Occurrences

Baudhāyanagṛhyasūtra
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Ṛgveda
Mahābhārata
Liṅgapurāṇa
Matsyapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanagṛhyasūtra
BaudhGS, 1, 3, 8.1 yat saha sarvāṇi mānuṣāṇi ity etasmād brāhmaṇāt //
Taittirīyasaṃhitā
TS, 1, 6, 8, 14.0 yad ekamekaṃ saṃbharet pitṛdevatyāni syur yat saha sarvāṇi mānuṣāṇi //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 12, 111.2 śrutkarṇaṃ saprathastamaṃ tvā girā daivyaṃ mānuṣā yugā //
Ṛgveda
ṚV, 1, 103, 4.1 tad ūcuṣe mānuṣemā yugāni kīrtenyam maghavā nāma bibhrat /
ṚV, 1, 131, 1.3 indrāya viśvā savanāni mānuṣā rātāni santu mānuṣā //
ṚV, 1, 131, 1.3 indrāya viśvā savanāni mānuṣā rātāni santu mānuṣā //
Mahābhārata
MBh, 7, 165, 37.1 hāhākṛtāni bhūtāni mānuṣāṇītarāṇi ca /
Liṅgapurāṇa
LiPur, 1, 4, 19.2 trīṇi varṣasahasrāṇi mānuṣāṇi pramāṇataḥ //
LiPur, 1, 4, 20.2 nava yāni sahasrāṇi varṣāṇāṃ mānuṣāṇi tu //
LiPur, 1, 4, 21.2 ṣaṭtriṃśattu sahasrāṇi varṣāṇāṃ mānuṣāṇi tu //
LiPur, 1, 39, 9.1 catvāri ca sahasrāṇi mānuṣāṇi śilāśana /
Matsyapurāṇa
MPur, 142, 14.1 nava yāni sahasrāṇi varṣāṇāṃ mānuṣāṇi ca /
MPur, 142, 15.1 ṣaṭtriṃśattu sahasrāṇi varṣāṇāṃ mānuṣāṇi ca /
MPur, 142, 26.1 aṣṭau śatasahasrāṇi varṣāṇāṃ mānuṣāṇi tu /
MPur, 144, 79.2 ṣaṭtriṃśacca sahasrāṇi mānuṣāṇi tu tāni vai //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 10, 35.1 ṣaḍviṃśacca sahasrāṇi varṣāṇāṃ mānuṣāṇi ca /