Occurrences

Jaiminīya-Upaniṣad-Brāhmaṇa
Vasiṣṭhadharmasūtra
Arthaśāstra
Avadānaśataka
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Matsyapurāṇa
Sāṃkhyakārikābhāṣya
Viṣṇupurāṇa
Yogasūtrabhāṣya
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Gṛhastharatnākara
Haṃsasaṃdeśa
Kathāsaritsāgara
Rasārṇava
Tantrāloka
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra

Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 14, 7.1 tasyedam mānuṣanikāśanam aṇḍam udare 'ntaḥ sambhavati /
Vasiṣṭhadharmasūtra
VasDhS, 23, 24.1 mānuṣāsthi snigdhaṃ spṛṣṭvā trirātram āśaucam //
Arthaśāstra
ArthaŚ, 4, 10, 15.1 mānuṣamāṃsavikraye vadhaḥ //
ArthaŚ, 4, 13, 23.1 anyathā yathoktaṃ mānuṣaprāṇihiṃsāyāṃ daṇḍam abhyāvahet //
Avadānaśataka
AvŚat, 22, 9.6 divyamānuṣasukham anubhūya padmottaro nāma pratyekabuddho bhaviṣyati /
Carakasaṃhitā
Ca, Śār., 8, 69.1 śarīraṃ cintyate sarvaṃ daivamānuṣasaṃpadā /
Mahābhārata
MBh, 1, 1, 63.28 iti naikāśrayaṃ janma divyamānuṣasaṃśritam /
MBh, 1, 139, 2.1 krūro mānuṣamāṃsādo mahāvīryo mahābalaḥ /
MBh, 1, 139, 4.1 duṣṭo mānuṣamāṃsādo mahākāyo mahābalaḥ /
MBh, 1, 148, 4.1 puṣṭo mānuṣamāṃsena durbuddhiḥ puruṣādakaḥ /
MBh, 1, 166, 33.1 sakto mānuṣamāṃseṣu yathoktaḥ śaktinā purā /
MBh, 1, 197, 29.15 murāriḥ keśihantā ca līlāmānuṣavigrahaḥ /
MBh, 2, 11, 2.1 caranmānuṣarūpeṇa sabhāṃ dṛṣṭvā svayaṃbhuvaḥ /
MBh, 2, 25, 12.2 na hi mānuṣadehena śakyam atrābhivīkṣitum //
MBh, 3, 81, 53.3 avagāhya tasmin sarasi mānuṣatvam upāgatāḥ //
MBh, 3, 81, 122.2 yat kiṃcid aśubhaṃ karma kṛtaṃ mānuṣabuddhinā //
MBh, 3, 132, 2.1 sākṣād atra śvetaketur dadarśa sarasvatīṃ mānuṣadeharūpām /
MBh, 3, 147, 28.2 viṣṇur mānuṣarūpeṇa cacāra vasudhām imām //
MBh, 3, 220, 16.1 striyo mānuṣamāṃsādā vṛddhikā nāma nāmataḥ /
MBh, 5, 62, 2.1 sarve sma samajātīyāḥ sarve mānuṣayonayaḥ /
MBh, 5, 119, 16.2 na hi mānuṣarūpo 'si ko vārthaḥ kāṅkṣitastvayā //
MBh, 7, 87, 36.2 anekayonayaścānye tathā mānuṣayonayaḥ //
MBh, 7, 148, 31.3 vicarantaṃ naravyāghram atimānuṣavikramam //
MBh, 7, 155, 27.3 so 'dya mānuṣatāṃ prāpto vimuktaḥ śakradattayā //
MBh, 7, 165, 42.1 vayam eva tadādrākṣma pañca mānuṣayonayaḥ /
MBh, 9, 37, 10.2 vismayaṃ paramaṃ jagmuḥ kimu mānuṣayonayaḥ //
MBh, 10, 8, 23.1 te dṛṣṭvā varṣmavantaṃ tam atimānuṣavikramam /
MBh, 12, 31, 12.1 devānām avihiṃsāyāṃ yad bhavenmānuṣakṣamam /
MBh, 12, 76, 24.1 nityaṃ svāhā svadhā nityam ubhe mānuṣadaivate /
MBh, 12, 149, 82.1 na me mānuṣaloko 'yaṃ muhūrtam api rocate /
MBh, 12, 224, 14.1 ahorātre vibhajate sūryo mānuṣalaukike /
MBh, 12, 271, 43.1 sa devaloke viharatyabhīkṣṇaṃ tataścyuto mānuṣatām upaiti /
MBh, 12, 271, 48.2 tasmād upāvṛtya manuṣyaloke tato mahānmānuṣatām upaiti //
MBh, 12, 292, 3.1 mānuṣatvād divaṃ yāti divo mānuṣyam eva ca /
MBh, 13, 9, 8.1 tau sakhāyau purā hyāstāṃ mānuṣatve paraṃtapa /
MBh, 13, 133, 28.2 tato mānuṣatāṃ prāpya viśiṣṭakulajo bhavet //
MBh, 13, 133, 35.1 sa cenmānuṣatāṃ gacched yadi kālasya paryayāt /
MBh, 13, 133, 48.1 sa cenmānuṣatāṃ yāti medhāvī tatra jāyate /
MBh, 13, 133, 55.1 yadi mānuṣatāṃ devi kadācit sa nigacchati /
MBh, 15, 39, 15.2 bhīṣmaṃ ca viddhi gāṅgeyaṃ vasuṃ mānuṣatāṃ gatam //
Manusmṛti
ManuS, 1, 65.1 ahorātre vibhajate sūryo mānuṣadaivike /
Rāmāyaṇa
Rām, Bā, 35, 3.1 vistaraṃ vistarajño 'si divyamānuṣasambhavam /
Rām, Ki, 18, 38.2 devā mānuṣarūpeṇa caranty ete mahītale //
Rām, Yu, 61, 67.1 tāvapyubhau mānuṣarājaputrau taṃ gandham āghrāya mahauṣadhīnām /
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 18.2 ko nāma mānuṣamukhaḥ sann aśuddham udāharet //
BKŚS, 18, 271.2 nanu mānuṣayoṣaiva varāky eṣā nirambarā //
Daśakumāracarita
DKCar, 1, 2, 6.1 tejomayo 'yaṃ mānuṣamātrapauruṣo nūnaṃ na bhavati iti matvā sa puruṣas tadvayasyamukhānnāmajanane vijñāya tasmai nijavṛttāntam akathayad rājanandana kecidasyāmaṭavyāṃ vedādividyābhyāsam apahāya nijakulācāraṃ dūrīkṛtya satyaśaucādidharmavrātaṃ parihṛtya kilbiṣam anviṣyantaḥ pulindapurogamāstadannam upabhuñjānā bahavo brāhmaṇabruvā nivasanti teṣu kasyacitputro nindāpātracāritro mātaṅgo nāmāhaṃ sahakirātabalena janapadaṃ praviśya grāmeṣu dhaninaḥ strībālasahitānānīyāṭavyāṃ bandhane nidhāya teṣāṃ sakaladhanamapaharann uddhato vītadayo vyacaram /
DKCar, 1, 4, 2.2 mama purobhāge dinamadhyasaṃkucitasarvāvayavāṃ kūrmākṛtiṃ mānuṣacchāyāṃ nirīkṣyonmukho gaganatalānmahārayeṇa patantaṃ puruṣaṃ kaṃcid antarāla eva dayopanatahṛdayo 'ham avalambya śanairavanitale nikṣipya dūrāpātavītasaṃjñaṃ taṃ śiśiropacāreṇa vibodhya śokātirekeṇodgatabāṣpalocanaṃ taṃ bhṛgupatanakāraṇamapṛccham //
DKCar, 1, 5, 25.9 evaṃ daivamānuṣabalena manorathasāphalyamupeto rājavāhanaḥ sarasamadhuraceṣṭābhiḥ śanaiḥśanairhariṇalocanāyā lajjāmapanayan suratarāgamupanayan raho viśrambhamupajanayan saṃlāpe tadanulāpapīyūṣapānalolaścitracitraṃ cittahāriṇaṃ caturdaśabhuvanavṛttāntaṃ śrāvayāmāsa //
DKCar, 2, 1, 61.1 stamberamarayāvadhūtapadātidattartmā ca praviśya veśyābhyantaramadabhrābhranirghoṣagambhīreṇa svareṇābhyadhāt kaḥ sa mahāpuruṣo yenaitan mānuṣamātraduṣkaraṃ mahatkarmānuṣṭhitam //
Divyāvadāna
Divyāv, 11, 88.1 athāyuṣmānānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha kiṃ bhadanta anena govṛṣeṇa karma kṛtam yena tiryagyonāvupapannaḥ kiṃ karma kṛtam yena divyamānuṣasukhamanubhūya pratyekāṃ bodhimadhigamiṣyati bhagavānāha anenaiva ānanda govṛṣeṇa karmāṇi kṛtānyupacitāni labdhasambhārāṇi pariṇatapratyayāni oghavatpratyupasthitānyavaśyambhāvīni //
Divyāv, 16, 3.0 tena niveśanaṃ nītvā ālāpitau poṣitau saṃvardhitau mānuṣālāpaṃ ca śikṣāpitau //
Harivaṃśa
HV, 23, 27.2 balir mānuṣayonau tu sa rājā kāñcaneṣudhiḥ //
Matsyapurāṇa
MPur, 48, 23.2 jāto mānuṣayonyāṃ tu kṣīṇe vaṃśe prajecchayā //
MPur, 48, 79.2 tato mānuṣayonyāṃ sa janayāmāsa vai prajāḥ //
MPur, 61, 17.1 yadā ca mānuṣatve'pi tvayāgastyena śoṣitaḥ /
MPur, 61, 30.2 tasyai mānuṣaloke tvaṃ gaccha somasutātmajam //
MPur, 142, 5.1 ahorātre vibhajate sūryo mānuṣalaukike /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 53.2, 1.3 mānuṣayonirekaiva /
SKBh zu SāṃKār, 54.2, 1.10 evam abhautikaḥ sargo liṅgasargo bhāvasargo bhūtasargo daivamānuṣatairyagyonā ityeṣa pradhānakṛtaḥ ṣoḍaśavidhaḥ sargaḥ //
SKBh zu SāṃKār, 62.2, 1.1 tasmāt kāraṇāt puruṣo na badhyate nāpi mucyate nāpi saṃsarati yasmāt kāraṇāt prakṛtir eva nānāśrayā daivamānuṣatiryagyonyāśrayā buddhyahaṃkāratanmātrendriyabhūtasvarūpeṇa badhyate mucyate saṃsarati ceti /
Viṣṇupurāṇa
ViPur, 1, 22, 80.1 devamānuṣapaśvādisvarūpair bahubhir vibhuḥ /
ViPur, 4, 13, 20.1 dvārakāvāsī janas tu tam āyāntam avekṣya bhagavantam ādipuruṣaṃ puruṣottamam avanibhārāvataraṇāyāṃśena mānuṣarūpadhāriṇaṃ praṇipatyāha //
ViPur, 4, 15, 9.1 evaṃ daśānanatve 'py anaṅgaparādhīnatayā jānakīsamāsaktacetasā bhagavatā dāśarathirūpadhāriṇā hatasya tadrūpadarśanam evāsīt nāyam acyuta ityāsaktirvipadyato 'ntaḥkaraṇe mānuṣabuddhir eva kevalam asyābhūt //
ViPur, 4, 20, 52.1 abhimanyor uttarāyāṃ parikṣīṇeṣu kuruṣv aśvatthāmaprayuktabrahmāstreṇa garbha eva bhasmīkṛto bhagavataḥ sakalasurāsuravanditacaraṇayugalasyātmecchayā kāraṇamānuṣarūpadhāriṇo 'nubhāvāt punar jīvitam avāpya parīkṣij jajñe //
ViPur, 5, 25, 1.3 mānuṣachadmarūpasya śeṣasya dharaṇībhṛtaḥ //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 28.1, 25.1 tairyagyaunamānuṣadaivatāni ca parasparārthatvād iti //
Śatakatraya
ŚTr, 1, 75.2 te 'mī mānuṣarākṣasāḥ parahitaṃ svārthāya nighnanti ye ye tu ghnanti nirarthakaṃ parahitaṃ te ke na jānīmahe //
Bhāgavatapurāṇa
BhāgPur, 3, 7, 27.2 tiryaṅmānuṣadevānāṃ sarīsṛpapatatriṇām /
Bhāratamañjarī
BhāMañj, 1, 780.1 āḥ pāpe mānuṣasnehānmadājñā vismṛtā tava /
BhāMañj, 13, 765.1 aho sukṛtināṃ rājā tvaṃ yanmānuṣayonijaḥ /
Gṛhastharatnākara
GṛRĀ, Vivāhabhedāḥ, 9.0 atra nāradoktārṣaprājāpatyapadayor mānuṣakṣātraśabdenopādānam ityavirodhaḥ //
GṛRĀ, Āsuralakṣaṇa, 10.3 mānuṣaśabda āsuraparaḥ //
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 1.1 vaṃśe jātaḥ savitur anaghe mānayan mānuṣatvaṃ devaḥ śrīmāñ janakatanayānveṣaṇe jāgarūkaḥ /
Kathāsaritsāgara
KSS, 1, 1, 47.2 divyamānuṣaceṣṭā tu parabhāge na hāriṇī //
KSS, 1, 5, 82.1 sa dṛṣṭvā rājaputraṃ taṃ bhītaṃ mānuṣabhāṣayā /
KSS, 3, 6, 175.2 prāpto mānuṣabhogārthī tvatsakāśaṃ tadājñayā //
KSS, 5, 3, 45.2 gatvā candraprabhāyās tanmānuṣāgamanādbhutam //
KSS, 6, 2, 59.2 rambhā mānuṣarūpeṇa rājānaṃ tam upāgamat //
Rasārṇava
RArṇ, 18, 105.2 anye mānuṣarūpeṇa bhajante svapanāntare //
Tantrāloka
TĀ, 8, 39.1 mānuṣānteṣu tatrāpi kecinmantravidaḥ kramāt /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 11, 77.2 ṣaḍviṃśatisahasrāṇi tāni mānuṣasaṃkhyayā //
SkPur (Rkh), Revākhaṇḍa, 155, 97.1 bhuvi mānuṣatāṃ prāpya kṛpaṇo jāyate punaḥ /
Sātvatatantra
SātT, 3, 51.2 līlāmānuṣarūpeṇa devakījaṭharaṃ gataḥ //
Uḍḍāmareśvaratantra
UḍḍT, 1, 48.3 surāṃ mānuṣamāṃsaṃ ca samādāya vicakṣaṇaḥ //