Occurrences

Bṛhatkathāślokasaṃgraha

Bṛhatkathāślokasaṃgraha
BKŚS, 2, 54.1 iti śrutvā mahāsenaḥ saṃśayāmṛṣṭamānasaḥ /
BKŚS, 3, 70.1 śaiśavaprāptarājyatvād indriyānītamānasaḥ /
BKŚS, 3, 114.1 kaṃ doṣam ayam uddiśya yātrāvyāpṛtamānasam /
BKŚS, 5, 292.1 saṃdihanmānasasyeti pradyotasya puraḥ śaram /
BKŚS, 7, 45.2 unmattakaṃ sa unmattaḥ prakṛtibhraṣṭamānasaḥ //
BKŚS, 8, 5.2 gaṇikāgaṇam ākṛṣṭapramattajanamānasam //
BKŚS, 9, 93.2 kāśyapasthalakaṃ nāma puraṃ mānasalobhanam //
BKŚS, 11, 66.1 ajñātapramadāsaṅgam ākulībhūtamānasam /
BKŚS, 11, 76.2 mātur evānayad gehaṃ manmānasapuraḥsarām //
BKŚS, 15, 71.2 ko nu mā nayatīty āsaṃ saṃdehādhīnamānasaḥ //
BKŚS, 15, 141.1 tam uvāca tritaḥ krodhād dhūrtaṃ kaluṣamānasam /
BKŚS, 16, 93.2 utkṛṣṭavismayavimohitamānasena rūpaṃ nirūpayitum eva mayā na śakyam //
BKŚS, 18, 56.1 tena dattaṃ tu tat pītvā svabhāvāpoḍhamānasaḥ /
BKŚS, 18, 253.1 kathaṃ vā na vimānaṃ tad yena mānasaraṃhasā /
BKŚS, 18, 267.2 nirnimeṣā yato yac ca paricittajñamānasā //
BKŚS, 18, 506.2 patitaḥ sarasi kvāpi śobhāvismitamānase //
BKŚS, 18, 683.1 tataḥ śrutapitṛkṣemā sā śokojjhitamānasā /
BKŚS, 20, 47.1 bhāryā nāgarakasyāsya parasaṃkrāntamānasā /
BKŚS, 20, 133.1 gacchatāpi sthireṇeva tena mānasaraṃhasā /
BKŚS, 20, 150.1 tasya kiṃ varṇyate yasya māṇavāḥ smitimānasāḥ /
BKŚS, 20, 160.2 aham apy eṣa tiṣṭhāmi duḥkhasaṃtaptamānasaḥ //
BKŚS, 20, 237.2 haridgomayasaṃmārgasamprasāritamānasāḥ //
BKŚS, 20, 243.1 evamādiprakāreṇa ghoṣeṇa hṛtamānasam /
BKŚS, 20, 248.1 sā māṃ gomayapīṭhasthaṃ svaseva svacchamānasā /
BKŚS, 20, 256.1 ayaṃ tu dayitān dārān munimānasahāriṇaḥ /
BKŚS, 21, 14.1 tatra sattvopakārārthā kāyavāṅmānasakriyā /
BKŚS, 21, 75.2 śanaiś caṅkramaṇaṃ kurvan nīcaiś cāmnāyamānasam //
BKŚS, 21, 83.2 itaraś cintayāmāsa śaṅkākampitamānasaḥ //
BKŚS, 22, 2.2 vaṇik sāgaradattākhyaḥ sāgarāgādhamānasaḥ //
BKŚS, 22, 153.1 cintayantas tataḥ tatra sarve mohāndhamānasāḥ /
BKŚS, 22, 257.1 ityādi vadato valgu jātasaṃmadamānasā /
BKŚS, 23, 117.1 abhyastabahuvidyaś ca nirviparyāyamānasaḥ /
BKŚS, 25, 8.1 athainam aham ālokya krodhakṣobhitamānasaḥ /
BKŚS, 27, 10.1 idam ākarṇya yat satyam īṣad ākulamānasaḥ /