Occurrences

Baudhāyanadharmasūtra
Drāhyāyaṇaśrautasūtra
Kaṭhopaniṣad
Vasiṣṭhadharmasūtra
Avadānaśataka
Aṣṭasāhasrikā
Buddhacarita
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Agnipurāṇa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Nāṭyaśāstra
Suśrutasaṃhitā
Tantrākhyāyikā
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Śatakatraya
Ṛtusaṃhāra
Amaraughaśāsana
Aṣṭāvakragīta
Bhairavastava
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Haṃsasaṃdeśa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Paramānandīyanāmamālā
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gūḍhārthadīpikā
Haṃsadūta
Haṭhayogapradīpikā
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra

Baudhāyanadharmasūtra
BaudhDhS, 1, 21, 21.1 anyeṣu cādbhutotpāteṣv ahorātram anadhyāyo 'nyatra mānasāt //
BaudhDhS, 1, 21, 22.1 mānase 'pi jananamaraṇayor anadhyāyaḥ //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 9, 4, 4.0 yadādhvaryur upākuryāt tadā mānasena stuvīran //
Kaṭhopaniṣad
KaṭhUp, 2, 25.2 nāśāntamānaso vāpi prajñānenainam āpnuyāt //
Vasiṣṭhadharmasūtra
VasDhS, 10, 17.2 adhyātmacintāgatamānasasya dhruvā hy anāvṛttir upekṣakasyeti //
VasDhS, 30, 8.2 yūpaḥ kṛcchraṃ bhūtebhyo 'bhayadākṣiṇyam iti kṛtvā kratumānasaṃ yāti kṣayaṃ budhaḥ //
Avadānaśataka
AvŚat, 16, 6.5 tato rājño nāgaraiś cāvarjitamānasaistathāgatasya saśrāvakasaṃghasya pañcavārṣikaṃ kṛtam /
AvŚat, 17, 16.7 atha sa rājā tad udyānam anuvicaran dadarśa bhagavantaṃ prabodhanaṃ samyaksaṃbuddhaṃ prāsādikaṃ prasādanīyaṃ śāntamānasaṃ parameṇa cittadamavyupaśamena samanvāgataṃ suvarṇayūpam iva śriyā jvalantam /
AvŚat, 23, 3.5 tataś ceṭikayā vāryate nāyaṃ nārāyaṇa iti sā vāryamāṇāpi tīvraprasādā āvarjitamānasā buddhasya bhagavata upari sauvarṇacakraṃ nikṣipya gandhamālyaṃ ca dattavatī //
Aṣṭasāhasrikā
ASāh, 1, 4.4 so 'haṃ bhagavan bodhisattvaṃ vā bodhisattvadharmaṃ vā avindan anupalabhamāno 'samanupaśyan prajñāpāramitām apyavindan anupalabhamāno 'samanupaśyan katamaṃ bodhisattvaṃ katamasyāṃ prajñāpāramitāyāmavavadiṣyāmi anuśāsiṣyāmi api tu khalu punarbhagavan sacedevaṃ bhāṣyamāṇe deśyamāne upadiśyamāne bodhisattvasya cittaṃ nāvalīyate na saṃlīyate na viṣīdati na viṣādamāpadyate nāsya vipṛṣṭhībhavati mānasam na bhagnapṛṣṭhībhavati nottrasyati na saṃtrasyati na saṃtrāsamāpadyate eṣa eva bodhisattvo mahāsattvaḥ prajñāpāramitāyāmanuśāsanīyaḥ /
ASāh, 1, 8.6 sacedbodhisattvasya mahāsattvasya evaṃ gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyāṃ cittaṃ nāvalīyate na saṃlīyate na viṣīdati na viṣādamāpadyate nāsya vipṛṣṭhībhavati mānasam na bhagnapṛṣṭhībhavati nottrasyati na saṃtrasyati na saṃtrāsamāpadyate /
ASāh, 1, 9.1 punaraparaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā prajñāpāramitāṃ bhāvayatā evam upaparīkṣitavyam evam upanidhyātavyam katamaiṣā prajñāpāramitā kasya caiṣā prajñāpāramitā kiṃ yo dharmo na vidyate nopalabhyate sā prajñāpāramiteti sacedevam upaparīkṣamāṇaḥ evamupanidhyāyan nāvalīyate na saṃlīyate na viṣīdati na viṣādamāpadyate nāsya vipṛṣṭhībhavati mānasam na bhagnapṛṣṭhībhavati nottrasyati na saṃtrasyati na saṃtrāsamāpadyate avirahito bodhisattvo mahāsattvaḥ prajñāpāramitayā veditavyaḥ //
ASāh, 1, 33.24 sacedbhagavan evaṃ bhāṣyamāṇe evaṃ deśyamāne evamupadiśyamāne bodhisattvasya mahāsattvasya cittaṃ nāvalīyate na saṃlīyate na viṣīdati na viṣādamāpadyate nāsya vipṛṣṭhībhavati mānasaṃ na bhagnapṛṣṭhībhavati nottrasyati na saṃtrasyati na saṃtrāsamāpadyate evaṃ veditavyam caratyayaṃ bodhisattvo mahāsattvaḥ prajñāpāramitāyām /
ASāh, 2, 5.2 tatkasya hetor apratiṣṭhitamānaso hi tathāgato 'rhan samyaksaṃbuddhaḥ /
ASāh, 6, 2.9 yo vā kalyāṇamitropastabdho sattvo mahāsattvo bhavet so 'tra nāvaleṣyate na saṃleṣyate na vipatsyati na viṣādamāpatsyate na vipṛṣṭhīkariṣyati mānasam na bhagnapṛṣṭhīkariṣyati nottrasiṣyati na saṃtrasiṣyati na saṃtrāsamāpatsyate /
ASāh, 10, 1.9 bahubuddhāvaropitakuśalamūlāste kulaputrāḥ kuladuhitaraśca veditavyāḥ ya etasyāmeva gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyām uddiśyamānāyāṃ svādhyāyyamānāyāṃ nāvaleṣyante na saṃleṣyante na viṣatsyanti na viṣādamāpatsyante na vipṛṣṭhīkariṣyanti mānasam na bhagnapṛṣṭhīkariṣyanti nottrasiṣyanti na saṃtrasiṣyanti na saṃtrāsamāpatsyante //
ASāh, 10, 22.2 kiṃcāpi śāriputra bahavaste tebhyo'pi bahubhyo'lpakāste bodhisattvā mahāsattvā bhaviṣyanti ya imāṃ gambhīrāṃ prajñāpāramitāṃ śroṣyanti likhiṣyantyudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyanti upadekṣyantyuddekṣyanti svādhyāsyanti tathatvāya śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante prajñāpāramitāyāṃ ca bhāṣyamāṇāyāṃ nāvaleṣyante na saṃleṣyante na viṣatsyanti na viṣādamāpatsyante na vipṛṣṭhīkariṣyanti mānasam na bhagnapṛṣṭhīkariṣyanti nottrasiṣyanti na saṃtrasiṣyanti na saṃtrāsamāpatsyante cirayānasamprasthitāste bodhisattvā mahāsattvā veditavyāḥ /
Buddhacarita
BCar, 8, 7.1 tato bhramadbhirdiśi dīnamānasair anujjvalair bāṣpahatekṣaṇair naraiḥ /
BCar, 8, 15.1 praviṣṭadīkṣastu sutopalabdhaye vratena śokena ca khinnamānasaḥ /
BCar, 8, 33.2 niyaccha bāṣpaṃ bhava tuṣṭamānaso na saṃvadatyaśru ca tacca karma te //
BCar, 12, 54.1 yastu prītisukhāttasmādvivecayati mānasam /
BCar, 12, 103.1 kṣutpipāsāśramaklāntaḥ śramādasvasthamānasaḥ /
Lalitavistara
LalVis, 1, 57.2 praśāntakāyaṃ śubhaśāntamānasaṃ muniṃ samāśliṣyata śākyasiṃham //
LalVis, 1, 59.1 yo durdamaṃ cittamavartayadvaśe yo mārapāśairavamuktamānasaḥ /
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 2, 12.2 atha ca puna karuṇamānasa pravarṣa jambudhvaje varṣam //
LalVis, 13, 143.1 tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṃsāradoṣaḥ saṃskṛtenādhyāśayenānarthikaḥ sarvopādānaparigrahairanarthiko buddhadharmanirvāṇābhimukhaḥ saṃsāraparāṅmukhastathāgatagocarābhirataḥ māraviṣayagocarāsaṃsṛṣṭaḥ ādīptabhavadoṣadarśī traidhātukānniḥśaraṇābhiprāyaḥ saṃsāradoṣādīnavaniḥsaraṇakuśalaḥ pravrajyābhilāṣī niṣkramaṇābhiprāyo vivekanimno vivekapravaṇo vivekaprāgbhāraḥ āraṇyaprāraṇyābhimukhaḥ pravivekapraśamābhikāṅkṣī ātmaparahitapratipannaḥ anuttarapratipattiśūro lokasyārthakāmo hitakāmaḥ sukhakāmo yogakṣemakāmo lokānukampako hitaiṣī maitrīvihārī mahākāruṇikaḥ saṃgrahavastukuśalaḥ satatasamitam aparikhinnamānasaḥ sattvaparipākavinayakuśalaḥ sarvasattveṣvekaputrakapremānugatamanasikāraḥ sarvavastunirapekṣaparityāgī dānasaṃvibhāgarataḥ prayuktatyāgaḥ prayatapāṇiḥ tyāgaśūro yaṣṭayajñaḥ susamṛddhapuṇyaḥ susaṃgṛhītapuṇyaḥ pariṣkāravigatamalāmātsaryasunigṛhītacitto 'nuttaro mahādānapatirdattvā ca vipākāpratikāṅkṣī pradānaśūraḥ icchāmahecchālobhadveṣamadamānamohamātsaryapramukhasarvārikleśagaṇapratyarthikanigrahāyābhyutthitaḥ sarvajñatācittotpādaprabandhāccalitaḥ mahātyāgacittasaṃnāhasusaṃnaddhaḥ lokānukampako hitaiṣīva varmitakavacitavīryaḥ sattvapramokṣālambanamahākaruṇābalavikramaparākramaḥ avaivartikasarvasattvasamacittatyāgapraharaṇo yathābhiprāyasattvāśayasaṃtoṣaṇo bodhibhājanībhūtaḥ kālākṣuṇṇadharmavedhī bodhipariṇāmapraṇidhiḥ anavanāmitadhvajas trimaṇḍalapariśodhanadānaparityāgī jñānavaravajradṛḍhapraharaṇaḥ sunigṛhītakleśapratyarthikaḥ śīlaguṇacāritrapratipannaḥ svārakṣitakāyavāṅmanaskarmānto 'ṇumātrāvadyabhayadarśī supariśuddhaśīlaḥ amalavimalanirmalacittaḥ sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacitto 'kṣubhitacittaḥ kṣāntisaurabhyasampannaḥ akṣato 'nupahato 'vyāpannacittaḥ sarvasattvahitārthāyottaptavīryārambhī dṛḍhasamādānasarvakuśalamūladharmasamudānayanāpratyudāvartyasmṛtimān susaṃprajñāsusamāhito 'vikṣiptacitto dhyānaikāgramanasikāro dharmapravicayakuśalo labdhāloko vigatatamo'ndhakāraḥ anityaduḥkhātmāśubhākāraparibhāvitacetāḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgāryasatyasarvabodhipakṣadharmasuparikarmakṛtamanasikāraḥ śamathavipaśyanāsuparyavadātabuddhiḥ pratītyasamutpādasatyadarśī satyānubodhādaparapratyayastrivimokṣasukhavikrīḍito māyāmarīcisvapnodakacandrapratiśrutkāpratibhāsopamasarvadharmanayāvatīrṇaḥ //
Mahābhārata
MBh, 1, 16, 40.2 striyai dānavadaiteyāḥ sarve tadgatamānasāḥ /
MBh, 1, 38, 23.2 bhūya evābhavad rājā śokasaṃtaptamānasaḥ //
MBh, 1, 38, 27.2 mantribhir mantrayāmāsa saha saṃvignamānasaḥ //
MBh, 1, 44, 10.3 bhūya evābhavad bhrātā śokasaṃtaptamānasaḥ //
MBh, 1, 80, 9.12 tasmād enām ahaṃ tyaktvā brahmaṇyādhāya mānasam /
MBh, 1, 85, 27.1 yenāśrayaṃ vedayante purāṇaṃ manīṣiṇo mānasamānabhaktam /
MBh, 1, 104, 12.3 dṛṣṭvā kumāraṃ jātaṃ sā vārṣṇeyī dīnamānasā /
MBh, 1, 105, 2.7 tataḥ kāmaparītāṅgī sakṛt pracalamānasā /
MBh, 1, 105, 7.42 tat pragṛhya dhanaṃ sarvaṃ śalyaḥ saṃprītamānasaḥ /
MBh, 1, 115, 21.2 mādrīputrāvakathayaṃste viprāḥ prītamānasāḥ /
MBh, 1, 119, 30.33 pāṇḍavā dhārtarāṣṭrāśca tadā muditamānasāḥ /
MBh, 1, 122, 40.3 pāṇḍavān dhārtarāṣṭrāṃśca droṇo muditamānasaḥ //
MBh, 1, 123, 37.1 tathaiva hṛṣṭavadanastathaivādīnamānasaḥ /
MBh, 1, 125, 14.2 dhṛtarāṣṭro naraśreṣṭho viduraṃ hṛṣṭamānasaḥ //
MBh, 1, 138, 29.10 evam uktvā mahābāhuḥ krodhasaṃdīptamānasaḥ /
MBh, 1, 138, 29.11 karaṃ kareṇa niṣpiṣya niḥśvasan dīnamānasaḥ /
MBh, 1, 146, 35.2 kuru vākyaṃ mama vibho nānyathā mānasaṃ kuru /
MBh, 1, 151, 25.5 dṛṣṭvā tām anavadyāṅgīṃ drupado hṛṣṭamānasaḥ /
MBh, 1, 155, 48.2 tayośca nāmanī cakrur dvijāḥ sampūrṇamānasāḥ //
MBh, 1, 158, 1.2 gate bhagavati vyāse pāṇḍavā hṛṣṭamānasāḥ /
MBh, 1, 162, 10.3 cintayānastu tapatīṃ tadrūpākṛṣṭamānasaḥ /
MBh, 1, 162, 14.1 sa viditvaiva nṛpatiṃ tapatyā hṛtamānasam /
MBh, 1, 201, 3.2 sundopasundau daityendrau dāruṇau krūramānasau /
MBh, 1, 212, 1.63 yatiliṅgadharo hyeṣa ko vijānāti mānasam /
MBh, 1, 212, 1.168 niḥśvāsaparamā bhadrā mānasena manasvinī /
MBh, 1, 224, 10.2 samarthāste ca vaktāro na te teṣvasti mānasam //
MBh, 2, 2, 23.1 akāmā iva pārthāste govindagatamānasāḥ /
MBh, 2, 22, 50.1 yudhiṣṭhirābhyanujñātāste nṛpā hṛṣṭamānasāḥ /
MBh, 2, 25, 4.1 tāṃstu sāntvena nirjitya mānasaṃ sara uttamam /
MBh, 2, 25, 5.1 saro mānasam āsādya hāṭakān abhitaḥ prabhuḥ /
MBh, 3, 14, 16.1 śrutvaiva cāhaṃ rājendra paramodvignamānasaḥ /
MBh, 3, 32, 35.2 prasannair mānasair yuktāḥ paśyantyetāni vai dvijāḥ //
MBh, 3, 37, 22.1 yudhiṣṭhira mahābāho vedmi te hṛdi mānasam /
MBh, 3, 38, 14.2 dīkṣitaṃ vidhinā tena yatavākkāyamānasam /
MBh, 3, 69, 8.1 iti niścitya manasā bāhuko dīnamānasaḥ /
MBh, 3, 80, 18.1 śirasā cārghyam ādāya śuciḥ prayatamānasaḥ /
MBh, 3, 80, 78.1 tasmiṃs tīrthavare snātvā śuciḥ prayatamānasaḥ /
MBh, 3, 80, 85.2 tīrthe salilarājasya snātvā prayatamānasaḥ //
MBh, 3, 80, 96.1 brahmatuṅgaṃ samāsādya śuciḥ prayatamānasaḥ /
MBh, 3, 81, 39.1 sūryatīrthaṃ samāsādya snātvā niyatamānasaḥ /
MBh, 3, 81, 60.1 brahmāṇam abhigamyātha śuciḥ prayatamānasaḥ /
MBh, 3, 81, 120.1 brahmayoniṃ samāsādya śuciḥ prayatamānasaḥ /
MBh, 3, 82, 110.1 jātismara upaspṛśya śuciḥ prayatamānasaḥ /
MBh, 3, 83, 13.1 tato badarikātīrthe snātvā prayatamānasaḥ /
MBh, 3, 83, 18.1 tatra devahrade snātvā śuciḥ prayatamānasaḥ /
MBh, 3, 89, 21.1 yacca te mānasaṃ vīra tīrthayātrām imāṃ prati /
MBh, 3, 91, 22.1 te yūyaṃ mānasaiḥ śuddhāḥ śarīraniyamavrataiḥ /
MBh, 3, 130, 12.1 etad dvāraṃ mahārāja mānasasya prakāśate /
MBh, 3, 148, 1.3 praṇipatya tataḥ prītyā bhrātaraṃ hṛṣṭamānasaḥ /
MBh, 3, 153, 22.2 lomaśenaiva sahitāḥ prayayuḥ prītamānasāḥ //
MBh, 3, 161, 14.2 tadaiva teṣāṃ na babhūva harṣaḥ kuto ratis tadgatamānasānām //
MBh, 3, 163, 46.1 tataḥ prāñjalir evāham astreṣu gatamānasaḥ /
MBh, 3, 182, 7.2 śrutvā dṛṣṭvā ca te tatra babhūvur dīnamānasāḥ //
MBh, 3, 182, 12.3 anveṣamāṇāḥ savrīḍāḥ svapnavad gatamānasāḥ //
MBh, 3, 213, 6.1 sa śailaṃ mānasaṃ gatvā dhyāyann artham imaṃ bhṛśam /
MBh, 3, 213, 17.1 sahaivāvāṃ bhaginyau tu sakhībhiḥ saha mānasam /
MBh, 3, 237, 11.2 asmān evābhikarṣanto dīnān muditamānasāḥ //
MBh, 3, 240, 14.2 hṛṣṭāḥ puruṣaśārdūlāḥ kaluṣīkṛtamānasāḥ /
MBh, 3, 248, 11.2 vismitas tām anindyāṅgīṃ dṛṣṭvāsīd dhṛṣṭamānasaḥ //
MBh, 3, 259, 19.2 paricaryāṃ ca rakṣāṃ ca cakratur hṛṣṭamānasau //
MBh, 3, 264, 25.2 paryaśaṅkata tām īrṣuḥ sugrīvagatamānasām //
MBh, 3, 265, 20.1 tad bhadrasukha bhadraṃ te mānasaṃ vinivartyatām /
MBh, 3, 288, 16.1 tatheti brāhmaṇenokte sa rājā prītamānasaḥ /
MBh, 3, 294, 1.3 dṛṣṭvā svāgatam ityāha na bubodhāsya mānasam //
MBh, 3, 294, 20.3 amoghāṃ śaktim abhyetya vavre sampūrṇamānasaḥ //
MBh, 4, 6, 7.1 śarīraliṅgair upasūcito hyayaṃ mūrdhābhiṣikto 'yam itīva mānasam /
MBh, 4, 25, 17.1 tasmānmānasam avyagraṃ kṛtvā tvaṃ kurunandana /
MBh, 4, 30, 22.1 etacchrutvā tu nṛpater vākyaṃ tvaritamānasaḥ /
MBh, 5, 7, 34.1 sārathyaṃ tu tvayā kāryam iti me mānasaṃ sadā /
MBh, 5, 41, 10.1 bhagavan saṃśayaḥ kaścid dhṛtarāṣṭrasya mānase /
MBh, 5, 92, 53.1 tatastūṣṇīṃ sarvam āsīd govindagatamānasam /
MBh, 5, 114, 18.2 upasaṃgamya covāca haryaśvaṃ prītimānasam //
MBh, 5, 116, 2.1 gālavo vimṛśann eva svakāryagatamānasaḥ /
MBh, 5, 141, 48.2 sahāsmābhir nivavṛte rādheyo dīnamānasaḥ //
MBh, 5, 145, 4.1 saṃdhyām upāsya dhyāyantastam eva gatamānasāḥ /
MBh, 5, 146, 26.1 virarāmaivam uktvā tu viduro dīnamānasaḥ /
MBh, 5, 161, 11.2 vidhivad vyūhya medhāvī yuddhāya dhṛtamānasaḥ //
MBh, 6, 7, 31.1 anāmayā vītaśokā nityaṃ muditamānasāḥ /
MBh, 6, 8, 10.1 nirāmayā vītaśokā nityaṃ muditamānasāḥ /
MBh, 6, 9, 4.2 jīvanti te mahārāja nityaṃ muditamānasāḥ //
MBh, 6, 9, 6.2 mahābalāstatra sadā rājanmuditamānasāḥ //
MBh, 6, BhaGī 1, 47.2 visṛjya saśaraṃ cāpaṃ śokasaṃvignamānasaḥ //
MBh, 6, BhaGī 6, 15.1 yuñjannevaṃ sadātmānaṃ yogī niyatamānasaḥ /
MBh, 6, BhaGī 6, 37.2 ayatiḥ śraddhayopeto yogāccalitamānasaḥ /
MBh, 6, BhaGī 18, 52.1 viviktasevī laghvāśī yatavākkāyamānasaḥ /
MBh, 6, 42, 3.2 bhīṣmeṇa yuddham icchantaḥ prayayur hṛṣṭamānasāḥ //
MBh, 6, 114, 91.1 tataḥ saṃpātino haṃsāstvaritā mānasaukasaḥ /
MBh, 7, 4, 1.3 deśakālocitaṃ vākyam abravīt prītamānasaḥ //
MBh, 7, 49, 2.2 tad eva duḥkhaṃ dhyāyantaḥ saubhadragatamānasāḥ //
MBh, 7, 50, 83.1 tatastaṃ putraśokena bhṛśaṃ pīḍitamānasam /
MBh, 8, 1, 26.1 sa hāstinapuraṃ gatvā bhṛśam udvignamānasaḥ /
MBh, 8, 28, 20.1 vayaṃ haṃsāś carāmemāṃ pṛthivīṃ mānasaukasaḥ /
MBh, 8, 43, 64.2 pāñcālair mānasād etya haṃsair gaṅgeva vegitaiḥ //
MBh, 9, 10, 54.1 sa bhinnavarmā rudhiraṃ vaman vitrastamānasaḥ /
MBh, 9, 10, 55.1 kṛtapratikṛtaṃ dṛṣṭvā śalyo vismitamānasaḥ /
MBh, 9, 15, 18.2 tatra yanmānasaṃ mahyaṃ tat sarvaṃ nigadāmi vaḥ //
MBh, 9, 42, 20.2 mokṣārthaṃ rakṣasāṃ teṣām ūcuḥ prayatamānasāḥ //
MBh, 9, 43, 52.2 niṣedur devagandharvāḥ sarve sampūrṇamānasāḥ //
MBh, 12, 4, 20.2 vyapeyuste raṇaṃ hitvā rājāno bhagnamānasāḥ //
MBh, 12, 18, 19.2 vāsaścāpaharet tasmin kathaṃ te mānasaṃ bhavet //
MBh, 12, 31, 39.1 tataḥ sa rājā sasmāra mām antargatamānasaḥ /
MBh, 12, 47, 64.1 etāvad uktvā vacanaṃ bhīṣmastadgatamānasaḥ /
MBh, 12, 105, 6.1 vyādhinā cābhipannasya mānasenetareṇa vā /
MBh, 12, 139, 66.3 yadi śāstraṃ pramāṇaṃ te mābhakṣye mānasaṃ kṛthāḥ //
MBh, 12, 149, 116.2 viviśuḥ putram ādāya nagaraṃ hṛṣṭamānasāḥ /
MBh, 12, 166, 16.1 sastrīkumāraṃ ca puraṃ babhūvāsvasthamānasam /
MBh, 12, 169, 12.2 śaṣpāṇīva vicinvantam anyatragatamānasam /
MBh, 12, 173, 7.2 indraḥ sṛgālarūpeṇa babhāṣe kruddhamānasam //
MBh, 12, 188, 2.2 maharṣayo jñānatṛptā nirvāṇagatamānasāḥ //
MBh, 12, 193, 31.2 pṛṣṭhato 'nuyayū rājan sarve suprītamānasāḥ //
MBh, 12, 209, 13.2 manasyantarhitaṃ dvāraṃ deham āsthāya mānasam //
MBh, 12, 210, 23.2 dhṛtyā dehān dhārayanto buddhisaṃkṣiptamānasāḥ /
MBh, 12, 210, 27.2 antarikṣād anyataraṃ dhāraṇāsaktamānasam //
MBh, 12, 210, 28.1 martyalokād vimucyante vidyāsaṃyuktamānasāḥ /
MBh, 12, 220, 108.1 suhṛdaṃ sarvabhūtānāṃ nirvairaṃ śāntamānasam /
MBh, 12, 221, 9.2 cakratustau kathāśīlau śucisaṃhṛṣṭamānasau /
MBh, 12, 274, 60.1 imāṃ jvarotpattim adīnamānasaḥ paṭhet sadā yaḥ susamāhito naraḥ /
MBh, 12, 289, 32.2 puruṣo yatta ārohet sopānaṃ yuktamānasaḥ //
MBh, 12, 297, 19.1 mānasaṃ sarvabhūteṣu vartate vai śubhāśubhe /
MBh, 12, 311, 4.1 sā ca kṛtvā tadā vyāsaṃ kāmasaṃvignamānasam /
MBh, 12, 314, 11.1 atha devagaṇaṃ sarvaṃ saṃbhrāntendriyamānasam /
MBh, 12, 314, 29.2 śuko janakarājena saṃvādaṃ prītamānasaḥ //
MBh, 12, 314, 35.1 etad vākyaṃ guroḥ śrutvā śiṣyāste hṛṣṭamānasāḥ /
MBh, 12, 319, 23.2 udaikṣata diśaḥ sarvā vacane gatamānasaḥ //
MBh, 12, 329, 28.1 tasyāṃ dvaidhībhūtāyāṃ brahmavadhyāyāṃ bhayād indro devarājyaṃ parityajya apsu saṃbhavāṃ śītalāṃ mānasasarogatāṃ nalinīṃ prapede /
MBh, 12, 329, 34.6 saināṃ mānasaṃ saro 'nayat /
MBh, 12, 337, 20.1 sa evam ukto vimukhaścintāvyākulamānasaḥ /
MBh, 13, 40, 6.2 nivedya mānasaṃ cāpi tūṣṇīm āsann avāṅmukhāḥ //
MBh, 13, 50, 10.2 upājighranta ca tadā matsyāstaṃ hṛṣṭamānasāḥ /
MBh, 13, 80, 7.2 abhivādyāhnikaṃ kṛtvā śuciḥ prayatamānasaḥ /
MBh, 13, 84, 20.2 kāṅkṣanto darśanaṃ vahneḥ sarve tadgatamānasāḥ //
MBh, 13, 105, 45.1 prabhāsaṃ mānasaṃ puṇyaṃ puṣkarāṇi mahat saraḥ /
MBh, 13, 111, 3.2 snātavyaṃ mānase tīrthe sattvam ālambya śāśvatam //
MBh, 13, 111, 13.2 snātā ye mānase tīrthe tajjñāḥ kṣetrajñadarśinaḥ //
MBh, 13, 140, 16.1 ādityāḥ satram āsanta saro vai mānasaṃ prati /
MBh, 14, 19, 27.2 na vicālyeta yuktātmā niḥspṛhaḥ śāntamānasaḥ //
MBh, 14, 54, 21.1 uttaṅkastaṃ tathā dṛṣṭvā tato vrīḍitamānasaḥ /
MBh, 14, 55, 14.1 gautamastvabravīd vipram uttaṅkaṃ prītamānasaḥ /
MBh, 14, 65, 11.2 yuyudhānadvitīyo vai vyathitendriyamānasaḥ //
MBh, 14, 69, 6.2 striyaścānyā nṛsiṃhānāṃ babhūvur hṛṣṭamānasāḥ //
MBh, 14, 91, 28.1 śvaśurāt prītidāyaṃ taṃ prāpya sā prītamānasā /
MBh, 15, 41, 8.1 tāṃ rātrim ekāṃ kṛtsnāṃ te vihṛtya prītamānasāḥ /
Rāmāyaṇa
Rām, Bā, 9, 25.1 dṛṣṭvaiva ca tadā vipram āyāntaṃ hṛṣṭamānasāḥ /
Rām, Bā, 23, 7.2 brahmaṇā naraśārdūla tenedaṃ mānasaṃ saraḥ //
Rām, Bā, 34, 9.1 viviśur jāhnavītīre śucau muditamānasāḥ /
Rām, Bā, 55, 23.2 tad etat samavekṣyāhaṃ prasannendriyamānasaḥ //
Rām, Ay, 6, 1.1 gate purohite rāmaḥ snāto niyatamānasaḥ /
Rām, Ay, 6, 4.1 vāgyataḥ saha vaidehyā bhūtvā niyatamānasaḥ /
Rām, Ay, 6, 6.2 pūrvāṃ saṃdhyām upāsīno jajāpa yatamānasaḥ //
Rām, Ay, 19, 4.1 yasyā madabhiṣekārthaṃ mānasaṃ paritapyate /
Rām, Ay, 27, 33.1 tataḥ prahṛṣṭā paripūrṇamānasā yaśasvinī bhartur avekṣya bhāṣitam /
Rām, Ay, 30, 21.2 śuśrāva rāmaḥ śrutvā ca na vicakre 'sya mānasam //
Rām, Ay, 40, 18.1 gacchantam eva taṃ dṛṣṭvā rāmaṃ saṃbhrāntamānasāḥ /
Rām, Ay, 46, 34.1 dūre 'pi nivasantaṃ tvāṃ mānasenāgrataḥ sthitam /
Rām, Ay, 54, 7.2 visrambhaṃ labhate 'bhītā rāme saṃnyastamānasā //
Rām, Ay, 54, 19.1 vidhūya śokaṃ parihṛṣṭamānasā maharṣiyāte pathi suvyavasthitāḥ /
Rām, Ay, 65, 26.1 ity evam uktvā bharataḥ sūtaṃ taṃ dīnamānasaḥ /
Rām, Ay, 66, 2.2 utpapāta tadā hṛṣṭā tyaktvā sauvarṇamānasam //
Rām, Ay, 70, 10.1 evaṃ vilapamānaṃ taṃ bharataṃ dīnamānasam /
Rām, Ay, 77, 7.2 tasyaiva ca kathāś citrāḥ kurvāṇā hṛṣṭamānasāḥ //
Rām, Ay, 101, 25.2 prahṛṣṭamānasā devī kaikeyī cābhavat tadā //
Rām, Ār, 55, 11.1 taṃ dīnamānasaṃ dīnam āsedur mṛgapakṣiṇaḥ /
Rām, Ār, 58, 3.2 śūnyam āvasathaṃ dṛṣṭvā babhūvodvignamānasaḥ //
Rām, Ki, 5, 8.1 śrutvā hanumato vākyaṃ sugrīvo hṛṣṭamānasaḥ /
Rām, Ki, 20, 3.1 vānarendraṃ mahendrābhaṃ śokasaṃtaptamānasā /
Rām, Ki, 24, 20.1 lakṣmaṇasya vacaḥ śrutvā tāraḥ saṃbhrāntamānasaḥ /
Rām, Ki, 28, 2.2 atyartham asatāṃ mārgam ekāntagatamānasam //
Rām, Ki, 42, 27.2 avṛkṣaṃ kāmaśailaṃ ca mānasaṃ vihagālayam //
Rām, Ki, 43, 10.2 kṛtārtha iva saṃvṛttaḥ prahṛṣṭendriyamānasaḥ //
Rām, Ki, 47, 22.2 ekānte vṛkṣamūle tu niṣedur dīnamānasāḥ //
Rām, Su, 11, 25.1 taṃ tu kṛcchragataṃ dṛṣṭvā pañcatvagatamānasam /
Rām, Su, 23, 6.2 cintayāmāsa śokena bhartāraṃ bhagnamānasā //
Rām, Su, 27, 1.1 tathāgatāṃ tāṃ vyathitām aninditāṃ vyapetaharṣāṃ paridīnamānasām /
Rām, Su, 28, 41.2 nainām udvejayiṣyāmi tadbandhugatamānasām //
Rām, Su, 45, 11.2 avaikṣatākṣaḥ samudīrṇamānasaḥ sabāṇapāṇiḥ pragṛhītakārmukaḥ //
Rām, Su, 45, 28.1 parākramotsāhavivṛddhamānasaḥ samīkṣate māṃ pramukhāgataḥ sthitaḥ /
Rām, Su, 53, 27.2 ṛṣivākyaiśca hanumān abhavat prītamānasaḥ //
Rām, Su, 55, 12.1 jāmbavān sa hariśreṣṭhaḥ prītisaṃhṛṣṭamānasaḥ /
Rām, Su, 56, 86.2 pradakṣiṇaṃ parikrāmam ihābhyudgatamānasaḥ //
Rām, Su, 62, 28.2 bhavet tu dīnavadano bhrāntaviplutamānasaḥ //
Rām, Su, 62, 35.2 āyatāñcitalāṅgūlaḥ so 'bhavaddhṛṣṭamānasaḥ //
Rām, Yu, 36, 42.1 upāghrāya sa mūrdhnyenaṃ papraccha prītamānasaḥ /
Rām, Yu, 69, 5.2 śailaśṛṅgān drumāṃścaiva jagṛhur hṛṣṭamānasāḥ //
Rām, Yu, 78, 53.1 anyonyaṃ ca samāśliṣya kapayo hṛṣṭamānasāḥ /
Rām, Utt, 10, 2.1 agastyastvabravīt tatra rāmaṃ prayatamānasaṃ /
Rām, Utt, 10, 8.2 tasthau cordhvaśirobāhuḥ svādhyāyadhṛtamānasaḥ //
Rām, Utt, 12, 23.1 tīre tu sarasaḥ sā vai saṃjajñe mānasasya ca /
Rām, Utt, 12, 23.2 mānasaṃ ca sarastāta vavṛdhe jaladāgame //
Rām, Utt, 57, 24.1 śāsanāt pārthivendrasya sūdaḥ saṃbhrāntamānasaḥ /
Rām, Utt, 92, 17.1 vihṛtya kālaṃ paripūrṇamānasāḥ śriyā vṛtā dharmapathe pare sthitāḥ /
Rām, Utt, 95, 16.1 tasmin gate mahātejā rāghavaḥ prītamānasaḥ /
Saundarānanda
SaundĀ, 4, 38.1 tataḥ stanodvartitacandanābhyāṃ mukto bhujābhyāṃ na tu mānasena /
SaundĀ, 7, 22.2 śāntātmane 'ntargatamānasāya caṅkramyamāṇāya nirutsukāya //
SaundĀ, 10, 54.2 asūn vimokṣyāmi vimuktamānasa prayaccha vā vāgamṛtaṃ mumūrṣave //
SaundĀ, 14, 33.2 prabodhaṃ hṛdaye kṛtvā śayīthāḥ śāntamānasaḥ //
SaundĀ, 15, 67.1 vimokṣahetorapi yuktamānaso vihāya doṣān bṛhatastathāditaḥ /
Saṅghabhedavastu
SBhedaV, 1, 205.3 cyutir devaputro ratanam aṣṭāṅgaṃ śrāntavratamānasam //
Agnipurāṇa
AgniPur, 10, 30.2 darśayan vanadurgāṇi sītāyai hṛṣṭamānasaḥ //
Amarakośa
AKośa, 1, 158.1 cittaṃ tu ceto hṛdayaṃ svāntaṃ hṛnmānasaṃ manaḥ /
Amaruśataka
AmaruŚ, 1, 16.2 īṣadvakrimakaṃdharaḥ sapulakaḥ premollasanmānasām antarhāsalasatkapolaphalakāṃ dhūrto'parāṃ cumbati //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 22.2 pāpaṃ karmeti daśadhā kāyavāṅmānasais tyajet //
AHS, Sū., 12, 78.3 ānantyaṃ taratamayogataś ca yātān jānīyād avahitamānaso yathāsvam //
AHS, Cikitsitasthāna, 7, 58.2 kulāṅganāpi yāṃ pītvā nayatyuddhatamānasā //
Bodhicaryāvatāra
BoCA, 5, 57.2 nirmāṇamiva nirmānaṃ dhārayāmyeṣa mānasam //
BoCA, 8, 39.1 sarvānyacintānirmuktaḥ svacittaikāgramānasaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 54.1 iti śrutvā mahāsenaḥ saṃśayāmṛṣṭamānasaḥ /
BKŚS, 3, 70.1 śaiśavaprāptarājyatvād indriyānītamānasaḥ /
BKŚS, 3, 114.1 kaṃ doṣam ayam uddiśya yātrāvyāpṛtamānasam /
BKŚS, 5, 292.1 saṃdihanmānasasyeti pradyotasya puraḥ śaram /
BKŚS, 7, 45.2 unmattakaṃ sa unmattaḥ prakṛtibhraṣṭamānasaḥ //
BKŚS, 8, 5.2 gaṇikāgaṇam ākṛṣṭapramattajanamānasam //
BKŚS, 9, 93.2 kāśyapasthalakaṃ nāma puraṃ mānasalobhanam //
BKŚS, 11, 66.1 ajñātapramadāsaṅgam ākulībhūtamānasam /
BKŚS, 11, 76.2 mātur evānayad gehaṃ manmānasapuraḥsarām //
BKŚS, 15, 71.2 ko nu mā nayatīty āsaṃ saṃdehādhīnamānasaḥ //
BKŚS, 15, 141.1 tam uvāca tritaḥ krodhād dhūrtaṃ kaluṣamānasam /
BKŚS, 16, 93.2 utkṛṣṭavismayavimohitamānasena rūpaṃ nirūpayitum eva mayā na śakyam //
BKŚS, 18, 56.1 tena dattaṃ tu tat pītvā svabhāvāpoḍhamānasaḥ /
BKŚS, 18, 253.1 kathaṃ vā na vimānaṃ tad yena mānasaraṃhasā /
BKŚS, 18, 267.2 nirnimeṣā yato yac ca paricittajñamānasā //
BKŚS, 18, 506.2 patitaḥ sarasi kvāpi śobhāvismitamānase //
BKŚS, 18, 683.1 tataḥ śrutapitṛkṣemā sā śokojjhitamānasā /
BKŚS, 20, 47.1 bhāryā nāgarakasyāsya parasaṃkrāntamānasā /
BKŚS, 20, 133.1 gacchatāpi sthireṇeva tena mānasaraṃhasā /
BKŚS, 20, 150.1 tasya kiṃ varṇyate yasya māṇavāḥ smitimānasāḥ /
BKŚS, 20, 160.2 aham apy eṣa tiṣṭhāmi duḥkhasaṃtaptamānasaḥ //
BKŚS, 20, 237.2 haridgomayasaṃmārgasamprasāritamānasāḥ //
BKŚS, 20, 243.1 evamādiprakāreṇa ghoṣeṇa hṛtamānasam /
BKŚS, 20, 248.1 sā māṃ gomayapīṭhasthaṃ svaseva svacchamānasā /
BKŚS, 20, 256.1 ayaṃ tu dayitān dārān munimānasahāriṇaḥ /
BKŚS, 21, 14.1 tatra sattvopakārārthā kāyavāṅmānasakriyā /
BKŚS, 21, 75.2 śanaiś caṅkramaṇaṃ kurvan nīcaiś cāmnāyamānasam //
BKŚS, 21, 83.2 itaraś cintayāmāsa śaṅkākampitamānasaḥ //
BKŚS, 22, 2.2 vaṇik sāgaradattākhyaḥ sāgarāgādhamānasaḥ //
BKŚS, 22, 153.1 cintayantas tataḥ tatra sarve mohāndhamānasāḥ /
BKŚS, 22, 257.1 ityādi vadato valgu jātasaṃmadamānasā /
BKŚS, 23, 117.1 abhyastabahuvidyaś ca nirviparyāyamānasaḥ /
BKŚS, 25, 8.1 athainam aham ālokya krodhakṣobhitamānasaḥ /
BKŚS, 27, 10.1 idam ākarṇya yat satyam īṣad ākulamānasaḥ /
Daśakumāracarita
DKCar, 1, 1, 21.1 ekadā hitaiḥ suhṛnmantripurohitaiḥ sabhāyāṃ siṃhāsanāsīno guṇairahīno lalāṭataṭanyastāñjalinā dvārapālena vyajñāpi deva devasaṃdarśanalālasamānasaḥ ko'pi devena viracyārcanārho yatir dvāradeśam adhyāsta iti //
DKCar, 1, 1, 75.1 kāmapālasya yakṣakanyāsaṃgame vismayamānamānaso rājahaṃso rañjitamitraṃ sumitraṃ mantriṇamāhūya tadīyabhrātṛputramarthapālaṃ vidhāya tasmai sarvaṃ vārtādikaṃ vyākhyāyādāt //
DKCar, 1, 1, 80.1 tanniśamya satyavarmasthiteḥ samyaganiścitatayā khinnamānaso narapatiḥ sumataye mantriṇe somadattaṃ nāma tadanujatanayamarpitavān /
DKCar, 1, 3, 2.1 kārpaṇyavivarṇavadano madāśāpūrṇamānaso 'vocad agrajanmā mahābhāga sutānetānmātṛhīnānanekairupāyai rakṣannidānīm asmin kudeśe bhaikṣyaṃ sampādya dadadetebhyo vasāmi śivālaye 'sminiti //
DKCar, 1, 3, 4.1 kanyāsāreṇa niyukto mānapālo nāma vīraketumantrī mānadhanaś caturaṅgabalasamanvito 'nyatra racitaśibirastaṃ nijanāthāvamānakhinnamānaso 'ntarbibheda iti //
DKCar, 1, 4, 27.1 evaṃ mitravṛttāntaṃ niśamyāmlānamānaso rājavāhanaḥ svasya ca somadattasya ca vṛttāntamasmai nivedya somadattaṃ mahākāleśvarārādhanānantaraṃ bhavadvallabhāṃ saparivārāṃ nijakaṭakaṃ prāpayyāgaccha iti niyujya puṣpodbhavena sevyamāno bhūsvargāyamānamavantikāpuraṃ viveśa /
DKCar, 1, 5, 1.1 atha mīnaketanasenānāyakena malayagirimahīruhanirantarāvāsibhujaṃgamabhuktāvaśiṣṭeneva sūkṣmatareṇa dhṛtaharicandanaparimalabhareṇeva mandagatinā dakṣiṇānilena viyogihṛdayasthaṃ manmathānalam ujjvalayan sahakārakisalayamakarandāsvādanaraktakaṇṭhānāṃ madhukarakalakaṇṭhānāṃ kākalīkalakalena dikcakraṃ vācālayan māninīmānasotkalikāmupanayan mākandasinduvāraraktāśokakiṃśukatilakeṣu kalikām upapādayan madanamahotsavāya rasikamanāṃsi samullāsayan vasantasamayaḥ samājagāma //
DKCar, 1, 5, 12.2 samutsukayā rājakanyayā marālagrahaṇe niyuktāṃ bālacandrikāmavalokya samucito vākyāvasara iti sambhāṣaṇanipuṇo rājavāhanaḥ salīlamalapat sakhi purā śāmbo nāma kaścinmahīvallabho manovallabhayā saha vihāravāñchayā kamalākaramavāpya tatra kokanadakadambasamīpe nidrādhīnamānasaṃ rājahaṃsaṃ śanair gṛhītvā bisaguṇena tasya caraṇayugalaṃ nigaḍayitvā kāntāmukhaṃ sānurāgaṃ vilokayan mandasmitavikasitaikakapolamaṇḍalas tām abhāṣata indumukhi mayā baddho marālaḥ śānto munivadāste /
DKCar, 1, 5, 14.3 sāpi bhartṛdārikā tadvacanākarṇanābhijñātasvapurātanajananavṛttāntā nūnamayaṃ matprāṇavallabhaḥ iti manasi jānatī rāgapallavitamānasā samandahāsamavocat saumya purā śāmbo yajñavatīsaṃdeśaparipālanāya tathāvidhaṃ haṃsabandhanam akārṣīt /
DKCar, 1, 5, 14.5 kanyākumārāvevam anyonyapurātanajanananāmadheye paricite parasparajñānāya sābhijñamuktvā manojarāgapūrṇamānasau babhūvatuḥ //
DKCar, 1, 5, 16.1 tatra hṛdayavallabhakathāprasaṅge bālacandrikākathitatadanvayanāmadheyā manmathabāṇapatanavyākulamānasā virahavedanayā dine dine bahulapakṣaśaśikaleva kṣāmakṣāmāhārādisakalaṃ vyāpāraṃ parihṛtya rahasyamandire malayajarasakṣālitapallavakusumakalpitatalpalatāvartitanulatā babhūva //
DKCar, 1, 5, 19.1 bālacandrikā manojajvarāvasthāparamakāṣṭhāṃ gatāṃ komalāṅgīṃ tāṃ rājavāhanalāvaṇyādhīnamānasām ananyaśaraṇām avekṣyātmanyacintayat kumāraḥ satvaram ānetavyo mayā /
DKCar, 1, 5, 19.6 puṣpabāṇabāṇatūṇīrāyamānamānaso 'naṅgataptāvayavasaṃparkaparimlānapallavaśayanamadhiṣṭhito rājavāhanaḥ prāṇeśvarīmuddiśya saha puṣpodbhavena saṃlapannāgatāṃ priyavayasyāmālokya pādamūlamanveṣaṇīyā lateva bālacandrikāgateti saṃtuṣṭamanā niṭilataṭamaṇḍanībhavadambujakorakākṛtilasadañjalipuṭām ito niṣīda iti nirdiṣṭasamucitāsanāsīnām avantisundarīpreṣitaṃ sakarpūraṃ tāmbūlaṃ vinayena dadatīṃ tāṃ kāntāvṛttāntamapṛcchat /
DKCar, 1, 5, 20.2 mama mānasamabhilaṣati tvaṃ cittaṃ kuru tathā mṛdulam //
DKCar, 1, 5, 21.5 yadā kelivane kuraṅgalocanā locanapathamavartata tadaiṣāpahṛtamadīyamānasā sā svamandiramagāt /
DKCar, 2, 2, 202.1 nṛtyotthitā ca sā siddhilābhaśobhinī kiṃ vilāsāt kimabhilāṣāt kimakasmādeva vā na jāne asakṛn māṃ sakhībhirapyanupalakṣitenāpāṅgaprekṣitena savibhramārecitabhrūlatam abhivīkṣya sāpadeśaṃ ca kiṃcid āviṣkṛtadaśanacandrikaṃ smitvā lokalocanamānasānuyātā prātiṣṭhata //
DKCar, 2, 5, 75.1 tadākarṇya ca yadi tatra sakhyā madanugrahonmukhaṃ mānasam //
Divyāvadāna
Divyāv, 16, 12.0 adrāṣṭāṃ tau śukaśāvakau bhagavantaṃ dūrādevāgacchantaṃ prāsādikaṃ prasādanīyaṃ śāntendriyaṃ śāntamānasaṃ parameṇa cittamatyupaśamena samanvāgataṃ suvarṇayūpamiva śriyā jvalantam //
Harivaṃśa
HV, 8, 41.1 yamas tu karmaṇā tena bhṛśaṃ pīḍitamānasaḥ /
Harṣacarita
Harṣacarita, 1, 30.1 sarveṣu ca teṣu śāpabhayapratipannamauneṣu muniṣvanyālāpalīlayā cāvadhīrayati kamalasambhave bhagavatī kumārī kiṃcidunmuktabālabhāve bhūṣitanavayauvane vayasi vartamānā gṛhītacāmarapracaladbhujalatā pitāmahamupavījayantī nirbhartsanatāḍanajātarāgābhyām iva svabhāvāruṇābhyāṃ pādapallavābhyāṃ samudbhāsamānā śiṣyadvayeneva padakramamukhareṇa nūpurayugalena vācālitacaraṇayugalā dharmanagaratoraṇastambhavibhramaṃ bibhrāṇā jaṅghādvitayam salīlam utkalahaṃsakulakalālāpapralāpini mekhalādāmni vinyastavāmahastakisalayā vidvanmānasanivāsalagnena guṇakalāpenevāṃsāvalambinā brahmasūtreṇa pavitrīkṛtakāyā bhāsvanmadhyanāyakam anekamuktānuyātam apavargamārgam iva hāramudvahantī vadanapraviṣṭasarvavidyālaktakaraseneva pāṭalena sphuratā daśanacchadena virājamānā saṃkrāntakamalāsanakṛṣṇājinapratimāṃ madhuragītākarṇanāvatīrṇaśaśihariṇāmiva kapolasthalīṃ dadhānā tiryaksāvajñam unnamitaikabhrūlatā śrotramekaṃ visvaraśravaṇakaluṣitaṃ prakṣālayantīvāpāṅganirgatena locanāśrujalapravāheṇetaraśravaṇena ca vikasitasitasindhuvāramañjarījuṣā hasateva prakaṭitavidyāmadā śrutipraṇayibhiḥ praṇavairiva karṇāvataṃsakusumamadhukarakulair apāsyamānā sūkṣmavimalena prajñāpratānenevāṃśukenāchāditaśarīrā vāṅmayamiva nirmalaṃ dikṣu daśanajyotsnālokaṃ vikirantī devī sarasvatī śrutvā jahāsa //
Harṣacarita, 1, 65.1 niṣkāraṇā ca nikārakaṇikāpi kaluṣayati manasvino 'pi mānasam asadṛśajanād āpatantī //
Harṣacarita, 1, 195.1 tasya hi gacchato yadṛcchayā kathamapy aṃśukamiva mārgalatāsu mānasamasmāsu muhūrtamāsaktamāsīt //
Kirātārjunīya
Kir, 1, 34.2 mahārathaḥ satyadhanasya mānasaṃ dunoti te kaccid ayaṃ vṛkodaraḥ //
Kir, 2, 25.1 iti darśitavikriyaṃ sutaṃ marutaḥ kopaparītamānasam /
Kir, 3, 53.2 mātsaryarāgopahatātmanāṃ hi skhalanti sādhuṣv api mānasāni //
Kir, 5, 13.1 vikacavāriruhaṃ dadhataṃ saraḥ sakalahaṃsagaṇaṃ śuci mānasam /
Kir, 5, 13.2 śivam agātmajayā ca kṛterṣyayā sakalahaṃ sagaṇaṃ śucimānasam //
Kir, 5, 16.1 anucareṇa dhanādhipater atho nagavilokanavismitamānasaḥ /
Kir, 10, 51.1 jahihi kaṭhinatāṃ prayaccha vācaṃ nanu karuṇāmṛdu mānasaṃ munīnām /
Kir, 12, 4.1 na papāta saṃnihitapaktisurabhiṣu phaleṣu mānasam /
Kir, 13, 37.1 śāntatā vinayayogi mānasaṃ bhūridhāma vimalaṃ tapaḥ śrutam /
Kumārasaṃbhava
KumSaṃ, 5, 3.1 niśamya caināṃ tapase kṛtodyamāṃ sutāṃ girīśapratisaktamānasām /
KumSaṃ, 8, 64.2 lakṣyate dviradabhogadūṣitaṃ samprasīdad iva mānasaṃ saraḥ //
KumSaṃ, 8, 86.1 tau kṣaṇaṃ śithilitopagūhanau dampatī calitamānasormayaḥ /
Kāmasūtra
KāSū, 5, 3, 3.1 apratigṛhyābhiyogaṃ punar api saṃsṛjyamānāṃ dvidhā bhūtamānasāṃ vidyāt /
KāSū, 5, 3, 10.1 kāraṇāt saṃsparśanaṃ sahate nāvabudhyate nāma dvidhābhūtamānasā sātatyena kṣāntyā vā sādhyā /
Kāvyādarśa
KāvĀ, 1, 1.2 mānase ramatāṃ dīrghaṃ sarvaśuklā sarasvatī //
KāvĀ, Dvitīyaḥ paricchedaḥ, 118.2 yūnāṃ cotkaṇṭhayaty eva mānasaṃ makaradhvajaḥ //
Kūrmapurāṇa
KūPur, 1, 1, 26.1 brāhmaṇādyairiyaṃ dhāryā dhārmikaiḥ śāntamānasaiḥ /
KūPur, 1, 2, 16.1 bhaktiyogasamāyuktān īśvarārpitamānasān /
KūPur, 1, 4, 1.2 śrutvāśramavidhiṃ kṛtsnam ṛṣayo hṛṣṭamānasāḥ /
KūPur, 1, 4, 46.1 sarvajñāḥ śāntarajaso nityaṃ muditamānasāḥ /
KūPur, 1, 11, 74.2 bhayena ca samāviṣṭaḥ sa rājā hṛṣṭamānasaḥ //
KūPur, 1, 11, 102.2 sarveśvarī sarvavandyā nityaṃ muditamānasā //
KūPur, 1, 11, 134.1 susaumyā candravadanā tāṇḍavāsaktamānasā /
KūPur, 1, 11, 174.2 anantavarṇānanyasthā śaṅkarī śāntamānasā //
KūPur, 1, 11, 329.1 ananyamānaso nityaṃ japed ā maraṇād dvijaḥ /
KūPur, 1, 14, 30.2 nindanto hyaiśvaraṃ mārgaṃ kuśāstrāsaktamānasāḥ //
KūPur, 1, 14, 72.2 prasannamānasā rudraṃ vacaḥ prāha ghṛṇānidhiḥ //
KūPur, 1, 19, 66.1 tadā prāha mahādevo rājānaṃ prītamānasaḥ /
KūPur, 1, 19, 72.1 rājāpi tapasā rudraṃ jajāpānanyamānasaḥ /
KūPur, 1, 20, 27.2 nivārayāmāsa patiṃ prāha saṃbhrāntamānasā //
KūPur, 1, 20, 29.1 sa tasyā vacanaṃ śrutvā rājā duḥkhitamānasaḥ /
KūPur, 1, 21, 66.1 tamāgatamatho dṛṣṭvā rājā saṃbhrāntamānasaḥ /
KūPur, 1, 22, 27.1 saṃsmarannurvaśīvākyaṃ tasyāṃ saṃsaktamānasaḥ /
KūPur, 1, 22, 29.1 sa tatra mānasaṃ nāma sarastrailokyaviśrutam /
KūPur, 1, 22, 35.2 na tatyajātha tatpārśvaṃ tatra saṃnyastamānasaḥ //
KūPur, 1, 24, 24.1 yāni tatrārurukṣūṇāṃ mānasāni janārdanam /
KūPur, 1, 24, 50.2 jajāpa rudramaniśaṃ śivaikāhitamānasaḥ //
KūPur, 1, 27, 24.1 tā vai niṣkāmacāriṇyo nityaṃ muditamānasāḥ /
KūPur, 1, 39, 34.1 mānasopari māhendrī prācyāṃ diśi mahāpurī /
KūPur, 1, 43, 23.1 aruṇodaṃ mahābhadramasitodaṃ ca mānasam /
KūPur, 1, 43, 37.2 saraso mānasasyeha uttare kesarācalāḥ //
KūPur, 1, 47, 11.1 sarve dharmaparā nityaṃ nityaṃ muditamānasāḥ /
KūPur, 2, 1, 17.2 śukro vasiṣṭho bhagavān sarve saṃyatamānasāḥ //
KūPur, 2, 5, 3.1 yaṃ viduryogatattvajñā yogino yatamānasāḥ /
KūPur, 2, 5, 21.2 samastuvan brahmamayairvacobhir ānandapūrṇāyatamānasās te //
KūPur, 2, 11, 10.2 na te paśyanti māmekaṃ yogino yatamānasāḥ //
KūPur, 2, 11, 36.2 procyate sarvaśāstreṣu yogibhiryatamānasaiḥ //
KūPur, 2, 12, 59.2 bhuñjīta prayato nityaṃ vāgyato 'nanyamānasaḥ //
KūPur, 2, 13, 13.2 na caivāṅgulibhiḥ śabdaṃ na kurvan nānyamānasaḥ //
KūPur, 2, 14, 22.1 na kuryānmānasaṃ vipro gurostyāge kadācana /
KūPur, 2, 18, 50.2 ananyamānaso vahniṃ juhuyāt saṃyatendriyaḥ //
KūPur, 2, 19, 17.2 na yajñaśiṣṭādand vā na kruddho nānyamānasaḥ //
KūPur, 2, 22, 84.1 yo 'nena vidhinā śrāddhaṃ kuryāt saṃyatamānasaḥ /
KūPur, 2, 23, 93.1 svadharmaparamo nityam īśvarārpitamānasaḥ /
KūPur, 2, 26, 19.2 upoṣya vidhinā śāntaḥ śuciḥ prayatamānasaḥ //
KūPur, 2, 29, 27.1 tataścareta niyamāt kṛcchraṃ saṃyatamānasaḥ /
KūPur, 2, 29, 44.1 tasmād yateta niyataṃ yatiḥ saṃyatamānasaḥ /
KūPur, 2, 33, 101.2 vrateṣveteṣu kurvīta śāntaḥ saṃyatamānasaḥ //
KūPur, 2, 33, 129.2 masādāyābhavat sītāṃ śaṅkākulitamānasaḥ //
KūPur, 2, 35, 13.2 jajāpa rudramaniśaṃ tatra saṃnyastamānasaḥ //
KūPur, 2, 35, 19.1 ityuktavantaṃ bhagavānabravīd bhītamānasam /
KūPur, 2, 35, 28.1 nirīkṣya devamīśvaraṃ prahṛṣṭamānaso haram /
KūPur, 2, 36, 7.2 dvijātipravarairjuṣṭaṃ yogibhiryatamānasaiḥ //
KūPur, 2, 36, 41.1 mānase sarasi snātvā śakrasyārdhāsanaṃ labhet /
KūPur, 2, 36, 41.2 uttaraṃ mānasaṃ gatvā siddhiṃ prāpnotyanuttamām //
KūPur, 2, 37, 15.1 ṛṣīṇāṃ putrakā ye syuryuvāno jitamānasāḥ /
KūPur, 2, 37, 28.2 tyaktavyā mama bhāryeti dharmajñaiḥ śāntamānasaiḥ //
KūPur, 2, 37, 122.2 yathā pūrvaṃ sthitā viprāḥ praṇemurhṛṣṭamānasāḥ //
KūPur, 2, 40, 21.1 tato gaccheta rājendra mānasaṃ tīrthamuttamam /
KūPur, 2, 41, 28.2 jajāpa rudramaniśaṃ maheśāsaktamānasaḥ //
KūPur, 2, 41, 31.2 jajāpa koṭiṃ bhagavān bhūyastadgatamānasaḥ //
Liṅgapurāṇa
LiPur, 1, 1, 5.1 naimiṣeyāstadā dṛṣṭvā nāradaṃ hṛṣṭamānasāḥ /
LiPur, 1, 6, 5.1 ayajvānaś ca yajvānaḥ pitaraḥ prītimānasāḥ /
LiPur, 1, 11, 10.2 prāṇāyāmaparā bhūtvā brahmatatparamānasāḥ //
LiPur, 1, 15, 4.2 mānasāni sutīkṣṇāni vācikāni pitāmaha //
LiPur, 1, 17, 47.2 māyayā mohitaḥ śaṃbhostasthau saṃvignamānasaḥ //
LiPur, 1, 23, 15.2 yasmādahaṃ tairvijñāto yogatatparamānasaiḥ //
LiPur, 1, 23, 37.1 drakṣyanti taddvijā yuktā dhyānatatparamānasāḥ /
LiPur, 1, 29, 20.2 kutretyatha prasīdeti jajalpuḥ prītamānasāḥ //
LiPur, 1, 29, 37.1 te'pi dāruvanāttasmātprātaḥ saṃvignamānasāḥ /
LiPur, 1, 39, 18.1 tā vai niṣkāmacāriṇyo nityaṃ muditamānasāḥ /
LiPur, 1, 40, 72.1 jarāvyādhikṣudhāviṣṭā duḥkhānnirvedamānasāḥ /
LiPur, 1, 49, 38.2 aruṇodaṃ saraḥ pūrvaṃ dakṣiṇaṃ mānasaṃ smṛtam //
LiPur, 1, 49, 45.2 saraso mānasasyeha dakṣiṇena mahācalāḥ //
LiPur, 1, 52, 18.2 hairaṇmayā ivātyarthamīśvarārpitamānasāḥ //
LiPur, 1, 54, 2.1 mānasopari māhendrī prācyāṃ meroḥ purī sthitā /
LiPur, 1, 62, 6.1 surucistaṃ vinirdhūya svaputraṃ prītimānasā /
LiPur, 1, 62, 7.1 alabdhvā sa piturdhīmānaṅkaṃ duḥkhitamānasaḥ /
LiPur, 1, 62, 22.1 prāṅmukho niyato bhūtvā jajāpa prītamānasaḥ /
LiPur, 1, 67, 14.1 putrasaṃkrāmitaśrīstu harṣanirbharamānasaḥ /
LiPur, 1, 72, 169.3 kṛtāñjalipuṭo bhūtvā prāhedaṃ prītamānasaḥ //
LiPur, 1, 85, 102.1 āsanaṃ ruciraṃ baddhvā maunī caikāgramānasaḥ /
LiPur, 1, 85, 145.2 bhoktā śiva iti smṛtvā maunī caikāgramānasaḥ //
LiPur, 1, 85, 162.1 āsanastho japetsamyak mantrārthagatamānasaḥ /
LiPur, 1, 85, 204.2 saṃnidhāvasya devasya śuciḥ saṃyatamānasaḥ //
LiPur, 1, 87, 24.1 ityevaṃ khecarāḥ siddhā jajalpuḥ prītamānasāḥ /
LiPur, 1, 88, 81.1 hutvā pañcāhutīḥ samyak taccintāgatamānasaḥ /
LiPur, 1, 92, 17.2 pranṛttahārītakulopanāditaṃ mṛgendranādākulamattamānasaiḥ //
LiPur, 1, 98, 4.2 praṇemustaṃ sureśānaṃ śokasaṃvignamānasāḥ //
LiPur, 1, 103, 11.2 tāś ca strīvigrahāḥ sarvāḥ saṃjagmurhṛṣṭamānasāḥ //
LiPur, 1, 103, 36.2 puṇyān vaivāhikān mantrān japur hṛṣṭamānasāḥ //
LiPur, 1, 108, 8.1 divyaṃ pāśupataṃ jñānaṃ pradadau prītamānasaḥ /
LiPur, 2, 1, 10.1 bhojanāsanaśayyāsu sadā tadgatamānasaḥ /
LiPur, 2, 1, 17.2 śiṣyaiśca sahito nityaṃ kauśiko hṛṣṭamānasaḥ //
LiPur, 2, 1, 19.1 dīpamālāṃ harernityaṃ karoti prītimānasaḥ /
LiPur, 2, 3, 32.1 praṇipatya yathānyāyaṃ tatra vinyastamānasaḥ /
LiPur, 2, 4, 14.2 nārāyaṇaparo vidvān yasyānnaṃ prītamānasaḥ //
LiPur, 2, 5, 18.2 bhakṣayāmāsa saṃhṛṣṭā phalaṃ tadgatamānasā //
LiPur, 2, 5, 64.1 ityuktvā muniśārdūlau jagmatuḥ prītimānasau /
LiPur, 2, 5, 88.1 tāvāgatau samīkṣyātha rājā saṃbhrāntamānasaḥ /
LiPur, 2, 5, 95.1 saṃbhrāntamānasā tatra pravātakadalī yathā /
LiPur, 2, 5, 103.1 saṃbhrāntamānasāṃ tatra vepatīṃ kadalīmiva /
LiPur, 2, 5, 132.1 ityuktau praṇipatyainamūcatuḥ prītimānasau /
Matsyapurāṇa
MPur, 7, 53.1 mene kṛtārthamātmānaṃ prītyā vismitamānasā /
MPur, 13, 26.3 mānase kumudā nāma viśvakāyā tathāmbare //
MPur, 15, 27.2 kṛtvā sṛṣṭyādikaṃ sarvaṃ mānase sāmprataṃ sthitāḥ //
MPur, 20, 17.1 mānase cakravākāste saṃjātāḥ sapta yoginaḥ /
MPur, 21, 9.2 kālañjare sapta ca cakravākā ye mānase te vayamatra siddhāḥ //
MPur, 21, 28.3 kālañjare sapta ca cakravākā ye mānase te vayamatra siddhāḥ //
MPur, 21, 35.2 mānase militāḥ sarve tataste yogināṃ varāḥ //
MPur, 22, 23.1 tathā rudrasaraḥ puṇyaṃ saro mānasameva ca /
MPur, 23, 31.1 sāpi smarārtā saha tena reme tadrūpakāntyā hṛtamānasena /
MPur, 39, 28.1 yenāśrayaṃ vedayante purāṇaṃ manīṣiṇo mānase mānayuktam /
MPur, 70, 20.2 jalakrīḍāvihāreṣu purā sarasi mānase /
MPur, 83, 22.2 haimena yajñapatinā ghṛtamānasena vastraiśca rājatavanena ca saṃyutaḥ syāt //
MPur, 89, 6.3 viṣkambhaparvatāṃstadvadṛtvigbhyaḥ śāntamānasaḥ //
MPur, 107, 2.1 mānasaṃ nāma tattīrthaṃ gaṅgāyā uttare taṭe /
MPur, 113, 46.1 aruṇodaṃ mānasaṃ ca sitodaṃ bhadrasaṃjñitam /
MPur, 113, 52.1 bhadrāśvastatra vijñeyo nityaṃ muditamānasaḥ /
MPur, 113, 65.1 mahābalā mahāsattvā nityaṃ muditamānasāḥ /
MPur, 113, 76.2 anāmayā hyaśokāśca nityaṃ muditamānasāḥ //
MPur, 114, 65.1 anāmayā hyaśokāśca nityaṃ muditamānasāḥ /
MPur, 120, 23.2 maṇḍayantīḥ svagātrāṇi kāntasaṃnyastamānasāḥ //
MPur, 120, 35.2 tapastepe mahārājankeśavārpitamānasaḥ //
MPur, 121, 16.2 tasya pāde mahaddivyaṃ mānasaṃ siddhasevitam //
MPur, 124, 21.2 dakṣiṇena punarmerormānasasya tu pṛṣṭhataḥ //
MPur, 124, 22.2 pratīcyāṃ tu punarmerormānasasya tu mūrdhani //
MPur, 124, 23.2 diśyuttarasyāṃ merostu mānasasyaiva mūrdhani //
MPur, 134, 31.2 yuvatijanaviṣaṇṇamānasaṃ tattripurapuraṃ sahasā viveśa rājā //
MPur, 140, 80.3 devadviṭ tu mayaścātaḥ sa tadā khinnamānasaḥ /
MPur, 146, 27.1 niyame varta he devi sahasraṃ śucimānasā /
MPur, 150, 55.1 hṛdi dhairyaṃ samālambya kiṃcitsaṃtrastamānasaḥ /
MPur, 150, 124.2 sa tu tena prahāreṇa kṣīṇaḥ saṃbhrāntamānasaḥ //
MPur, 150, 219.1 tam ālokyāsurendrāstu harṣasampūrṇamānasāḥ /
MPur, 150, 236.2 srutaraktāruṇaprāṃśuḥ pīḍākulitamānasaḥ //
MPur, 153, 3.2 kimebhiḥ krīḍase deva dānavairduṣṭamānasaiḥ //
MPur, 153, 149.2 dhanuṣyajayye viniyojya buddhimānabhūttato mantrasamādhimānasaḥ //
MPur, 154, 220.2 saṃsiddhiṃ prāpnuyuścaiva pūrvaṃ saṃśodhya mānasam //
MPur, 154, 236.1 sasmāra dakṣaduhitāraṃ dayitāṃ raktamānasaḥ /
MPur, 154, 276.1 jagāma śubhayogena tadā sampūrṇamānasaḥ /
MPur, 154, 451.2 prayāṇaṃ girijāvaktradarśanotsukamānasaḥ //
MPur, 156, 2.1 sāpi dṛṣṭvā girisutāṃ snehaviklavamānasā /
MPur, 158, 31.1 gate varṣasahasre tu devāstvaritamānasāḥ /
MPur, 159, 20.2 sarva eva mahātmānaṃ guhaṃ tadgatamānasāḥ //
MPur, 159, 38.1 cintayāmāsa sa tadā kiṃcidudbhrāntamānasaḥ /
MPur, 163, 86.1 kampitaṃ mānasaṃ caiva haṃsakāraṇḍavākulam /
MPur, 172, 51.1 pravṛttadharmāḥ saṃvṛttā lokā muditamānasāḥ /
Meghadūta
Megh, Pūrvameghaḥ, 11.1 kartuṃ yacca prabhavati mahīm ucchilīndhrām avandhyāṃ tacchrutvā te śravaṇasubhagaṃ garjitaṃ mānasotkāḥ /
Megh, Pūrvameghaḥ, 66.1 hemāmbhojaprasavi salilaṃ mānasasyādadānaḥ kurvan kāmaṃ kṣaṇamukhapaṭaprītim airāvatasya /
Megh, Uttarameghaḥ, 16.2 yasyās toye kṛtavasatayo mānasaṃ saṃnikṛṣṭaṃ nādhyāsyanti vyapagataśucas tvām api prekṣya haṃsāḥ //
Nāradasmṛti
NāSmṛ, 2, 5, 40.1 svadāsam icched yaḥ kartum adāsaṃ prītamānasaḥ /
Nāṭyaśāstra
NāṭŚ, 1, 7.1 bhavadbhiḥ śucibhirbhūtvā tathāvahitamānasaiḥ /
NāṭŚ, 3, 103.1 sthānabhraṣṭaṃ tu yo dadyādbalimudvignamānasaḥ /
Suśrutasaṃhitā
Su, Sū., 19, 26.1 saṃpadādyanukūlābhiḥ kathābhiḥ prītamānasaḥ /
Su, Cik., 24, 98.1 nāvākśirāḥ śayīta na bhinnapātre bhuñjīta na vinā pātreṇa nāñjalipuṭenāpaḥ pibet kāle hitamitasnigdhamadhuraprāyamāhāraṃ vaidyapratyavekṣitamaśnīyāt grāmagaṇagaṇikāpaṇikaśatrusatraśaṭhapatitabhojanāni pariharet śeṣāṇy api cāniṣṭarūparasagandhasparśaśabdamānasāni anyānyevaṃguṇāny api saṃbhramadattāni makṣikāvālopahatāni nāprakṣālitapādo bhuñjīta na mūtroccārapīḍito na sandhyayor nānupāśrito nātītakālaṃ hīnam atimātraṃ ceti //
Su, Utt., 46, 12.1 madyena vilapan śete naṣṭavibhrāntamānasaḥ /
Tantrākhyāyikā
TAkhy, 2, 212.1 sarvāḥ sampattayas tasya saṃtuṣṭaṃ yasya mānasam /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 6, 1, 10, 1.0 parasya hiṃsāyāṃ śarīramānasaduḥkharūpāyāṃ pravṛttaṃ duṣṭaṃ jānīṣva //
Viṣṇupurāṇa
ViPur, 1, 1, 11.1 brahman prasādapravaṇaṃ kuruṣva mayi mānasam /
ViPur, 1, 6, 29.2 cetaḥsu vavṛdhe cakrus te na yajñeṣu mānasam //
ViPur, 1, 12, 39.2 nivartayāmy ahaṃ bālaṃ tapasy āsaktamānasam //
ViPur, 1, 12, 46.2 stavāya devadevasya sa cakre mānasaṃ dhruvaḥ //
ViPur, 1, 14, 40.2 acakṣuḥśrotram acalam avākpāṇim amānasam //
ViPur, 1, 15, 13.2 atiṣṭhan mandaradroṇyāṃ viṣayāsaktamānasaḥ //
ViPur, 1, 15, 15.1 tayaivam uktaḥ sa munis tasyām āsaktamānasaḥ /
ViPur, 1, 15, 53.2 brahmapāramayaṃ kurvañ japam ekāgramānasaḥ /
ViPur, 1, 17, 25.3 yenedṛśāny asādhūni vadaty āviṣṭamānasaḥ //
ViPur, 1, 18, 6.1 avikāraṃ sa tad bhuktvā prahlādaḥ svasthamānasaḥ /
ViPur, 1, 20, 8.2 ekāgramatir avyagro yatavākkāyamānasaḥ //
ViPur, 2, 2, 25.1 aruṇodaṃ mahābhadram asitodaṃ samānasam /
ViPur, 2, 4, 29.2 vaidyutaṃ mānasaṃ caiva suprabhaṃ cātiśobhanam /
ViPur, 2, 13, 7.2 sālagrāme mahābhāgo bhagavannyastamānasaḥ /
ViPur, 2, 13, 24.2 cirāyamāṇe niṣkrānte tasyāsīditi mānasam //
ViPur, 2, 13, 28.1 itthaṃ ciragate tasmin sa cakre mānasaṃ muniḥ /
ViPur, 2, 15, 17.3 api te mānasaṃ svastham āhāreṇa kṛtaṃ dvija //
ViPur, 2, 16, 16.1 nānyasyādvaitasaṃskārasaṃskṛtaṃ mānasaṃ tathā /
ViPur, 3, 8, 18.1 yasya rāgādidoṣeṇa na duṣṭaṃ nṛpa mānasam /
ViPur, 3, 11, 5.1 brāhme muhūrte svasthe ca mānase matimānnṛpa /
ViPur, 3, 13, 2.2 pūjayedbhojayeccaiva tanmanā nānyamānasaḥ //
ViPur, 3, 18, 56.2 pūjābhiścānudivasaṃ tanmanā nānyamānasaḥ //
ViPur, 4, 6, 48.1 tayā saha sa cāvanipatir alakāyāṃ caitrarathādivaneṣvamalapadmakhaṇḍeṣu mānasādisaraḥsvatiramaṇīyeṣu ramamāṇa ekaṣaṣṭivarṣāṇyanudinapravardhamānapramodo 'nayat //
ViPur, 4, 6, 69.1 ayaṃ sa puruṣotkṛṣṭo yenāham etāvantaṃ kālam anurāgākṛṣṭamānasā sahoṣiteti //
ViPur, 4, 10, 29.1 tasmād etām ahaṃ tyaktvā brahmaṇy ādhāya mānasam /
ViPur, 4, 13, 141.1 tasya ca dhāraṇakleśenāham aśeṣopabhogeṣv asaṅgimānaso na vedmi svasukhakalām api //
ViPur, 4, 15, 32.1 suprasannādityacandrādigraham avyālādibhayaṃ svasthamānasam akhilam evaitajjagad apāstādharmam abhavat tasmiṃś ca puṇḍarīkanayane jāyamāne //
ViPur, 5, 6, 49.2 krīḍantau tau vane tasmiñceratustuṣṭamānasau //
ViPur, 5, 10, 12.2 yogāgnidagdhakleśaughaṃ yogināmiva mānasam //
ViPur, 5, 16, 18.2 keśinaṃ nihataṃ dṛṣṭvā harṣanirbharamānasaḥ //
ViPur, 5, 17, 18.2 itthaṃ saṃcintayanviṣṇuṃ bhaktinamrātmamānasaḥ /
ViPur, 5, 24, 18.1 dāmodaraḥ sa govindaḥ purastrīsaktamānasaḥ /
ViPur, 6, 7, 34.1 yady antarāyadoṣeṇa dūṣyate cāsya mānasam /
ViPur, 6, 7, 85.2 cintayet tanmayo yogī samādhāyātmamānasam //
ViPur, 6, 7, 102.2 vanaṃ jagāma govinde viniveśitamānasaḥ //
ViPur, 6, 8, 32.2 purāṇasyāsya viprarṣe keśavārpitamānasaḥ //
Viṣṇusmṛti
ViSmṛ, 20, 42.1 kṣetrāpaṇagṛhāsaktam anyatra gatamānasam /
Yogasūtrabhāṣya
YSBhā zu YS, 4, 10.1, 14.1 tayor mānasaṃ balīyaḥ //
Śatakatraya
ŚTr, 2, 31.1 saṃsāre 'sminn asāre kunṛpatibhavanadvārasevākalaṅkavyāsaṅgavyastadhairyaṃ katham amaladhiyo mānasaṃ saṃvidadhyuḥ /
ŚTr, 3, 73.1 pātālam āviśasi yāsi nabho vilaṅghya diṅmaṇḍalaṃ bhramasi mānasacāpalena /
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 10.2 na śakyate draṣṭumapi pravāsibhiḥ priyāviyogānaladagdhamānasaiḥ //
ṚtuS, Dvitīyaḥ sargaḥ, 8.2 vanāni vaindhyāni haranti mānasaṃ vibhūṣitānyudgatapallavair drumaiḥ //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 7.2 prayāntyanaṅgāturamānasānāṃ nitambinīnāṃ jaghaneṣu kāñcyaḥ //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 17.2 kurvanti kāmaṃ pavanāvadhūtāḥ paryutsukaṃ mānasamaṅganānām //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 29.2 iṣubhiriva sutīkṣṇair mānasaṃ māninīnāṃ tudati kusumamāso manmathoddīpanāya //
Amaraughaśāsana
AmarŚās, 1, 55.1 kāmaviṣaharasthānaṃ mānasodbhavaḥ manomadhye kāraṇaṃ kāraṇāt utpattisthitipralayāḥ pravartante //
Aṣṭāvakragīta
Aṣṭāvakragīta, 1, 6.1 dharmādharmau sukhaṃ duḥkhaṃ mānasāni na te vibho /
Aṣṭāvakragīta, 3, 12.1 niḥspṛhaṃ mānasaṃ yasya nairāśye 'pi mahātmanaḥ /
Aṣṭāvakragīta, 17, 21.2 daśāṃ kāmapi samprāpto bhaved galitamānasaḥ //
Aṣṭāvakragīta, 18, 39.2 dhīras tattvaṃ viniścitya sarvadā śāntamānasaḥ //
Aṣṭāvakragīta, 18, 47.1 na muktikārikāṃ dhatte niḥśaṅko yuktamānasaḥ /
Aṣṭāvakragīta, 18, 65.2 paśyan śṛṇvan spṛśan jighrann aśnan nistarṣamānasaḥ //
Bhairavastava
Bhairavastava, 1, 7.1 mānasagocaram eti yadaiva kleśadaśā tanutāpavidhātrī /
Bhāgavatapurāṇa
BhāgPur, 3, 23, 40.2 mānase caitrarathye ca sa reme rāmayā rataḥ //
BhāgPur, 3, 27, 26.1 evaṃ viditatattvasya prakṛtir mayi mānasam /
BhāgPur, 4, 16, 14.1 asyāpratihataṃ cakraṃ pṛthorāmānasācalāt /
BhāgPur, 4, 25, 3.1 prācīnabarhiṣaṃ kṣattaḥ karmasvāsaktamānasam /
BhāgPur, 4, 26, 13.1 tṛpto hṛṣṭaḥ sudṛptaśca kandarpākṛṣṭamānasaḥ /
BhāgPur, 11, 15, 14.1 mahaty ātmani yaḥ sūtre dhārayen mayi mānasam /
Bhāratamañjarī
BhāMañj, 1, 110.1 athābravītsutānkadrūrnāgānkaluṣamānasā /
BhāMañj, 1, 133.2 kiṃ karomīti saṃbhrāntamānasaḥ paryatapyata //
BhāMañj, 1, 248.2 udbhūtāmandakandarpavātavyālolamānasaḥ //
BhāMañj, 1, 441.2 viveda pitaraṃ dāśakanyakāhṛtamānasam //
BhāMañj, 1, 464.1 tvadvivāhe pratijñāṃ tāṃ smarāmyekāgramānasaḥ /
BhāMañj, 1, 480.2 babhūva pāṇḍaramukhī bhagnasaṃvignamānasā //
BhāMañj, 1, 574.1 tāṃ śāpabandhaviniyantritamānaso 'pi pāṇḍuḥ priyāṃ nayanaśuktibhirācacāma /
BhāMañj, 1, 580.2 mādrīmuvāca śocantī martumāhitamānasā //
BhāMañj, 1, 801.1 uddaṇḍapuṇḍarīkeṣu himavanmānaseṣu ca /
BhāMañj, 1, 824.1 taṃ teṣāṃ karuṇālāpaṃ śrutvā vyathitamānasā /
BhāMañj, 1, 990.2 damayantīṃ tadādiṣṭo bheje niḥsaṅgamānasaḥ //
BhāMañj, 1, 1137.1 dṛṣṭvā tānkampitaḥ śakro babhūvodbhrāntamānasaḥ /
BhāMañj, 1, 1301.2 jagatparimitaṃ mene harṣasampūrṇamānasaḥ //
BhāMañj, 5, 44.1 atṛptā darśane tasya pārthāḥ saṃstambhya mānasam /
BhāMañj, 5, 313.2 hāratārakamavekṣya yoṣitāmullalāsa vilalāsa mānasam //
BhāMañj, 5, 512.1 ukte vaikartaneneti muhuḥ kampitamānasā /
BhāMañj, 5, 631.2 dhṛto 'haṃ jāmadagnyāstrapātamūrchitamānasaḥ //
BhāMañj, 6, 344.2 hṛdi nirdārito bheje mūrchāṃ vyathitamānasaḥ //
BhāMañj, 7, 26.1 gāḍhaprahārasaṃjātamūrchāvihvalamānasau /
BhāMañj, 7, 790.2 sarasvatīmānasarājahaṃsaḥ kṛṣṇo 'pyakṛṣṇo munirājagāma //
BhāMañj, 8, 75.1 tataḥ kadācidāyātā haṃsā mānasagāminaḥ /
BhāMañj, 10, 14.2 svajanena vinā lakṣmīḥ kasya prīṇāti mānasam //
BhāMañj, 10, 30.1 yatra tārāpatiṃ tārā rohiṇīsaktamānasam /
BhāMañj, 12, 2.1 gāndhārī dhṛtarāṣṭraśca rājā vyākulamānasau /
BhāMañj, 13, 168.2 śuśoca viṣamāyāsamūrchāvihvalamānasaḥ //
BhāMañj, 13, 410.1 āpannaḥ kutsitaṃ sargaṃ nirvedācchātamānasaḥ /
BhāMañj, 13, 524.2 dīrghadarśī parānūce gacchāmo mānasāntaram //
BhāMañj, 13, 536.1 sa niścityeti tatpāśacchedāyodyatamānasaḥ /
BhāMañj, 13, 744.1 iti dhyātvā ciraṃ maṅkirnirvedācchāntamānasaḥ /
BhāMañj, 13, 757.1 brāhmaṇeneti kathitaṃ śrutvā vismitamānasaḥ /
BhāMañj, 13, 785.1 nivātadīpaniṣkampamānasaḥ śāntadhīḥ samaḥ /
BhāMañj, 13, 939.1 nijodbhavavilīnecchaḥ saṃvidvikacamānasaḥ /
BhāMañj, 13, 968.2 ciraṃ nidadhyau saṃdehadolāviślathamānasaḥ //
BhāMañj, 13, 1296.1 tatroce vānaraḥ premṇā śṛgālaṃ svinnamānasaḥ /
BhāMañj, 13, 1411.1 pitryaṃ karmāparāhṇe tu kuryātprayatamānasaḥ /
BhāMañj, 13, 1422.2 prayāgaṃ nandikuṇḍaṃ ca vipāśaṃ mānasaṃ saraḥ //
BhāMañj, 14, 32.1 sa śokakāraṇaṃ pṛṣṭaḥ śakreṇa mlānamānasaḥ /
Garuḍapurāṇa
GarPur, 1, 17, 4.1 pauraṃdaryāṃ nyased dharmam ekāgrasthitamānasaḥ /
GarPur, 1, 52, 19.2 vrateṣveteṣu kurvīta śāntaḥ saṃyatamānasaḥ //
GarPur, 1, 70, 2.1 jetrā surāṇāṃ samareṣvajasraṃ vīryāvalepoddhatamānasena /
GarPur, 1, 81, 24.2 yaḥ snāti mānase tīrthe sa yāti paramāṃ gatim //
GarPur, 1, 83, 28.2 uttare mānase śrāddhī na bhūyo jāyate naraḥ //
GarPur, 1, 83, 29.1 dakṣiṇe mānase śrāddhī brahmalokaṃ pitṝnnayet /
GarPur, 1, 83, 33.2 brahmayoniṃ vinirgacchetprayataḥ pitṛmānasaḥ //
GarPur, 1, 84, 6.2 uttaraṃ mānasaṃ gatvā siddhiṃ prāpnotyanuttamām //
GarPur, 1, 84, 8.1 dakṣiṇaṃ mānasaṃ gatvā maunī piṇḍādi kārayet /
GarPur, 1, 89, 1.3 sa tena pitṛvākyena bhṛśam udvignamānasaḥ //
GarPur, 1, 89, 2.3 cintāmavāpa mahītam atīvodvignamānasaḥ //
GarPur, 1, 89, 60.1 tebhyo 'khilebhyo yogibhyaḥ pitṛbhyo yatamānasaḥ /
GarPur, 1, 155, 18.1 vikāraiḥ kliśyate jātu na sa śarīramānasaḥ /
Gītagovinda
GītGov, 3, 2.1 itaḥ tataḥ tām anusṛtya rādhikām anaṅgabāṇavraṇakhinnamānasaḥ /
GītGov, 3, 22.2 sā bimbādharamādhurī iti viṣayāsaṅge api cen mānasam tasyām lagnasamādhi hanta virahavyādhiḥ katham vardhate //
GītGov, 10, 3.1 priye cāruśīle muñca mayi mānam anidānam sapadi madanānalaḥ dahati mama mānasam dehi mukhakamalamadhupānam //
GītGov, 10, 5.1 priye cāruśīle muñca mayi mānam anidānam sapadi madanānalaḥ dahati mama mānasam dehi mukhakamalamadhupānam //
GītGov, 10, 7.1 priye cāruśīle muñca mayi mānam anidānam sapadi madanānalaḥ dahati mama mānasam dehi mukhakamalamadhupānam //
GītGov, 10, 9.1 priye cāruśīle muñca mayi mānam anidānam sapadi madanānalaḥ dahati mama mānasam dehi mukhakamalamadhupānam //
GītGov, 10, 11.1 priye cāruśīle muñca mayi mānam anidānam sapadi madanānalaḥ dahati mama mānasam dehi mukhakamalamadhupānam //
GītGov, 10, 13.1 priye cāruśīle muñca mayi mānam anidānam sapadi madanānalaḥ dahati mama mānasam dehi mukhakamalamadhupānam //
GītGov, 10, 15.1 priye cāruśīle muñca mayi mānam anidānam sapadi madanānalaḥ dahati mama mānasam dehi mukhakamalamadhupānam //
GītGov, 10, 17.1 priye cāruśīle muñca mayi mānam anidānam sapadi madanānalaḥ dahati mama mānasam dehi mukhakamalamadhupānam //
GītGov, 12, 30.1 mama rucire cikure kuru mānada mānasajadhvajacāmare /
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 17.2 śobhāṃ vakṣyaty adhikalalitāṃ śobhamānām atīndor devasyāder upajanayato mānasād indubimbam //
Hitopadeśa
Hitop, 1, 135.5 sarvā evāpadas tasya yasya tuṣṭaṃ na mānasam //
Hitop, 1, 136.1 sarvāḥ sampattayas tasya saṃtuṣṭaṃ yasya mānasam /
Hitop, 1, 201.9 āstāṃ mānasatuṣṭaye sukṛtināṃ nītir navoḍheva vaḥ kalyāṇaṃ kurutāṃ janasya bhagavāṃś candrārdhacūḍāmaṇiḥ //
Hitop, 4, 142.2 prāleyādreḥ sutāyāḥ praṇayanivasatiś candramauliḥ sa yāvad yāval lakṣmīr murārer jalada iva taḍin mānase visphurantī /
Kathāsaritsāgara
KSS, 1, 3, 1.1 evamuktvā vararuciḥ śṛṇvatyekāgramānase /
KSS, 1, 6, 90.1 gatāyāmatha pañcatvaṃ tasyāṃ tadgatamānasaḥ /
KSS, 2, 2, 202.1 tato manorathārūḍhaḥ puraḥ prahitamānasaḥ /
KSS, 2, 4, 29.1 tasya dṛṣṭvā tu tāṃ kanyāṃ vatsarājasya mānasam /
KSS, 2, 5, 19.1 vicārārhaṃ punastasya mattasyābhūnna mānasam /
KSS, 2, 5, 195.2 sadaiva bhartāram ananyamānasāḥ patiḥ satīnāṃ paramaṃ hi daivatam //
KSS, 3, 1, 3.2 prāptavāsavadattas tatsukhāsaktaikamānasaḥ //
KSS, 3, 1, 85.2 tasya cābhūtpriyā bhāryā tadekābaddhamānasā //
KSS, 3, 2, 74.2 samantātpauralokasya mānasaṃ ca mahotsavaḥ //
KSS, 3, 3, 96.2 śaśaṃsa tadgataṃ sarvaṃ vṛttāntaṃ khinnamānasaḥ //
KSS, 3, 4, 192.1 viśrāmyatu kṣaṇaṃ tāvaditi premārdramānasā /
KSS, 3, 5, 118.1 tato magadhabhūbhṛtā sanagareṇa tenārcitaḥ samagrajanamānasair anugato 'nurāgāgataiḥ /
KSS, 3, 6, 63.2 priye prajāpateḥ pūrvaṃ mānasād ajani smaraḥ //
KSS, 4, 1, 65.1 tatrāha rājaputraṃ taṃ mātā duḥkhitamānasā /
KSS, 4, 1, 139.2 abhūd vāsavadattā sā taccintākrāntamānasā //
KSS, 4, 2, 93.1 iti vyādhendravacanaiḥ sadyo 'pahṛtamānasā /
KSS, 4, 2, 171.1 itthaṃ niśamya jīmūtavāhanāt prītamānasaḥ /
KSS, 4, 3, 11.2 tatrāsan vismitāḥ sarve saṃvādāpekṣimānasāḥ //
KSS, 5, 2, 165.1 sā ca tena madhūdyānadṛṣṭena hṛtamānasā /
KSS, 5, 2, 199.2 tatpravīravaraprāpticintā ca mama mānasam //
KSS, 5, 3, 229.1 devadatto 'pi taṃ garbhaṃ gṛhītvā khinnamānasaḥ /
KSS, 6, 1, 132.1 iti dharmataror mūlam aśuddhaṃ yasya mānasam /
Kālikāpurāṇa
KālPur, 53, 24.1 tatrasthitāṃ mahāmāyāṃ dhyāyedekāgramānasaḥ /
KālPur, 55, 100.2 nīcair āsanamāsādya śuciḥ prayatamānasaḥ //
Kṛṣiparāśara
KṛṣiPar, 1, 178.1 kṛtvā dhānyasya puṇyāhaṃ kṛṣako hṛṣṭamānasaḥ /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 45.1 kṛṣṇe ratāḥ kṛṣṇam anusmarantaḥ tadbhāvitās tadgatamānasāś ca /
Mātṛkābhedatantra
MBhT, 12, 58.1 tato 'pi yadi naivābhūt sādhakaḥ sthiramānasaḥ /
MBhT, 12, 61.2 tato 'pi yadi naivābhūt sādhakaḥ sthiramānasaḥ //
Mṛgendratantra
MṛgT, Vidyāpāda, 1, 2.2 tepuḥ śivaṃ pratiṣṭhāpya tadekāhitamānasāḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 2.2, 4.0 tasminn evaikasminn āhitam ekāgrīkṛtaṃ mānasaṃ yais te tathāvidhāḥ santaḥ tepuḥ śivārādhanalakṣaṇaṃ tapaś cakrur ity arthaḥ //
Narmamālā
KṣNarm, 1, 18.1 ityuktvāntarhite tasminkalau kalmaṣamānasaḥ /
KṣNarm, 3, 23.2 vinā caṇḍaratodghṛṣṭaṃ raṇḍā khaṇḍitamānasā //
Paramānandīyanāmamālā
ParNāmMālā, Tṛtīyaḥ paricchedaḥ, 2.1 madīyamānasāmbhojarājahaṃsasamaprabham /
Rasaprakāśasudhākara
RPSudh, 13, 17.2 grantho'yaṃ grathitaḥ karotu satataṃ saukhyaṃ satāṃ mānase //
Rasaratnasamuccaya
RRS, 2, 61.2 vināyakaṃ ca sampūjya gṛhṇīyācchuddhamānasaḥ //
Rasārṇava
RArṇ, 15, 41.2 mardanaṃ svedanaṃ caiva pūrvavacchuddhamānasaḥ //
Rājanighaṇṭu
RājNigh, Manuṣyādivargaḥ, 116.0 mānasaṃ hṛdayaṃ svāntaṃ cittaṃ ceto manaśca hṛt //
Skandapurāṇa
SkPur, 1, 6.1 dṛṣṭvā te sūtam āyāntam ṛṣayo hṛṣṭamānasāḥ /
SkPur, 1, 12.2 skandasambhavaśuśrūṣāsaṃjātautsukyamānasāḥ //
SkPur, 13, 77.1 priyeṣu mānonnatamānasānāṃ suniścitānāmapi kāminīnām /
SkPur, 22, 19.1 tvayi snānaṃ tu yaḥ kuryācchuciḥ prayatamānasaḥ /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 9.2, 3.2 mānasaṃ cetanā śaktirātmā ceti catuṣṭayam /
Tantrasāra
TantraS, Viṃśam āhnikam, 14.0 kṛtvādhāradharāṃ camatkṛtirasaprokṣākṣaṇakṣālitām āttair mānasataḥ svabhāvakusumaiḥ svāmodasaṃdohibhiḥ //
Tantrāloka
TĀ, 1, 193.2 nāsmākaṃ mānasāvarjī loko bhinnaruciryataḥ //
TĀ, 1, 222.1 nanu dhīmānasāhaṃkṛtpumāṃso vyāpnuyuḥ śivam /
TĀ, 4, 23.2 evaṃcidbhairavāveśanindātatparamānasāḥ //
TĀ, 4, 120.2 yatkiṃcinmānasāhlādi yatra kvāpīndriyasthitau //
TĀ, 8, 61.1 raktodamānasasitaṃ bhadraṃ caitaccatuṣṭayaṃ sarasām /
TĀ, 17, 108.1 śivātmatvena yatseyaṃ śuddhatā mānasādike /
Toḍalatantra
ToḍalT, Tṛtīyaḥ paṭalaḥ, 64.1 mūlena saptadhā dhyānaṃ mānasaiḥ pūjanaṃ caret /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 74.1 dhyānaṃ mānasayāgaṃ ca arghyasthāpanameva ca /
ToḍalT, Pañcamaḥ paṭalaḥ, 18.1 puṣpaṃ śirasi saṃdhārya mānasaiḥ pūjanaṃ caret /
Ānandakanda
ĀK, 1, 2, 73.2 āsane mṛdule sthitvā śuciḥ saṃyatamānasaḥ //
ĀK, 1, 2, 133.1 navaniṣkaṃ sūtarājaṃ vinyaseccaikamānasaḥ /
ĀK, 1, 2, 152.1 prāṇapratiṣṭhāṃ liṅgasya kurvītaikāgramānasaḥ /
ĀK, 1, 3, 57.2 samayācāranirataṃ sacchiṣyaṃ pakvamānasam //
ĀK, 1, 3, 67.1 tilājyavrīhibhiḥ kuryāddhomaṃ niścalamānasaḥ /
ĀK, 1, 3, 87.2 yathāpūrvaṃ samāsīnaṃ śiṣyaṃ caikāgramānasam //
ĀK, 1, 3, 121.2 svecchāhāravihāraśca sukhī saṃhṛṣṭamānasaḥ //
ĀK, 1, 9, 114.2 pibedanu varākvāthaṃ palaṃ niyatamānasaḥ //
ĀK, 1, 14, 8.2 mamāntikaṃ samājagmuḥ stuvanto dīnamānasāḥ //
ĀK, 1, 15, 270.1 tāṃbūlacarvaṇaṃ kurvanhṛṣṭo niyatamānasaḥ /
ĀK, 1, 15, 322.1 tato devā ditisutā mamanthurhṛṣṭamānasāḥ /
ĀK, 1, 16, 115.2 anuliptaḥ śuddhavastro hṛṣṭaḥ saṃyatamānasaḥ //
ĀK, 1, 19, 201.1 puṃsāṃ śuklaṃ ca śirasi nārīṇāṃ hṛṣṭamānase /
ĀK, 1, 20, 52.1 niścalākṣo bhruvormadhyaṃ paśyanniścalamānasaḥ /
ĀK, 1, 20, 117.1 baddhapadmāsane sthitvā ṛjvaṅgaḥ sthiramānasaḥ /
ĀK, 1, 22, 5.1 muktakeśāmbaro bhūtvā rātrau saṃyatamānasaḥ /
ĀK, 1, 24, 34.2 mardanaṃ svedanaṃ caiva pūrvavacchuddhamānasaḥ //
Āryāsaptaśatī
Āsapt, 2, 428.1 madhudivaseṣu bhrāmyan yathā viśati mānasaṃ bhramaraḥ /
Āsapt, 2, 491.1 lagnaṃ jaghane tasyāḥ śuṣyati nakhalakṣma mānasaṃ ca mama /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 112.2 lokanāthasamaṃ pathyaṃ kuryācca svasthamānasaḥ //
ŚdhSaṃh, 2, 12, 274.2 tasyānu dvipalaṃ kṣīraṃ pibetsusthitamānasaḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 1, 3, 9.1, 10.0 cintā mānasodvegarūpā jñeyā //
ŚSDīp zu ŚdhSaṃh, 2, 12, 275.1, 15.0 sitā matsyaṇḍī dhātrī āmalakī vidārī vidārīkandaḥ sukhitamānasaḥ svasthaḥ natu āturaḥ tasya vihitatvāt na hāniṃ kvāpi gacchatīti sa puruṣaḥ //
Dhanurveda
DhanV, 1, 3.1 ataḥ mandehadolāyāṃ ropaṇīyaṃ na mānasam /
Gheraṇḍasaṃhitā
GherS, 3, 90.1 virale nirjane deśe sthitvā caikāgramānasaḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 5, 2.2 brahmaṇo mānasāttāta jātā pūrvam aninditā //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 275.1, 10.0 susthiramānasaḥ ramaṇī ramayet //
Haṃsadūta
Haṃsadūta, 1, 45.2 tadālokād dhīra sphurati tava cenmānasarucir jitaṃ tarhi svairaṃ janasahanivāsapriyatayā //
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 6.1 yadā saṃkṣīyate prāṇo mānasaṃ ca pralīyate /
HYP, Caturthopadeśaḥ, 12.1 suṣumṇāvāhini prāṇe śūnye viśati mānase /
HYP, Caturthopadeśaḥ, 24.1 dugdhāmbuvat saṃmilitāv ubhau tau tulyakriyau mānasamārutau hi /
HYP, Caturthopadeśaḥ, 54.1 śaktimadhye manaḥ kṛtvā śaktiṃ mānasamadhyagām /
HYP, Caturthopadeśaḥ, 62.1 jñeyavastuparityāgād vilayaṃ yāti mānasam /
Rasārṇavakalpa
RAK, 1, 75.1 guṭikā ca rasāyanī śubhā sulabhā mānasasaṃyutatatparaiḥ /
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 162.1 tathāgato jñānabalavaiśāradyāveṇikabuddhadharmasamanvāgataḥ ṛddhibalenātibalavāṃllokapitā mahopāyakauśalyajñānaparamapāramitāprāpto mahākāruṇiko 'parikhinnamānaso hitaiṣī anukampakaḥ //
SDhPS, 4, 38.1 dṛṣṭvā ca punarbhītastrastaḥ saṃvignaḥ saṃhṛṣṭaromakūpajātaḥ udvignamānasaḥ evam anuvicintayāmāsa /
SDhPS, 4, 51.1 atha khalu daridrapuruṣastasyāṃ velāyāṃ bhītastrastaḥ saṃvignaḥ saṃhṛṣṭaromakūpajātaḥ udvignamānaso dāruṇamārtasvaraṃ muñced āraved viravet //
SDhPS, 4, 54.1 atha khalu sa daridrapuruṣo bhītastrastaḥ saṃvigna udvignamānasa evaṃ ca cintayet /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 13, 32.1 tataste tadvacaḥ śrutvā vismayāpannamānasāḥ /
SkPur (Rkh), Revākhaṇḍa, 20, 45.3 vartate mānase yatte mayā jñātaṃ dvijottama //
SkPur (Rkh), Revākhaṇḍa, 26, 134.2 caitre śuklatṛtīyāyāṃ susnātā śuddhamānasā //
SkPur (Rkh), Revākhaṇḍa, 27, 11.2 sarvāsāṃ mānasaṃ hṛtvā anyataḥ kṛtamānasaḥ //
SkPur (Rkh), Revākhaṇḍa, 27, 11.2 sarvāsāṃ mānasaṃ hṛtvā anyataḥ kṛtamānasaḥ //
SkPur (Rkh), Revākhaṇḍa, 72, 40.2 tatra tīrthe tu ye gatvā śuciprayatamānasāḥ /
SkPur (Rkh), Revākhaṇḍa, 76, 11.1 tatra tīrthe tu yo bhaktyā śuciḥ prayatamānasaḥ /
SkPur (Rkh), Revākhaṇḍa, 85, 12.3 udvignamānasastāta saṃjātaḥ kena hetunā //
SkPur (Rkh), Revākhaṇḍa, 85, 38.2 mārgago brāhmaṇo harṣodyuktastadgatamānasaḥ //
SkPur (Rkh), Revākhaṇḍa, 90, 62.2 maṇḍalāgraṃ tato gṛhya keśavo hṛṣṭamānasaḥ //
SkPur (Rkh), Revākhaṇḍa, 102, 3.1 tatra snātvā naro rājañchuciḥ prayatamānasaḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 121.1 tacchrutvā ruditaṃ śabdaṃ govindastrastamānasaḥ /
SkPur (Rkh), Revākhaṇḍa, 142, 6.1 taṃ te 'haṃ sampravakṣyāmi śṛṇuṣvaikāgramānasaḥ /
SkPur (Rkh), Revākhaṇḍa, 149, 7.1 tarpayitvā pitṝn devān snātvā tadgatamānasaḥ /
SkPur (Rkh), Revākhaṇḍa, 155, 112.2 tayostadvacanaṃ śrutvā cāṇakyo hṛṣṭamānasaḥ //
SkPur (Rkh), Revākhaṇḍa, 155, 119.2 tathānyattava vakṣyāmi śṛṇuṣvaikāgramānasaḥ //
SkPur (Rkh), Revākhaṇḍa, 167, 18.2 snānādīni tathā rājanprayataḥ śucimānasaḥ //
SkPur (Rkh), Revākhaṇḍa, 167, 22.2 narmadāyāṃ dvijaḥ snātvā maunī niyatamānasaḥ //
SkPur (Rkh), Revākhaṇḍa, 168, 34.2 tatra tīrthe naraḥ snātvā śuciḥ prayatamānasaḥ //
SkPur (Rkh), Revākhaṇḍa, 170, 11.1 nāgaro 'pi janastatra dṛṣṭvā cakitamānasaḥ /
SkPur (Rkh), Revākhaṇḍa, 171, 45.1 tapasvino 'tha ṛṣayaḥ sarve saṃtrastamānasāḥ /
SkPur (Rkh), Revākhaṇḍa, 172, 7.1 dṛṣṭvā kautūhalaṃ tatra vyākulīkṛtamānasam /
SkPur (Rkh), Revākhaṇḍa, 182, 23.2 yasmātsatyaṃ samutsṛjya lobhopahatamānasaiḥ /
SkPur (Rkh), Revākhaṇḍa, 182, 26.1 iṣṭo gotrajanaḥ kaścillobhenāvṛtamānasaḥ /
SkPur (Rkh), Revākhaṇḍa, 192, 33.2 yathā na yāti saṃkṣobhaṃ tathā tanmānasaṃ kvacit //
SkPur (Rkh), Revākhaṇḍa, 192, 41.1 atha nārāyaṇo dhairyaṃ saṃdhāyodīrṇamānasaḥ /
SkPur (Rkh), Revākhaṇḍa, 193, 33.2 tvanmāyayā mohitamānasābhiryatte 'parāddhaṃ tadidaṃ kṣamasva //
SkPur (Rkh), Revākhaṇḍa, 194, 69.1 te tatheti pratijñāya sthitāḥ saṃprītamānasāḥ /
SkPur (Rkh), Revākhaṇḍa, 195, 16.2 devatīrthe naro nārī snātvā niyatamānasau //
SkPur (Rkh), Revākhaṇḍa, 197, 4.1 tatra tīrthe naro yastu snātvā niyatamānasaḥ /
SkPur (Rkh), Revākhaṇḍa, 198, 65.1 mānase kumudā nāma viśvakāyā tathā 'pare /
SkPur (Rkh), Revākhaṇḍa, 217, 2.1 upavāsaparo bhūtvā niyatendriyamānasaḥ /
SkPur (Rkh), Revākhaṇḍa, 227, 33.2 prāyaścittanimittaṃ ca yo vrajedyatamānasaḥ //
Sātvatatantra
SātT, 4, 73.1 sadvākyakāriṇaḥ kṛṣṇayaśasy utsukamānasāḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 42.1 śuklaḥ kardamasaṃtaptas tapastoṣitamānasaḥ /
SātT, 9, 11.1 dṛṣṭvā tathāvidhān lokān pāpāśaṅkitamānasaḥ /
SātT, 9, 37.1 nivṛttam ācaran yogī bhogecchātyaktamānasaḥ /
Uḍḍāmareśvaratantra
UḍḍT, 9, 81.1 sparśād vimuktiparyantaṃ japet tadgatamānasaḥ /