Occurrences

Baudhāyanadharmasūtra
Mahābhārata
Bṛhatkathāślokasaṃgraha
Kāvyādarśa
Kūrmapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Hitopadeśa
Rasaprakāśasudhākara
Ānandakanda
Haṭhayogapradīpikā
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 1, 21, 22.1 mānase 'pi jananamaraṇayor anadhyāyaḥ //
Mahābhārata
MBh, 5, 41, 10.1 bhagavan saṃśayaḥ kaścid dhṛtarāṣṭrasya mānase /
MBh, 13, 111, 3.2 snātavyaṃ mānase tīrthe sattvam ālambya śāśvatam //
MBh, 13, 111, 13.2 snātā ye mānase tīrthe tajjñāḥ kṣetrajñadarśinaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 506.2 patitaḥ sarasi kvāpi śobhāvismitamānase //
Kāvyādarśa
KāvĀ, 1, 1.2 mānase ramatāṃ dīrghaṃ sarvaśuklā sarasvatī //
Kūrmapurāṇa
KūPur, 2, 36, 41.1 mānase sarasi snātvā śakrasyārdhāsanaṃ labhet /
Matsyapurāṇa
MPur, 13, 26.3 mānase kumudā nāma viśvakāyā tathāmbare //
MPur, 15, 27.2 kṛtvā sṛṣṭyādikaṃ sarvaṃ mānase sāmprataṃ sthitāḥ //
MPur, 20, 17.1 mānase cakravākāste saṃjātāḥ sapta yoginaḥ /
MPur, 21, 9.2 kālañjare sapta ca cakravākā ye mānase te vayamatra siddhāḥ //
MPur, 21, 28.3 kālañjare sapta ca cakravākā ye mānase te vayamatra siddhāḥ //
MPur, 21, 35.2 mānase militāḥ sarve tataste yogināṃ varāḥ //
MPur, 39, 28.1 yenāśrayaṃ vedayante purāṇaṃ manīṣiṇo mānase mānayuktam /
MPur, 70, 20.2 jalakrīḍāvihāreṣu purā sarasi mānase /
Viṣṇupurāṇa
ViPur, 3, 11, 5.1 brāhme muhūrte svasthe ca mānase matimānnṛpa /
Bhāgavatapurāṇa
BhāgPur, 3, 23, 40.2 mānase caitrarathye ca sa reme rāmayā rataḥ //
Garuḍapurāṇa
GarPur, 1, 81, 24.2 yaḥ snāti mānase tīrthe sa yāti paramāṃ gatim //
GarPur, 1, 83, 28.2 uttare mānase śrāddhī na bhūyo jāyate naraḥ //
GarPur, 1, 83, 29.1 dakṣiṇe mānase śrāddhī brahmalokaṃ pitṝnnayet /
Hitopadeśa
Hitop, 4, 142.2 prāleyādreḥ sutāyāḥ praṇayanivasatiś candramauliḥ sa yāvad yāval lakṣmīr murārer jalada iva taḍin mānase visphurantī /
Rasaprakāśasudhākara
RPSudh, 13, 17.2 grantho'yaṃ grathitaḥ karotu satataṃ saukhyaṃ satāṃ mānase //
Ānandakanda
ĀK, 1, 19, 201.1 puṃsāṃ śuklaṃ ca śirasi nārīṇāṃ hṛṣṭamānase /
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 12.1 suṣumṇāvāhini prāṇe śūnye viśati mānase /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 20, 45.3 vartate mānase yatte mayā jñātaṃ dvijottama //
SkPur (Rkh), Revākhaṇḍa, 198, 65.1 mānase kumudā nāma viśvakāyā tathā 'pare /