Occurrences

Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Āpastambadharmasūtra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Bodhicaryāvatāra
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Bhāgavatapurāṇa

Drāhyāyaṇaśrautasūtra
DrāhŚS, 15, 3, 9.0 stuta devena savitrā prasūtā ity anumantrayeta mānasaṃ vājapeye ca bṛhat //
Gautamadharmasūtra
GautDhS, 2, 7, 46.1 mānasam apyaśuciḥ //
Āpastambadharmasūtra
ĀpDhS, 1, 11, 25.0 vidyuti cābhyagrāyāṃ stanayitnāv aprāyatye pretānne nīhāre ca mānasaṃ paricakṣate //
Carakasaṃhitā
Ca, Sū., 11, 47.2 mānasaṃ prati bhaiṣajyaṃ trivargasyānvavekṣaṇam /
Mahābhārata
MBh, 1, 35, 6.1 tasyedaṃ mānasaṃ śalyaṃ samuddhartuṃ tvam arhasi /
MBh, 1, 210, 2.39 yogabhāraṃ vahann eva mānasaṃ duḥkham āptavān /
MBh, 3, 206, 15.2 prajñayā mānasaṃ duḥkhaṃ hanyācchārīram auṣadhaiḥ /
MBh, 11, 2, 21.1 prajñayā mānasaṃ duḥkhaṃ hanyācchārīram auṣadhaiḥ /
MBh, 12, 38, 28.2 vyajahānmānasaṃ duḥkhaṃ saṃtāpaṃ ca mahāmanāḥ //
MBh, 12, 207, 28.2 paripakvabuddhiḥ kālena ādatte mānasaṃ balam //
MBh, 12, 209, 12.1 prasannair indriyair yad yat saṃkalpayati mānasam /
MBh, 12, 298, 19.2 caturthaṃ sargam ityetanmānasaṃ paricakṣate //
MBh, 12, 317, 13.1 prajñayā mānasaṃ duḥkhaṃ hanyācchārīram auṣadhaiḥ /
MBh, 15, 16, 23.1 sa rājanmānasaṃ duḥkham apanīya yudhiṣṭhirāt /
MBh, 15, 42, 17.3 mānasaṃ manasāpnoti śārīraṃ ca śarīravān //
Manusmṛti
ManuS, 12, 8.1 mānasaṃ manasaivāyam upabhuṅkte śubhāśubham /
Bodhicaryāvatāra
BoCA, 6, 91.2 madyadyūtādi sevyaṃ syānmānasaṃ sukhamicchatā //
Liṅgapurāṇa
LiPur, 1, 15, 13.1 niyutaṃ mānasaṃ japtvā mucyate nātra saṃśayaḥ /
LiPur, 1, 15, 14.1 brahmaghnaś ca japedevaṃ mānasaṃ vai pitāmaha /
LiPur, 1, 15, 15.2 saṃsargātpātakī lakṣaṃ japedvai mānasaṃ dhiyā //
LiPur, 1, 89, 105.2 maithunaṃ mānasaṃ vāpi vācikaṃ devatārcanam //
LiPur, 2, 9, 24.1 rūpopādānacintā ca mānasaṃ bhajanaṃ viduḥ /
Matsyapurāṇa
MPur, 130, 6.1 ityevaṃ mānasaṃ tatrākalpayatpurakalpavit /
MPur, 154, 321.2 bhagavanto vijānanti prāṇināṃ mānasaṃ hitam //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 21, 10.0 mānasam evādhīyītetyarthaḥ //
PABh zu PāśupSūtra, 5, 21, 16.0 mānasam evādhīyītetyarthaḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 7, 7.2 tan naḥ parāṇuda vibho kaśmalaṃ mānasaṃ mahat //