Occurrences

Avadānaśataka
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Narmamālā
Skandapurāṇa (Revākhaṇḍa)

Avadānaśataka
AvŚat, 23, 3.5 tataś ceṭikayā vāryate nāyaṃ nārāyaṇa iti sā vāryamāṇāpi tīvraprasādā āvarjitamānasā buddhasya bhagavata upari sauvarṇacakraṃ nikṣipya gandhamālyaṃ ca dattavatī //
Mahābhārata
MBh, 1, 104, 12.3 dṛṣṭvā kumāraṃ jātaṃ sā vārṣṇeyī dīnamānasā /
MBh, 1, 105, 2.7 tataḥ kāmaparītāṅgī sakṛt pracalamānasā /
MBh, 14, 91, 28.1 śvaśurāt prītidāyaṃ taṃ prāpya sā prītamānasā /
Rāmāyaṇa
Rām, Ay, 27, 33.1 tataḥ prahṛṣṭā paripūrṇamānasā yaśasvinī bhartur avekṣya bhāṣitam /
Rām, Ay, 54, 7.2 visrambhaṃ labhate 'bhītā rāme saṃnyastamānasā //
Rām, Ay, 54, 19.1 vidhūya śokaṃ parihṛṣṭamānasā maharṣiyāte pathi suvyavasthitāḥ /
Rām, Ay, 101, 25.2 prahṛṣṭamānasā devī kaikeyī cābhavat tadā //
Rām, Ki, 20, 3.1 vānarendraṃ mahendrābhaṃ śokasaṃtaptamānasā /
Rām, Su, 23, 6.2 cintayāmāsa śokena bhartāraṃ bhagnamānasā //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 7, 58.2 kulāṅganāpi yāṃ pītvā nayatyuddhatamānasā //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 267.2 nirnimeṣā yato yac ca paricittajñamānasā //
BKŚS, 18, 683.1 tataḥ śrutapitṛkṣemā sā śokojjhitamānasā /
BKŚS, 20, 47.1 bhāryā nāgarakasyāsya parasaṃkrāntamānasā /
BKŚS, 20, 248.1 sā māṃ gomayapīṭhasthaṃ svaseva svacchamānasā /
BKŚS, 22, 257.1 ityādi vadato valgu jātasaṃmadamānasā /
Daśakumāracarita
DKCar, 1, 5, 14.3 sāpi bhartṛdārikā tadvacanākarṇanābhijñātasvapurātanajananavṛttāntā nūnamayaṃ matprāṇavallabhaḥ iti manasi jānatī rāgapallavitamānasā samandahāsamavocat saumya purā śāmbo yajñavatīsaṃdeśaparipālanāya tathāvidhaṃ haṃsabandhanam akārṣīt /
DKCar, 1, 5, 16.1 tatra hṛdayavallabhakathāprasaṅge bālacandrikākathitatadanvayanāmadheyā manmathabāṇapatanavyākulamānasā virahavedanayā dine dine bahulapakṣaśaśikaleva kṣāmakṣāmāhārādisakalaṃ vyāpāraṃ parihṛtya rahasyamandire malayajarasakṣālitapallavakusumakalpitatalpalatāvartitanulatā babhūva //
DKCar, 1, 5, 21.5 yadā kelivane kuraṅgalocanā locanapathamavartata tadaiṣāpahṛtamadīyamānasā sā svamandiramagāt /
Kāmasūtra
KāSū, 5, 3, 10.1 kāraṇāt saṃsparśanaṃ sahate nāvabudhyate nāma dvidhābhūtamānasā sātatyena kṣāntyā vā sādhyā /
Kūrmapurāṇa
KūPur, 1, 11, 102.2 sarveśvarī sarvavandyā nityaṃ muditamānasā //
KūPur, 1, 11, 134.1 susaumyā candravadanā tāṇḍavāsaktamānasā /
KūPur, 1, 11, 174.2 anantavarṇānanyasthā śaṅkarī śāntamānasā //
KūPur, 1, 14, 72.2 prasannamānasā rudraṃ vacaḥ prāha ghṛṇānidhiḥ //
KūPur, 1, 20, 27.2 nivārayāmāsa patiṃ prāha saṃbhrāntamānasā //
Liṅgapurāṇa
LiPur, 1, 62, 6.1 surucistaṃ vinirdhūya svaputraṃ prītimānasā /
LiPur, 2, 5, 18.2 bhakṣayāmāsa saṃhṛṣṭā phalaṃ tadgatamānasā //
LiPur, 2, 5, 95.1 saṃbhrāntamānasā tatra pravātakadalī yathā /
Matsyapurāṇa
MPur, 7, 53.1 mene kṛtārthamātmānaṃ prītyā vismitamānasā /
MPur, 146, 27.1 niyame varta he devi sahasraṃ śucimānasā /
MPur, 156, 2.1 sāpi dṛṣṭvā girisutāṃ snehaviklavamānasā /
Viṣṇupurāṇa
ViPur, 4, 6, 69.1 ayaṃ sa puruṣotkṛṣṭo yenāham etāvantaṃ kālam anurāgākṛṣṭamānasā sahoṣiteti //
Bhāratamañjarī
BhāMañj, 1, 110.1 athābravītsutānkadrūrnāgānkaluṣamānasā /
BhāMañj, 1, 480.2 babhūva pāṇḍaramukhī bhagnasaṃvignamānasā //
BhāMañj, 1, 580.2 mādrīmuvāca śocantī martumāhitamānasā //
BhāMañj, 1, 824.1 taṃ teṣāṃ karuṇālāpaṃ śrutvā vyathitamānasā /
BhāMañj, 5, 512.1 ukte vaikartaneneti muhuḥ kampitamānasā /
Kathāsaritsāgara
KSS, 3, 1, 85.2 tasya cābhūtpriyā bhāryā tadekābaddhamānasā //
KSS, 3, 4, 192.1 viśrāmyatu kṣaṇaṃ tāvaditi premārdramānasā /
KSS, 4, 1, 65.1 tatrāha rājaputraṃ taṃ mātā duḥkhitamānasā /
KSS, 4, 1, 139.2 abhūd vāsavadattā sā taccintākrāntamānasā //
KSS, 4, 2, 93.1 iti vyādhendravacanaiḥ sadyo 'pahṛtamānasā /
KSS, 5, 2, 165.1 sā ca tena madhūdyānadṛṣṭena hṛtamānasā /
Narmamālā
KṣNarm, 3, 23.2 vinā caṇḍaratodghṛṣṭaṃ raṇḍā khaṇḍitamānasā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 134.2 caitre śuklatṛtīyāyāṃ susnātā śuddhamānasā //