Occurrences

Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Aṣṭāṅgasaṃgraha
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Bhāgavatapurāṇa
Garuḍapurāṇa
Nibandhasaṃgraha
Skandapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Carakasaṃhitā
Ca, Sū., 11, 45.1 trayo rogā iti nijāgantumānasāḥ /
Ca, Sū., 28, 38.2 tanmūlā bahavo yanti rogāḥ śārīramānasāḥ //
Ca, Cik., 3, 12.1 tasya prakṛtiruddiṣṭā doṣāḥ śārīramānasāḥ /
Mahābhārata
MBh, 1, 59, 10.1 brahmaṇo mānasāḥ putrā viditāḥ ṣaṇ maharṣayaḥ /
MBh, 1, 60, 1.2 brahmaṇo mānasāḥ putrā viditāḥ ṣaṇ maharṣayaḥ /
MBh, 1, 60, 1.3 ekādaśa sutāḥ sthāṇoḥ khyātāḥ paramamānasāḥ //
MBh, 1, 60, 50.2 tasyāstu mānasāḥ putrāsturagā vyomacāriṇaḥ //
MBh, 1, 124, 22.4 āśīrbhiśca prayuktābhiḥ sarve saṃhṛṣṭamānasāḥ /
MBh, 3, 212, 26.1 atreś cāpyanvaye jātā brahmaṇo mānasāḥ prajāḥ /
MBh, 6, BhaGī 10, 6.2 madbhāvā mānasā jātā yeṣāṃ loka imāḥ prajāḥ //
MBh, 11, 7, 7.1 śārīrā mānasāścaiva martyānāṃ ye tu vyādhayaḥ /
MBh, 12, 16, 13.1 sattvaṃ rajastamaścaiva mānasāḥ syustrayo guṇāḥ /
MBh, 12, 197, 4.2 duṣṭasya manasaḥ pañca sampraduṣyanti mānasāḥ //
MBh, 12, 318, 3.1 rujanti hi śarīrāṇi rogāḥ śārīramānasāḥ /
MBh, 12, 323, 19.2 vayaṃ hi brahmaṇaḥ putrā mānasāḥ parikīrtitāḥ /
MBh, 12, 327, 61.2 vasiṣṭha iti saptaite mānasā nirmitā hi vai //
MBh, 12, 327, 65.1 saptaite mānasāḥ proktā ṛṣayo brahmaṇaḥ sutāḥ /
Rāmāyaṇa
Rām, Bā, 27, 12.2 mānasāḥ kāryakāleṣu sāhāyyaṃ me kariṣyatha //
Rām, Ki, 13, 26.2 sugrīvo vānarāś caiva jagmuḥ saṃhṛṣṭamānasāḥ //
Rām, Ki, 62, 14.1 tasya tadvacanaṃ śrutvā prītisaṃhṛṣṭamānasāḥ /
Agnipurāṇa
AgniPur, 17, 15.2 vasiṣṭhaṃ mānasāḥ sapta brahmāṇa iti niścitāḥ //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 2.6 pīḍākṛtāḥ kṣatabhaṅgaprahārakrodhaśokabhayādayaḥ śārīrā mānasāśca /
Bṛhatkathāślokasaṃgraha
BKŚS, 22, 45.1 athavā ye guṇāḥ ke'pi tasya śārīramānasāḥ /
Harivaṃśa
HV, 20, 11.2 tuṣṭuvur brahmaṇaḥ putrā mānasāḥ sapta ye śrutāḥ //
Kūrmapurāṇa
KūPur, 2, 1, 53.2 praśāntamānasāḥ sarve jñānamīśvarabhāṣitam //
KūPur, 2, 11, 23.1 svādhyāyasya trayo bhedā vācikopāṃśumānasāḥ /
Liṅgapurāṇa
LiPur, 1, 41, 6.2 atha sṛṣṭāstadā tasya manasā tena mānasāḥ //
LiPur, 1, 63, 79.1 jajñire mānasā hyete arundhatyā nibodhata /
LiPur, 1, 63, 93.1 ityete brahmaṇaḥ putrā mānasā viśrutā bhuvi /
LiPur, 1, 82, 109.2 satyāś ca mānasāḥ sarve vyapohantu bhayaṃ mama //
Matsyapurāṇa
MPur, 4, 26.1 ye marīcyādayaḥ putrā mānasāstasya dhīmataḥ /
MPur, 15, 12.2 nāmnā tu mānasāḥ sarve sarve te dharmamūrtayaḥ //
MPur, 145, 83.1 seśvarāḥ svayamudbhūtā brahmaṇo mānasāḥ sutāḥ /
MPur, 145, 84.2 īśvarāṇāṃ sutāsteṣāṃ mānasāścaurasāśca vai //
MPur, 145, 90.1 brahmaṇo mānasā hyete utpannāḥ svayamīśvarāḥ /
Suśrutasaṃhitā
Su, Sū., 1, 24.1 te caturvidhāḥ āgantavaḥ śārīrāḥ mānasāḥ svābhāvikāśceti //
Su, Sū., 1, 25.3 mānasāstu krodhaśokabhayaharṣaviṣāderṣyābhyasūyādainyamātsaryakāmalobhaprabhṛtaya icchādveṣabhedair bhavanti /
Su, Sū., 19, 4.2 nivāte na ca rogāḥ syuḥ śārīrāgantumānasāḥ //
Su, Sū., 24, 5.4 punaś ca dvividhāḥ śārīrā mānasāś ca /
Su, Cik., 27, 5.1 śarīrasyopaghātā ye doṣajā mānasāstathā /
Bhāgavatapurāṇa
BhāgPur, 3, 15, 12.2 mānasā me sutā yuṣmatpūrvajāḥ sanakādayaḥ /
BhāgPur, 3, 22, 37.1 śārīrā mānasā divyā vaiyāse ye ca mānuṣāḥ /
BhāgPur, 11, 13, 16.2 putrā hiraṇyagarbhasya mānasāḥ sanakādayaḥ /
Garuḍapurāṇa
GarPur, 1, 4, 20.1 brahmaṇaḥ kurvataḥ sṛṣṭiṃ jajñire mānasāḥ sutāḥ /
GarPur, 1, 113, 28.1 karmajanyaśarīreṣu rogāḥ śarīramānasāḥ /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 1, 25.3, 1.0 nirdiśannāha tadduṣṭam copadiśannāha tatra adhikṛtyāha caiṣāṃ doṣāṇāṃ nirdiśannāha krameṇa sāmarthyādviṣamānnahetavaḥ āha mānasāstvityādi //
NiSaṃ zu Su, Sū., 14, 21.2, 4.0 prākkila iti ityāha vyālā caiva vayaḥsthāpanaṃ mānasāḥ punarbhāvaśabdam śiṣyasyaivedaṃ pūrvajanmanyamṛtoddharaṇāt videhādhipaproktayā ityādi //
NiSaṃ zu Su, Śār., 3, 3.1, 7.0 durbalānyāśrayadānenānugṛhṇāti ṣaḍatīsārāḥ dūṣyeṣu dravyāntare ṣaḍatīsārāḥ dravyāntare ityādi madhye tu saṃkhyā raktasya salilādibhir ca prādhānyamiti api prādhānyamiti pṛthak śoṇitopādānam caturbhir śoṇitopādānam pṛthaksarvābādhāśca anye balavadbhir pṛthaksarvābādhāśca śārīramānasā tu durbalaṃ śārīramānasā iti doṣadūṣitatvādraktamapi pṛthivībhūtamanugṛhyate doṣadūṣitatvādraktamapi pṛthivībhūtamanugṛhyate doṣadūṣitatvādraktamapi pṛthivībhūtamanugṛhyate doṣadūṣitatvādraktamapi sarvametaduttare vyādhyutpattinimittaṃ evaṃvidhāt sarvametaduttare vyādhyutpattinimittaṃ sarvametaduttare vyādhyutpattinimittaṃ tantre bhavati parasparānugrahācca //
Skandapurāṇa
SkPur, 10, 12.1 ye tv ime mānasāḥ sṛṣṭā mahātmāno mahābalāḥ /
SkPur, 13, 71.2 puṇyānvaivāhikānmantrāñjepuḥ saṃhṛṣṭamānasāḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 10, 7.2 mānasā brahmaṇaḥ putrāḥ sākṣādbrahmeva sattamāḥ //
SkPur (Rkh), Revākhaṇḍa, 142, 54.1 vasiṣṭhaṃ ca mahābhāgamityete sapta mānasāḥ /