Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 13, 32.1 tataste tadvacaḥ śrutvā vismayāpannamānasāḥ /
SkPur (Rkh), Revākhaṇḍa, 20, 45.3 vartate mānase yatte mayā jñātaṃ dvijottama //
SkPur (Rkh), Revākhaṇḍa, 26, 134.2 caitre śuklatṛtīyāyāṃ susnātā śuddhamānasā //
SkPur (Rkh), Revākhaṇḍa, 27, 11.2 sarvāsāṃ mānasaṃ hṛtvā anyataḥ kṛtamānasaḥ //
SkPur (Rkh), Revākhaṇḍa, 27, 11.2 sarvāsāṃ mānasaṃ hṛtvā anyataḥ kṛtamānasaḥ //
SkPur (Rkh), Revākhaṇḍa, 72, 40.2 tatra tīrthe tu ye gatvā śuciprayatamānasāḥ /
SkPur (Rkh), Revākhaṇḍa, 76, 11.1 tatra tīrthe tu yo bhaktyā śuciḥ prayatamānasaḥ /
SkPur (Rkh), Revākhaṇḍa, 85, 12.3 udvignamānasastāta saṃjātaḥ kena hetunā //
SkPur (Rkh), Revākhaṇḍa, 85, 38.2 mārgago brāhmaṇo harṣodyuktastadgatamānasaḥ //
SkPur (Rkh), Revākhaṇḍa, 90, 62.2 maṇḍalāgraṃ tato gṛhya keśavo hṛṣṭamānasaḥ //
SkPur (Rkh), Revākhaṇḍa, 102, 3.1 tatra snātvā naro rājañchuciḥ prayatamānasaḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 121.1 tacchrutvā ruditaṃ śabdaṃ govindastrastamānasaḥ /
SkPur (Rkh), Revākhaṇḍa, 142, 6.1 taṃ te 'haṃ sampravakṣyāmi śṛṇuṣvaikāgramānasaḥ /
SkPur (Rkh), Revākhaṇḍa, 149, 7.1 tarpayitvā pitṝn devān snātvā tadgatamānasaḥ /
SkPur (Rkh), Revākhaṇḍa, 155, 112.2 tayostadvacanaṃ śrutvā cāṇakyo hṛṣṭamānasaḥ //
SkPur (Rkh), Revākhaṇḍa, 155, 119.2 tathānyattava vakṣyāmi śṛṇuṣvaikāgramānasaḥ //
SkPur (Rkh), Revākhaṇḍa, 167, 18.2 snānādīni tathā rājanprayataḥ śucimānasaḥ //
SkPur (Rkh), Revākhaṇḍa, 167, 22.2 narmadāyāṃ dvijaḥ snātvā maunī niyatamānasaḥ //
SkPur (Rkh), Revākhaṇḍa, 168, 34.2 tatra tīrthe naraḥ snātvā śuciḥ prayatamānasaḥ //
SkPur (Rkh), Revākhaṇḍa, 170, 11.1 nāgaro 'pi janastatra dṛṣṭvā cakitamānasaḥ /
SkPur (Rkh), Revākhaṇḍa, 171, 45.1 tapasvino 'tha ṛṣayaḥ sarve saṃtrastamānasāḥ /
SkPur (Rkh), Revākhaṇḍa, 172, 7.1 dṛṣṭvā kautūhalaṃ tatra vyākulīkṛtamānasam /
SkPur (Rkh), Revākhaṇḍa, 182, 23.2 yasmātsatyaṃ samutsṛjya lobhopahatamānasaiḥ /
SkPur (Rkh), Revākhaṇḍa, 182, 26.1 iṣṭo gotrajanaḥ kaścillobhenāvṛtamānasaḥ /
SkPur (Rkh), Revākhaṇḍa, 192, 33.2 yathā na yāti saṃkṣobhaṃ tathā tanmānasaṃ kvacit //
SkPur (Rkh), Revākhaṇḍa, 192, 41.1 atha nārāyaṇo dhairyaṃ saṃdhāyodīrṇamānasaḥ /
SkPur (Rkh), Revākhaṇḍa, 193, 33.2 tvanmāyayā mohitamānasābhiryatte 'parāddhaṃ tadidaṃ kṣamasva //
SkPur (Rkh), Revākhaṇḍa, 194, 69.1 te tatheti pratijñāya sthitāḥ saṃprītamānasāḥ /
SkPur (Rkh), Revākhaṇḍa, 195, 16.2 devatīrthe naro nārī snātvā niyatamānasau //
SkPur (Rkh), Revākhaṇḍa, 197, 4.1 tatra tīrthe naro yastu snātvā niyatamānasaḥ /
SkPur (Rkh), Revākhaṇḍa, 198, 65.1 mānase kumudā nāma viśvakāyā tathā 'pare /
SkPur (Rkh), Revākhaṇḍa, 217, 2.1 upavāsaparo bhūtvā niyatendriyamānasaḥ /
SkPur (Rkh), Revākhaṇḍa, 227, 33.2 prāyaścittanimittaṃ ca yo vrajedyatamānasaḥ //