Occurrences

Matsyapurāṇa

Matsyapurāṇa
MPur, 7, 53.1 mene kṛtārthamātmānaṃ prītyā vismitamānasā /
MPur, 13, 26.3 mānase kumudā nāma viśvakāyā tathāmbare //
MPur, 15, 27.2 kṛtvā sṛṣṭyādikaṃ sarvaṃ mānase sāmprataṃ sthitāḥ //
MPur, 20, 17.1 mānase cakravākāste saṃjātāḥ sapta yoginaḥ /
MPur, 21, 9.2 kālañjare sapta ca cakravākā ye mānase te vayamatra siddhāḥ //
MPur, 21, 28.3 kālañjare sapta ca cakravākā ye mānase te vayamatra siddhāḥ //
MPur, 21, 35.2 mānase militāḥ sarve tataste yogināṃ varāḥ //
MPur, 22, 23.1 tathā rudrasaraḥ puṇyaṃ saro mānasameva ca /
MPur, 23, 31.1 sāpi smarārtā saha tena reme tadrūpakāntyā hṛtamānasena /
MPur, 39, 28.1 yenāśrayaṃ vedayante purāṇaṃ manīṣiṇo mānase mānayuktam /
MPur, 70, 20.2 jalakrīḍāvihāreṣu purā sarasi mānase /
MPur, 83, 22.2 haimena yajñapatinā ghṛtamānasena vastraiśca rājatavanena ca saṃyutaḥ syāt //
MPur, 89, 6.3 viṣkambhaparvatāṃstadvadṛtvigbhyaḥ śāntamānasaḥ //
MPur, 107, 2.1 mānasaṃ nāma tattīrthaṃ gaṅgāyā uttare taṭe /
MPur, 113, 46.1 aruṇodaṃ mānasaṃ ca sitodaṃ bhadrasaṃjñitam /
MPur, 113, 52.1 bhadrāśvastatra vijñeyo nityaṃ muditamānasaḥ /
MPur, 113, 65.1 mahābalā mahāsattvā nityaṃ muditamānasāḥ /
MPur, 113, 76.2 anāmayā hyaśokāśca nityaṃ muditamānasāḥ //
MPur, 114, 65.1 anāmayā hyaśokāśca nityaṃ muditamānasāḥ /
MPur, 120, 23.2 maṇḍayantīḥ svagātrāṇi kāntasaṃnyastamānasāḥ //
MPur, 120, 35.2 tapastepe mahārājankeśavārpitamānasaḥ //
MPur, 121, 16.2 tasya pāde mahaddivyaṃ mānasaṃ siddhasevitam //
MPur, 124, 21.2 dakṣiṇena punarmerormānasasya tu pṛṣṭhataḥ //
MPur, 124, 22.2 pratīcyāṃ tu punarmerormānasasya tu mūrdhani //
MPur, 124, 23.2 diśyuttarasyāṃ merostu mānasasyaiva mūrdhani //
MPur, 134, 31.2 yuvatijanaviṣaṇṇamānasaṃ tattripurapuraṃ sahasā viveśa rājā //
MPur, 140, 80.3 devadviṭ tu mayaścātaḥ sa tadā khinnamānasaḥ /
MPur, 146, 27.1 niyame varta he devi sahasraṃ śucimānasā /
MPur, 150, 55.1 hṛdi dhairyaṃ samālambya kiṃcitsaṃtrastamānasaḥ /
MPur, 150, 124.2 sa tu tena prahāreṇa kṣīṇaḥ saṃbhrāntamānasaḥ //
MPur, 150, 219.1 tam ālokyāsurendrāstu harṣasampūrṇamānasāḥ /
MPur, 150, 236.2 srutaraktāruṇaprāṃśuḥ pīḍākulitamānasaḥ //
MPur, 153, 3.2 kimebhiḥ krīḍase deva dānavairduṣṭamānasaiḥ //
MPur, 153, 149.2 dhanuṣyajayye viniyojya buddhimānabhūttato mantrasamādhimānasaḥ //
MPur, 154, 220.2 saṃsiddhiṃ prāpnuyuścaiva pūrvaṃ saṃśodhya mānasam //
MPur, 154, 236.1 sasmāra dakṣaduhitāraṃ dayitāṃ raktamānasaḥ /
MPur, 154, 276.1 jagāma śubhayogena tadā sampūrṇamānasaḥ /
MPur, 154, 451.2 prayāṇaṃ girijāvaktradarśanotsukamānasaḥ //
MPur, 156, 2.1 sāpi dṛṣṭvā girisutāṃ snehaviklavamānasā /
MPur, 158, 31.1 gate varṣasahasre tu devāstvaritamānasāḥ /
MPur, 159, 20.2 sarva eva mahātmānaṃ guhaṃ tadgatamānasāḥ //
MPur, 159, 38.1 cintayāmāsa sa tadā kiṃcidudbhrāntamānasaḥ /
MPur, 163, 86.1 kampitaṃ mānasaṃ caiva haṃsakāraṇḍavākulam /
MPur, 172, 51.1 pravṛttadharmāḥ saṃvṛttā lokā muditamānasāḥ /