Occurrences

Kathāsaritsāgara

Kathāsaritsāgara
KSS, 1, 5, 84.1 ṛkṣaṃ mānuṣametaṃ me kṣipa yāvadvrajāmyaham /
KSS, 1, 5, 85.2 punaḥ siṃho 'bravīdetamṛkṣaṃ me kṣipa mānuṣa //
KSS, 2, 2, 78.2 rākṣasī bhava pāpe tvaṃ nighnantī mānuṣāniti //
KSS, 2, 4, 114.2 antaḥsthaṃ mānuṣaṃ pakṣī palāyya sa tato yayau //
KSS, 2, 4, 118.1 rāmātparābhavaṃ smṛtvā taṃ tathaiva ca mānuṣam /
KSS, 2, 4, 120.2 mānuṣāgamanādbhīto rākṣasaṃ tamabhāṣata //
KSS, 2, 4, 121.1 gaccha madvacanādbhadra prītyā taṃ brūhi mānuṣam /
KSS, 3, 3, 21.1 jāne divyam idaṃ nṛttaṃ kiṃ tvaṃ jānāsi mānuṣa /
KSS, 3, 4, 232.2 sakhi mānuṣasaṃsargātkruddhā vidyādharāstvayi //
KSS, 3, 4, 235.2 priyasya mānuṣasyāsya kṛte cintāṃ ca mā kṛthāḥ //
KSS, 3, 4, 340.1 rākṣaso 'pyavadattarhi devāṃśastvaṃ na mānuṣaḥ /
KSS, 3, 4, 350.1 prātaśca tīrtvā śītodām alaṅghyāṃ mānuṣairnadīm /
KSS, 4, 2, 141.1 yadā ca mānuṣeṇaiṣā sutā te pariṇeṣyate /
KSS, 5, 2, 102.1 kapālaṃ mānuṣasyaitaccitāyāṃ putra dahyate /
KSS, 5, 2, 285.1 mānuṣāgocare deśe viprakṛṣṭe 'pyupāgatam /
KSS, 5, 3, 49.2 kathaṃ ca mānuṣāgamyām imāṃ prāpto bhavān bhuvam //
KSS, 5, 3, 107.1 tadā te śāpamuktiśca sa ca syānmānuṣaḥ patiḥ /
KSS, 6, 1, 115.1 evaṃ ca dhenurapyeṣā nistoyavanamānuṣe /