Occurrences

Aitareya-Āraṇyaka
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Śatapathabrāhmaṇa
Arthaśāstra
Mahābhārata
Rāmāyaṇa
Divyāvadāna
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Tantrākhyāyikā
Viṣṇupurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Skandapurāṇa (Revākhaṇḍa)

Aitareya-Āraṇyaka
AĀ, 1, 3, 1, 8.0 sa yaddhiṃkṛtya pratipadyate vācam eva tad vyāvartayati daivīṃ ca mānuṣīṃ ca //
Kāṭhakasaṃhitā
KS, 14, 5, 40.0 tasmād brāhmaṇa ubhe vācau vadati daivīṃ ca mānuṣīṃ ca //
Maitrāyaṇīsaṃhitā
MS, 2, 2, 1, 56.0 ubhayīm evaitena viśam avagacchati daivīṃ ca mānuṣīṃ ca //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 4, 9.1 sa yadidam purā mānuṣīṃ vācaṃ vyāharet /
ŚBM, 5, 1, 3, 5.2 tato 'rdhānāṃ juhvāmupastīrya dvirdviravadyati sakṛdabhighārayati pratyanakty avadānāny athopabhṛti sakṛtsakṛdavadyati dvirabhighārayati na pratyanaktyavadānāni tadyadardhānāṃ dvirdviravadyati tathaiṣā kṛtsnā bhavaty atha yadetaiḥ pracarati tena daivīṃ viśamujjayatyathārdhāni mānuṣyai viśa upaharati teno mānuṣīṃ viśamujjayati //
Arthaśāstra
ArthaŚ, 2, 10, 44.1 vividhāṃ daivasaṃyuktāṃ tattvajāṃ caiva mānuṣīm /
Mahābhārata
MBh, 1, 93, 1.4 yasyābhiśāpāt te sarve mānuṣīṃ tanum āgatāḥ //
MBh, 1, 109, 8.1 saṃsaktastu tayā mṛgyā mānuṣīm īrayan giram /
MBh, 1, 189, 25.1 śeṣo 'pyevaṃ bhavitā vo na saṃśayo yoniṃ sarve mānuṣīm āviśadhvam /
MBh, 3, 50, 25.2 sa mānuṣīṃ giraṃ kṛtvā damayantīm athābravīt //
MBh, 3, 85, 12.1 viśvāmitrasya tāṃ dṛṣṭvā vibhūtim atimānuṣīm /
MBh, 3, 154, 18.1 etām adya parāmṛśya striyaṃ rākṣasa mānuṣīm /
MBh, 6, BhaGī 9, 11.1 avajānanti māṃ mūḍhā mānuṣīṃ tanumāśritam /
MBh, 6, 62, 10.2 mānuṣīṃ yonim āsthāya cariṣyati mahītale //
MBh, 6, 62, 20.1 yoginaṃ taṃ mahātmānaṃ praviṣṭaṃ mānuṣīṃ tanum /
MBh, 12, 25, 29.1 daivīṃ siddhiṃ mānuṣīṃ daṇḍanītiṃ yoganyāyaiḥ pālayitvā mahīṃ ca /
MBh, 12, 173, 48.2 yad ahaṃ mānuṣīṃ yoniṃ sṛgālaḥ prāpnuyāṃ punaḥ //
MBh, 12, 218, 4.2 na hīmām āsurīṃ vedmi na daivīṃ na ca mānuṣīm /
MBh, 12, 328, 33.2 bhārāvataraṇārthaṃ hi praviṣṭau mānuṣīṃ tanum //
MBh, 13, 1, 27.2 utsasarja giraṃ mandāṃ mānuṣīṃ pāśapīḍitaḥ //
MBh, 13, 44, 26.2 sā daivīṃ mānuṣīṃ vācam anṛtāṃ paryudasyati //
MBh, 18, 3, 39.2 avagāhya tu tāṃ rājā tanuṃ tatyāja mānuṣīm //
Rāmāyaṇa
Rām, Bā, 15, 3.2 mānuṣīṃ tanum āsthāya rāvaṇaṃ jahi saṃyuge //
Rām, Ār, 16, 23.2 anena saha te bhrātrā bhakṣayiṣyāmi mānuṣīm //
Rām, Su, 28, 17.2 vācaṃ codāhariṣyāmi mānuṣīm iha saṃskṛtām //
Rām, Yu, 105, 26.1 vadhārthaṃ rāvaṇasyeha praviṣṭo mānuṣīṃ tanum /
Divyāvadāna
Divyāv, 19, 13.1 bhagavānāha gṛhapate putraṃ janayiṣyati kulamuddyotayiṣyati divyamānuṣīṃ śriyaṃ pratyanubhaviṣyati mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkariṣyati //
Divyāv, 19, 20.1 kiṃ tena vyākṛtam ārya mayā tasya patnī darśitā kiṃ janayiṣyati sa kathayati putraṃ janayiṣyati kulamuddyotayiṣyati divyamānuṣīṃ śriyaṃ pratyanubhaviṣyati mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkariṣyatīti //
Divyāv, 19, 29.1 yat kathayati divyamānuṣīṃ śriyaṃ pratyanubhaviṣyatīti idaṃ mṛṣā //
Divyāv, 19, 30.1 gehapate asti kaścit tvayā dṛṣṭo manuṣyabhūto divyamānuṣīṃ śriyaṃ pratyanubhavan yatkathayati mama śāsane pravrajiṣyatīti idaṃ satyam //
Divyāv, 19, 57.1 śramaṇena gautamena subhadrasya gṛhapateḥ patnī vyākṛtā putraṃ janayiṣyati kulamuddyotayiṣyati divyamānuṣīṃ śriyaṃ pratyanubhaviṣyati mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkariṣyati //
Divyāv, 19, 93.1 sa brāhmaṇadārakaḥ kṣatriyadārakasya kathayati vayasya bhagavatā subhadrasya gṛhapateḥ patnī vyākṛtā putraṃ janayiṣyati kulamuddyotayiṣyati divyamānuṣīṃ śriyaṃ pratyanubhaviṣyati mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkariṣyatīti //
Divyāv, 19, 104.1 rājñā bimbisāreṇa śrutaṃ bhagavatā subhadrasya gṛhapateḥ patnī vyākṛtā putraṃ janayiṣyati kulamuddyotayiṣyati divyamānuṣīṃ śriyaṃ pratyanubhaviṣyati mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkariṣyati //
Divyāv, 19, 157.1 sā bhagavatā vyākṛtā putraṃ janayiṣyati kulamuddyotayiṣyati divyamānuṣīṃ śriyaṃ pratyanubhaviṣyati mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkariṣyatīti //
Divyāv, 19, 160.1 śrutvā ca punaḥ saṃlakṣayati bhagavatā asau vyākṛtā putraṃ janayiṣyati kulamuddyotayiṣyati divyāṃ mānuṣīṃ śriyaṃ pratyanubhaviṣyati mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkariṣyatīti //
Divyāv, 19, 163.1 sā bhagavatā vyākṛtā putraṃ janayiṣyati kulamuddyotayiṣyati divyamānuṣīṃ śriyaṃ pratyanubhaviṣyati mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkariṣyatīti //
Divyāv, 19, 348.1 rājā kathayati bhavantaḥ jyotiṣko gṛhapatirbhagavatā vyākṛto divyamānuṣīṃ śriyaṃ pratyanubhaviṣyatīti //
Divyāv, 19, 353.1 rājā kathayati kumāra tvaṃ bhagavatā vyākṛto divyamānuṣīṃ śriyaṃ pratyanubhaviṣyatīti //
Divyāv, 19, 577.1 athānaṅgaṇo gṛhapatirvipaśyinaṃ samyaksambuddhamanayā vibhūtyā traimāsyaṃ praṇītenāhāreṇa saṃtarpya pādayor nipatya praṇidhānaṃ kartumārabdho yanmayā evaṃvidhe sadbhūtadakṣiṇīye kārā kṛtā anenāhaṃ kuśalamūlena āḍhye mahādhane mahābhoge kule jāyeyaṃ divyamānuṣīṃ śriyaṃ pratyanubhaveyam evaṃvidhānāṃ dharmāṇāṃ lābhī syām evaṃvidhameva śāstāramārāgayeyaṃ mā virāgayeyamiti //
Kātyāyanasmṛti
KātySmṛ, 1, 218.1 yady eko mānuṣīṃ brūyād anyo brūyāt tu daivikīm /
KātySmṛ, 1, 218.2 mānuṣīṃ tatra gṛhṇīyān na tu daivīṃ kriyāṃ nṛpaḥ //
Kūrmapurāṇa
KūPur, 1, 23, 72.1 bhṛguśāpacchalenaiva mānayan mānuṣīṃ tanum /
Liṅgapurāṇa
LiPur, 1, 69, 48.1 bhṛguśāpachalenaiva mānayanmānuṣīṃ tanum /
Matsyapurāṇa
MPur, 47, 11.1 so 'vatīrṇo mahīṃ devaḥ praviṣṭo mānuṣīṃ tanum /
Tantrākhyāyikā
TAkhy, 2, 362.1 ahaṃ ca lubdhakair mānuṣīṃ vācaṃ śikṣita āsam //
TAkhy, 2, 373.1 priyako nāmaiṣa mṛgo mānuṣīṃ vācaṃ jānāti //
TAkhy, 2, 382.1 tat deva manuṣyasamparkāt priyakajātivaśāc ca mānuṣīṃ vācaṃ dadātīti saṃmānitaḥ //
Viṣṇupurāṇa
ViPur, 1, 17, 5.2 vicerur avanau sarve bibhrāṇā mānuṣīṃ tanum //
ViPur, 5, 34, 1.2 cakre karma mahacchaurirbibhrāṇo mānuṣīṃ tanum /
Bhāratamañjarī
BhāMañj, 6, 323.2 teṣāṃ vadhāya dṛptānāṃ mānuṣīṃ tanumāviśa //
Kathāsaritsāgara
KSS, 4, 2, 163.2 sakhye ca śabarendrāya mumukṣur mānuṣīṃ tanum //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 53, 32.2 tāṃ vācaṃ mānuṣīṃ śrutvā sa rājā vismayānvitaḥ //