Occurrences

Aitareyabrāhmaṇa
Chāndogyopaniṣad
Vasiṣṭhadharmasūtra
Rāmāyaṇa

Aitareyabrāhmaṇa
AB, 5, 14, 2.0 nābhānediṣṭhaṃ vai mānavam brahmacaryaṃ vasantam bhrātaro nirabhajan so 'bravīd etya kim mahyam abhāktety etam eva niṣṭhāvam avavaditāram ity abruvaṃs tasmāddhāpyetarhi pitaram putrā niṣṭhāvo 'vavaditety evācakṣate //
Chāndogyopaniṣad
ChU, 4, 15, 5.12 etena pratipadyamānā imaṃ mānavam āvartaṃ nāvartante nāvartante //
Vasiṣṭhadharmasūtra
VasDhS, 3, 2.1 mānavaṃ cātra ślokam udāharanti /
VasDhS, 13, 16.1 mānavaṃ cātra ślokam udāharanti /
VasDhS, 19, 37.1 śulke cāpi mānavaṃ ślokam udāharanti /
VasDhS, 20, 18.1 mānavaṃ cātra ślokam udāharanti /
Rāmāyaṇa
Rām, Bā, 26, 19.2 dāruṇaṃ ca bhagasyāpi śīteṣum atha mānavam //
Rām, Bā, 29, 17.1 paśya lakṣmaṇa śīteṣuṃ mānavaṃ dharmasaṃhitam /