Occurrences

Atharvaveda (Śaunaka)
Ṛgveda

Atharvaveda (Śaunaka)
AVŚ, 5, 11, 8.2 stotraṃ me viśvam ā yāhi śacībhir antar viśvāsu mānuṣīṣu dikṣu //
AVŚ, 5, 11, 9.1 ā te stotrāṇy udyatāni yantv antar viśvāsu mānuṣīṣu dikṣu /
Ṛgveda
ṚV, 2, 4, 3.1 agniṃ devāso mānuṣīṣu vikṣu priyaṃ dhuḥ kṣeṣyanto na mitram /
ṚV, 3, 5, 3.1 adhāyy agnir mānuṣīṣu vikṣv apāṃ garbho mitra ṛtena sādhan /
ṚV, 4, 6, 7.2 adhā mitro na sudhitaḥ pāvako 'gnir dīdāya mānuṣīṣu vikṣu //
ṚV, 4, 6, 8.1 dvir yam pañca jījanan saṃvasānāḥ svasāro agnim mānuṣīṣu vikṣu /
ṚV, 4, 9, 2.1 sa mānuṣīṣu dūᄆabho vikṣu prāvīr amartyaḥ /
ṚV, 7, 67, 7.2 aheᄆatā manasā yātam arvāg aśnantā havyam mānuṣīṣu vikṣu //
ṚV, 9, 38, 4.1 eṣa sya mānuṣīṣv ā śyeno na vikṣu sīdati /
ṚV, 10, 1, 4.2 tā īm praty eṣi punar anyarūpā asi tvaṃ vikṣu mānuṣīṣu hotā //