābhānediṣṭhaṃ vai mānavam brahmacaryaṃ vasantam bhrātaro nirabhajan so 'bravīd etya kim mahyam abhāktety etam eva niṣṭhāvam avavaditāram ity abruvaṃs tasmāddhāpyetarhi pitaram putrā niṣṭhāvo 'vavaditety evācakṣate //
Atharvaveda (Paippalāda)
AVP, 5, 30, 6.1 imā yāḥ pañca pradiśo mānavīḥ pañca kṛṣṭayaḥ /
Atharvaveda (Śaunaka)
AVŚ, 3, 21, 5.1 yaṃ tvā hotāraṃ manasābhi saṃvidus trayodaśa bhauvanāḥ pañca mānavāḥ /
AVŚ, 3, 24, 3.1 imā yāḥ pañca pradiśo mānavīḥ pañca kṛṣṭayaḥ /
AVŚ, 4, 22, 5.2 yas tvā karad ekavṛṣaṃ janānām uta rājñām uttamaṃ mānavānām //
Chāndogyopaniṣad
ChU, 4, 15, 5.12 etena pratipadyamānā imaṃ mānavam āvartaṃ nāvartante nāvartante //
ChU, 5, 10, 2.5 tat puruṣo 'mānavaḥ /
Kāṭhakasaṃhitā
KS, 7, 8, 3.0 iḍaprajaso mānavīr iti //
KS, 7, 8, 4.0 aiḍīr hi prajā mānavīḥ //
KS, 12, 3, 27.0 indro vai vṛtraṃ hatvā taṃ śave mānave prauhat //
Maitrāyaṇīsaṃhitā
MS, 1, 5, 3, 8.1 saṃpaśyāmi prajā aham iḍaprajaso mānavīḥ /
MS, 1, 5, 10, 21.1 saṃpaśyāmi prajā aham iḍaprajaso mānavīḥ /
MS, 1, 5, 10, 22.0 ityaiḍīś ca vā imāḥ prajā mānavīś ca //
MS, 1, 6, 13, 40.0 seḍā sā mānavī ghṛtapadī maitrāvaruṇī //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 6, 2.0 anyasya hṛtvā kṛcchraṃ carann ayaṃ sahasramānava iti dvitīyam //
Taittirīyabrāhmaṇa
TB, 1, 1, 4, 4.1 iḍā vai mānavī yajñānukāśiny āsīt /
TB, 2, 2, 5, 3.7 mānavo vai talpaḥ /
Taittirīyasaṃhitā
TS, 1, 5, 1, 25.1 tasmān mānavyaḥ prajā ucyante //
TS, 1, 5, 6, 1.1 sam paśyāmi prajā aham iḍaprajaso mānavīḥ /
TS, 2, 2, 10, 2.4 īśvaro duścarmā bhavitor iti mānavī ṛcau dhāyye kuryād yad vai kiṃ ca manur avadat tad bheṣajam //
TS, 3, 4, 3, 7.4 mānavyo vai prajās tā evādyāḥ kurute /
TS, 5, 1, 5, 58.1 mānavyo hi prajāḥ //
Vasiṣṭhadharmasūtra
VasDhS, 3, 2.1 mānavaṃ cātra ślokam udāharanti /
VasDhS, 13, 16.1 mānavaṃ cātra ślokam udāharanti /
VasDhS, 19, 37.1 śulke cāpi mānavaṃ ślokam udāharanti /
VasDhS, 20, 18.1 mānavaṃ cātra ślokam udāharanti /
Āpastambaśrautasūtra
ĀpŚS, 19, 19, 8.1 mānavī ṛcau dhāyye kuryāt /
Ṛgveda
ṚV, 8, 30, 3.2 mā naḥ pathaḥ pitryān mānavād adhi dūraṃ naiṣṭa parāvataḥ //
Mahābhārata
MBh, 3, 148, 13.1 na sāmayajuṛgvarṇāḥ kriyā nāsīcca mānavī /
MBh, 5, 104, 21.2 dakṣiṇābhir upetaṃ hi karma sidhyati mānavam //
MBh, 7, 5, 34.2 vedaṃ ṣaḍaṅgaṃ vedāham arthavidyāṃ ca mānavīm /
Manusmṛti
ManuS, 12, 126.1 ity etan mānavaṃ śāstraṃ bhṛguproktaṃ paṭhan dvijaḥ /
Rāmāyaṇa
Rām, Bā, 26, 14.2 gāndharvam astraṃ dayitaṃ mānavaṃ nāma nāmataḥ //
Rām, Bā, 26, 19.2 dāruṇaṃ ca bhagasyāpi śīteṣum atha mānavam //
Rām, Bā, 29, 13.2 mānavāstrasamādhūtān anilena yathāghanān //
Rām, Bā, 29, 14.1 mānavaṃ paramodāram astraṃ paramabhāsvaram /
Rām, Bā, 29, 15.1 sa tena paramāstreṇa mānavena samāhitaḥ /
Rām, Bā, 29, 17.1 paśya lakṣmaṇa śīteṣuṃ mānavaṃ dharmasaṃhitam /
Rām, Ay, 17, 21.1 eka eva hi vandhyāyāḥ śoko bhavati mānavaḥ /
Agnipurāṇa
AgniPur, 5, 8.1 mārīcaṃ mānavāstreṇa mohitaṃ dūrato 'nayat /
Bṛhatkathāślokasaṃgraha
BKŚS, 22, 193.1 so 'bravīd bhagavann eṣā mānavī dharmasaṃhitā /
BKŚS, 22, 196.1 vyācakhyānena vipreṇa mānavīṃ dharmasaṃhitām /
Daśakumāracarita
DKCar, 2, 8, 260.0 aśmakeśasainyaṃ ca rājasūnorbhavānīsāhāyyaṃ viditvā daivyāḥ śakteḥ puro na balavatī mānavī śaktiḥ ityasmābhirvigrahe calacittamivopalakṣyate //
Kirātārjunīya
Kir, 1, 9.1 kṛtāriṣaḍvargajayena mānavīm agamyarūpāṃ padavīṃ prapitsunā /
Kūrmapurāṇa
KūPur, 1, 7, 37.2 āsthāya mānavaṃ rūpaṃ dharmastaiḥ sampravartitaḥ //
KūPur, 2, 33, 145.2 ityeṣa mānavo dharmo yuṣmākaṃ kathito mayā /
Liṅgapurāṇa
LiPur, 1, 70, 214.2 manasvinastatastasya mānavā jajñire sutāḥ //
LiPur, 1, 76, 27.1 sṛṣṭyantare punaḥ prāpte mānavaṃ padamāpnuyāt /
Matsyapurāṇa
MPur, 114, 15.1 yastvayaṃ mānavo dvīpastiryagyāmaḥ prakīrtitaḥ /
Viṣṇupurāṇa
ViPur, 4, 1, 3.2 maitreya śrūyatāmayam anekayajvivīraśūrabhūpālālaṃkṛto brahmādirmānavo vaṃśaḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 21, 5.2 yathā sasarja bhūtāni labdhvā bhāryāṃ ca mānavīm //
BhāgPur, 3, 23, 4.1 sa vai devarṣivaryas tāṃ mānavīṃ samanuvratām /
BhāgPur, 3, 23, 6.2 tuṣṭo 'ham adya tava mānavi mānadāyāḥ śuśrūṣayā paramayā parayā ca bhaktyā /
BhāgPur, 3, 26, 17.1 prakṛter guṇasāmyasya nirviśeṣasya mānavi /
BhāgPur, 4, 1, 47.1 prasūtiṃ mānavīṃ dakṣa upayeme hy ajātmajaḥ /
BhāgPur, 4, 10, 14.2 hato 'yaṃ mānavaḥ sūryo magnaḥ puṇyajanārṇave //
Garuḍapurāṇa
GarPur, 1, 2, 40.2 niyamaiśca vrataistuṣṭa ācāreṇa ca mānavaiḥ //
Mātṛkābhedatantra
MBhT, 3, 36.2 sā nārī mānavī madyapāne devi na saṃśayaḥ //
Śukasaptati
Śusa, 5, 21.3 pañcanāmapi yo bharttā nāsāprakṛtimānavī //
Dhanurveda
DhanV, 1, 30.2 devānāmuttamaṃ cāpaṃ tato nyūnaṃ ca mānavam //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 12.2 śrutā me mānavā dharmā vāsiṣṭhāḥ kāśyapās tathā //
ParDhSmṛti, 1, 24.1 kṛte tu mānavā dharmās tretāyāṃ gautamāḥ smṛtāḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 151, 25.2 sīdanti mānavā dharmāḥ kalau prāpte yudhiṣṭhira //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 12, 1.0 iḍopahūtopahūteḍopāsmān iḍā hvayatām iḍopahūtā mānavī ghṛtapadī maitrāvaruṇī //