Occurrences

Matsyapurāṇa

Matsyapurāṇa
MPur, 4, 5.2 vidanti mārgaṃ divyānāṃ divyā eva na mānavāḥ //
MPur, 12, 1.2 athānviṣanto rājānaṃ bhrātaras tasya mānavāḥ /
MPur, 12, 8.2 tataste mānavā jagmuryatra devo maheśvaraḥ //
MPur, 13, 55.2 yastu matparamaṃ kālaṃ karotyeteṣu mānavaḥ //
MPur, 16, 49.1 dakṣiṇāṃ diśamākāṅkṣanpitṝn yāceta mānavaḥ /
MPur, 17, 47.1 avanejanapūrvaṃ tu nāmagotreṇa mānavaḥ /
MPur, 18, 24.2 mṛtāhe pārvaṇaṃ kurvannadho'dho yāti mānavaḥ //
MPur, 39, 2.2 jñātiḥ suhṛtsvajano yo yatheha kṣīṇe vitte tyajyate mānavairhi /
MPur, 43, 51.2 yastasya kīrtayennāma kalyamutthāya mānavaḥ //
MPur, 46, 29.2 śṛṇoti mānavo nityaṃ sarvapāpaiḥ pramucyate //
MPur, 47, 27.1 ihotpannā manuṣyeṣu bādhante sarvamānavān /
MPur, 53, 40.1 mānavasya prasaṅgena kalpasya munisattamāḥ /
MPur, 53, 57.2 rājasūyasahasrasya phalamāpnoti mānavaḥ /
MPur, 59, 20.1 ya idaṃ śṛṇuyānnityaṃ śrāvayedvāpi mānavaḥ /
MPur, 61, 54.1 homaṃ kṛtvā tataḥ paścādvarjayenmānavaḥ phalam /
MPur, 64, 27.1 ya idaṃ śṛṇuyānnityaṃ śrāvayedvāpi mānavaḥ /
MPur, 67, 25.1 ya idaṃ śṛṇuyānnityaṃ śrāvayedvāpi mānavaḥ /
MPur, 74, 13.1 evaṃ niyamakṛtsuptvā prātarutthāya mānavaḥ /
MPur, 81, 2.3 tava bhaktimatastathāpi vakṣye vratamindrāsuramānaveṣu guhyam //
MPur, 81, 5.1 evaṃ niyamakṛtsuptvā prātarutthāya mānavaḥ /
MPur, 81, 20.1 yāmatraye vyatīte tu suptvāpyutthāya mānavaḥ /
MPur, 86, 1.3 yasya pradānādbhavanaṃ vairiñcaṃ yāti mānavaḥ //
MPur, 91, 9.2 gavāmayutadānasya phalaṃ prāpnoti mānavaḥ //
MPur, 92, 3.2 viṣkambhaparvatānkuryātturīyāṃśena mānavaḥ //
MPur, 93, 109.1 na kuryāddakṣiṇāhīnaṃ vittaśāṭhyena mānavaḥ /
MPur, 93, 156.1 grahayajñatrayaṃ kuryād yas tvakāmyena mānavaḥ /
MPur, 93, 157.1 ya idaṃ śṛṇuyānnityaṃ śrāvayedvāpi mānavaḥ /
MPur, 95, 8.1 evaṃ niyamakṛtsuptvā prātarutthāya mānavaḥ /
MPur, 95, 33.2 so'śvamedhasahasrasya phalaṃ prāpnoti mānavaḥ //
MPur, 97, 17.1 ityanena vidhinā samācaredabdabhekamiha yastu mānavaḥ /
MPur, 97, 20.1 yaḥ paṭhedapi śṛṇoti mānavaḥ paṭhyamānamatha vānumodate /
MPur, 105, 4.2 gandharvāpsarasāṃ madhye svarge krīḍati mānavaḥ //
MPur, 109, 10.2 janmāntarasahasrebhyo yogo labhyeta mānavaiḥ //
MPur, 109, 11.1 yathā yogasahasreṇa yogo labhyeta mānavaiḥ /
MPur, 109, 12.1 tena dānena dattena yogaṃ nābhyeti mānavaḥ /
MPur, 113, 61.2 ratipradhānā vimalā jāyante yatra mānavāḥ /
MPur, 113, 67.2 tasya pītvā phalarasaṃ tatra jīvanti mānavāḥ //
MPur, 113, 73.1 devalokacyutāstatra jāyante mānavāḥ śubhāḥ /
MPur, 114, 63.2 jāyante mānavāstatra sutaptakanakaprabhāḥ //
MPur, 114, 66.2 mahārajatasaṃkāśā jāyante yatra mānavāḥ //
MPur, 114, 69.2 na tatra sūryastapati na ca jānanti mānavāḥ //
MPur, 114, 71.1 padmagandhāśca jāyante tatra sarve ca mānavāḥ /
MPur, 123, 19.2 triṃśadvarṣasahasrāṇi teṣu jīvanti mānavāḥ //
MPur, 126, 30.2 mānavānāṃ śubhairhyetairhriyate duritaṃ tu vai //
MPur, 139, 13.2 adaivatam adaityaṃ vā lokaṃ drakṣyanti mānavāḥ //
MPur, 142, 69.1 balenābhibhavantyete tena dānavamānavān /
MPur, 144, 59.2 mānavasya tu vaṃśe tu nṛdevasyeha jajñivān //
MPur, 154, 151.1 aṇḍajo hyaṇḍajājjātaḥ punarjāyeta mānavaḥ /
MPur, 165, 2.2 svadharmaniratāḥ santo jāyante yatra mānavāḥ //
MPur, 165, 15.2 kāminastapasā hīnā jāyante tatra mānavāḥ //
MPur, 165, 16.2 nāstikā brahmabhaktā vā jāyante tatra mānavāḥ //
MPur, 169, 13.2 mahāpātakakarmāṇo majjante yatra mānavāḥ //
MPur, 172, 8.1 asṛjanmānavāṃstatra brahmavaṃśānanuttamān /