Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasaśrautasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Aṣṭasāhasrikā
Buddhacarita
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śikṣāsamuccaya
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Haṃsasaṃdeśa
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Narmamālā
Parāśarasmṛtiṭīkā
Rasamañjarī
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Gokarṇapurāṇasāraḥ
Nāḍīparīkṣā
Parāśaradharmasaṃhitā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 1, 29, 6.0 pra vāṃ bharan mānuṣā devayanta iti devayanto hy ene mānuṣāḥ prabharanti //
AB, 1, 29, 6.0 pra vāṃ bharan mānuṣā devayanta iti devayanto hy ene mānuṣāḥ prabharanti //
Atharvaveda (Paippalāda)
AVP, 4, 37, 3.1 yayor vadhān nāpapadyate kiṃcanāntar deveṣūta mānuṣeṣu /
AVP, 5, 22, 3.1 yayor vadhān nāpapadyate kiṃ canāntar deveṣūta mānuṣeṣu /
AVP, 10, 6, 1.1 bhagasya rājñaḥ sumatiṃ gamema yaṃ havante bahudhā mānuṣāsaḥ /
Atharvaveda (Śaunaka)
AVŚ, 4, 14, 5.1 agne prehi prathamo devatānāṃ cakṣur devānām uta mānuṣānām /
AVŚ, 4, 28, 5.1 yayor vadhān nāpapadyate kaścanāntar deveṣūta mānuṣeṣu /
AVŚ, 4, 30, 3.1 aham eva svayam idaṃ vadāmi juṣṭaṃ devānām uta mānuṣāṇām /
AVŚ, 6, 23, 3.1 devasya savituḥ save karma kṛṇvantu mānuṣāḥ /
AVŚ, 7, 111, 1.1 indrasya kukṣir asi somadhāna ātmā devānām uta mānuṣāṇām /
AVŚ, 12, 4, 20.2 teṣāṃ sarveṣām adadaddheḍaṃ nyeti mānuṣaḥ //
AVŚ, 18, 3, 38.2 pra vāṃ bharan mānuṣā devayanto ā sīdatāṃ svam u lokaṃ vidāne //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 19, 31.0 svagā daivyā hotṛbhyaḥ svastir mānuṣebhyaḥ śaṃyor brūhīti //
BaudhŚS, 4, 5, 16.0 dviguṇāyai ca triguṇāyai cāntau saṃdadhāti dharṣā mānuṣān iti //
Bhāradvājaśrautasūtra
BhārŚS, 7, 10, 8.0 athainaṃ purastāt pratyañcaṃ yūpe niyunakti dharṣā mānuṣān indrāgnibhyāṃ tvā juṣṭaṃ niyunajmīti //
Bṛhadāraṇyakopaniṣad
BĀU, 6, 2, 6.2 mānuṣāṇāṃ brūhīti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 4, 6, 6.1 atha hovāca katamo vas tad veda yadviduṣaḥ sūdgātā suhotā svadhvaryuḥ sumānuṣavid ājāyata iti //
JUB, 4, 7, 4.1 atha hovāca yadviduṣaḥ sūdgātā suhotā svadhvaryuḥ sumānuṣavid ājāyata iti yo vai manuṣyasya sambhūtiṃ vedeti hovāca tasya sūdgātā suhotā svadhvaryuḥ sumānuṣavid ājāyata iti prāṇā u ha vāva rājan manuṣyasya sambhūtir eveti //
JUB, 4, 7, 4.1 atha hovāca yadviduṣaḥ sūdgātā suhotā svadhvaryuḥ sumānuṣavid ājāyata iti yo vai manuṣyasya sambhūtiṃ vedeti hovāca tasya sūdgātā suhotā svadhvaryuḥ sumānuṣavid ājāyata iti prāṇā u ha vāva rājan manuṣyasya sambhūtir eveti //
Jaiminīyabrāhmaṇa
JB, 1, 277, 3.0 devā anyāṃ vartanim adhvarasya mānuṣāsa upajīvanty anyāṃ tasmād yanti pavamānāḥ parāñcas tasmād ukthyāḥ punar abhyākanikradatīti ha pratyūcuḥ //
Kauṣītakibrāhmaṇa
KauṣB, 9, 3, 15.0 pra vāṃ bharan mānuṣā devayanta iti //
Kāṭhakasaṃhitā
KS, 7, 9, 37.0 mānuṣam iva vā etad upāvartate //
Maitrāyaṇīsaṃhitā
MS, 1, 3, 34, 1.2 ṛṣīṇāṃ ca stutīr upa yajñaṃ ca mānuṣāṇām //
MS, 2, 12, 5, 7.2 vy amīvāḥ pramuñcan mānuṣāṇāṃ śivebhir adya paripāhi no vṛdhe //
MS, 3, 16, 1, 4.1 yaddhaviṣyam ṛtuśo devayānaṃ trir mānuṣāḥ pary aśvaṃ nayanti /
Taittirīyasaṃhitā
TS, 1, 3, 8, 1.3 dharṣā mānuṣān /
TS, 2, 1, 11, 3.7 saṃ yad iṣo vanāmahe saṃ havyā mānuṣāṇām /
TS, 6, 3, 6, 3.4 dharṣā mānuṣān iti niyunakti dhṛtyai /
Taittirīyāraṇyaka
TĀ, 3, 1, 1.6 svastir mānuṣebhyaḥ /
Vaikhānasaśrautasūtra
VaikhŚS, 10, 10, 7.0 agnāv agnir iti prahṛtyābhihutya devasya tveti dviguṇāṃ raśanām ādāya tadagreṇa paśor dakṣiṇaṃ bāhum unmṛjya ṛtasya tvā devahaviḥ pāśenārabha iti dakṣiṇe pūrvapāde 'rdhaśirasi ca pratimucya dharṣā mānuṣān iti purastāt pratyaṅmukham udaṅmukhaṃ vā yūpe paśuṃ niyunakti //
Vasiṣṭhadharmasūtra
VasDhS, 23, 30.1 śvakukkuṭagrāmyaśūkarakaṅkagṛdhrabhāsapārāvatamānuṣakākolūkamāṃsādane saptarātram upavāso niṣpurīṣībhāvo ghṛtaprāśaḥ punaḥsaṃskāraś ca //
VasDhS, 28, 5.2 gacchanti mānuṣān paścān naitā duṣyanti dharmataḥ //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 8, 35.2 ṛṣīṇāṃ ca stutīr upa yajñaṃ ca mānuṣāṇām /
Vārāhaśrautasūtra
VārŚS, 1, 3, 1, 37.2 medhāvī dikṣu manasā tapasvy antardūtaś carati mānuṣeṣu /
VārŚS, 1, 3, 6, 18.1 svagā daivyāhotṛbhyaḥ svastir mānuṣebhyaḥ śaṃ yor brūhīti saṃpreṣyati //
VārŚS, 1, 4, 1, 21.1 pratigṛhya vācaṃ yacchaty anṛtāt satyam upaimi mānuṣād devaṃ daivīṃ vācaṃ yacchāmīti //
VārŚS, 1, 6, 4, 15.1 dharṣā mānuṣā iti yūpe niyunakti //
Āpastambaśrautasūtra
ĀpŚS, 7, 13, 8.0 sāvitreṇa raśanām ādāya paśor dakṣiṇe bāhau parivīyordhvam utkṛṣyartasya tvā devahaviḥ pāśenārabha iti dakṣiṇe 'rdhaśirasi pāśenākṣṇayā pratimucya dharṣā mānuṣān ity uttarato yūpasya niyunakti //
Śatapathabrāhmaṇa
ŚBM, 1, 5, 1, 13.1 asau mānuṣa iti /
ŚBM, 1, 5, 1, 13.2 tadimam mānuṣaṃ hotāraṃ pravṛṇīte hotā haiṣa purāthaitarhi hotā //
ŚBM, 1, 8, 1, 27.2 yadeva mitrāvaruṇābhyāṃ samagacchata sa eva maitrāvaruṇo nyaṅgo brahmā devakṛtopahūteti brahmā hyeṣāṃ devakṛtopahūtopahūtā daivyā adhvaryava upahūtā manuṣyā iti taddaivāṃścaivādhvaryūnupahvayate ye ca mānuṣā vatsā vai daivyā adhvaryavo 'tha ya itare te mānuṣāḥ //
ŚBM, 1, 8, 1, 27.2 yadeva mitrāvaruṇābhyāṃ samagacchata sa eva maitrāvaruṇo nyaṅgo brahmā devakṛtopahūteti brahmā hyeṣāṃ devakṛtopahūtopahūtā daivyā adhvaryava upahūtā manuṣyā iti taddaivāṃścaivādhvaryūnupahvayate ye ca mānuṣā vatsā vai daivyā adhvaryavo 'tha ya itare te mānuṣāḥ //
ŚBM, 3, 7, 4, 2.1 dharṣā mānuṣa iti /
ŚBM, 3, 7, 4, 2.2 na vā etamagre manuṣyo 'dhṛṣṇot sa yad evartasya pāśenaitaddevahaviḥ pratimuñcaty athainam manuṣyo dhṛṣṇoti tasmād āha dharṣā mānuṣa iti //
Ṛgveda
ṚV, 1, 25, 15.1 uta yo mānuṣeṣv ā yaśaś cakre asāmy ā /
ṚV, 1, 37, 7.1 ni vo yāmāya mānuṣo dadhra ugrāya manyave /
ṚV, 1, 38, 10.2 arejanta pra mānuṣāḥ //
ṚV, 1, 39, 6.2 ā vo yāmāya pṛthivī cid aśrod abībhayanta mānuṣāḥ //
ṚV, 1, 48, 7.2 śataṃ rathebhiḥ subhagoṣā iyaṃ vi yāty abhi mānuṣān //
ṚV, 1, 50, 5.1 pratyaṅ devānāṃ viśaḥ pratyaṅṅ ud eṣi mānuṣān /
ṚV, 1, 51, 1.2 yasya dyāvo na vicaranti mānuṣā bhuje maṃhiṣṭham abhi vipram arcata //
ṚV, 1, 52, 9.2 yan mānuṣapradhanā indram ūtayaḥ svar nṛṣāco maruto 'madann anu //
ṚV, 1, 58, 6.1 dadhuṣ ṭvā bhṛgavo mānuṣeṣv ā rayiṃ na cāruṃ suhavaṃ janebhyaḥ /
ṚV, 1, 59, 3.2 yā parvateṣv oṣadhīṣv apsu yā mānuṣeṣv asi tasya rājā //
ṚV, 1, 60, 4.1 uśik pāvako vasur mānuṣeṣu vareṇyo hotādhāyi vikṣu /
ṚV, 1, 84, 2.2 ṛṣīṇāṃ ca stutīr upa yajñaṃ ca mānuṣāṇām //
ṚV, 1, 113, 9.2 yan mānuṣān yakṣyamāṇāṁ ajīgas tad deveṣu cakṛṣe bhadram apnaḥ //
ṚV, 1, 121, 4.2 yaddha prasarge trikakum nivartad apa druho mānuṣasya duro vaḥ //
ṚV, 1, 127, 8.2 atithim mānuṣāṇām pitur na yasyāsayā /
ṚV, 1, 128, 7.2 sa havyā mānuṣāṇām iᄆā kṛtāni patyate /
ṚV, 1, 162, 4.1 yaddhaviṣyam ṛtuśo devayānaṃ trir mānuṣāḥ pary aśvaṃ nayanti /
ṚV, 4, 1, 20.1 viśveṣām aditir yajñiyānāṃ viśveṣām atithir mānuṣāṇām /
ṚV, 4, 8, 8.1 sa vipraś carṣaṇīnāṃ śavasā mānuṣāṇām /
ṚV, 4, 9, 5.2 havyā ca mānuṣāṇām //
ṚV, 4, 54, 2.2 ād id dāmānaṃ savitar vy ūrṇuṣe 'nūcīnā jīvitā mānuṣebhyaḥ //
ṚV, 4, 54, 3.2 deveṣu ca savitar mānuṣeṣu ca tvaṃ no atra suvatād anāgasaḥ //
ṚV, 5, 7, 3.1 saṃ yad iṣo vanāmahe saṃ havyā mānuṣāṇām /
ṚV, 5, 13, 3.1 agnir juṣata no giro hotā yo mānuṣeṣv ā /
ṚV, 6, 1, 5.2 tvaṃ trātā taraṇe cetyo bhūḥ pitā mātā sadam in mānuṣāṇām //
ṚV, 6, 18, 7.1 sa majmanā janima mānuṣāṇām amartyena nāmnāti pra sarsre /
ṚV, 6, 19, 6.2 viśvā dyumnā vṛṣṇyā mānuṣāṇām asmabhyaṃ dā harivo mādayadhyai //
ṚV, 7, 7, 4.1 sadyo adhvare rathiraṃ jananta mānuṣāso vicetaso ya eṣām /
ṚV, 7, 10, 3.2 susaṃdṛśaṃ supratīkaṃ svañcaṃ havyavāham aratim mānuṣāṇām //
ṚV, 7, 11, 2.1 tvām īᄆate ajiraṃ dūtyāya haviṣmantaḥ sadam in mānuṣāsaḥ /
ṚV, 7, 22, 6.1 bhūri hi te savanā mānuṣeṣu bhūri manīṣī havate tvām it /
ṚV, 7, 38, 1.2 nūnam bhago havyo mānuṣebhir vi yo ratnā purūvasur dadhāti //
ṚV, 7, 62, 1.1 ut sūryo bṛhad arcīṃṣy aśret puru viśvā janima mānuṣāṇām /
ṚV, 7, 63, 1.1 ud v eti subhago viśvacakṣāḥ sādhāraṇaḥ sūryo mānuṣāṇām /
ṚV, 7, 77, 1.2 abhūd agniḥ samidhe mānuṣāṇām akar jyotir bādhamānā tamāṃsi //
ṚV, 8, 9, 2.1 yad antarikṣe yad divi yat pañca mānuṣāṁ anu /
ṚV, 8, 19, 35.1 yūyaṃ rājānaḥ kaṃcic carṣaṇīsahaḥ kṣayantam mānuṣāṁ anu /
ṚV, 8, 23, 25.1 atithim mānuṣāṇāṃ sūnuṃ vanaspatīnām /
ṚV, 8, 41, 1.2 yo dhītā mānuṣāṇām paśvo gā iva rakṣati nabhantām anyake same //
ṚV, 8, 62, 6.1 ava caṣṭa ṛcīṣamo 'vatāṁ iva mānuṣaḥ /
ṚV, 9, 61, 11.1 enā viśvāny arya ā dyumnāni mānuṣāṇām /
ṚV, 10, 13, 2.1 yame iva yatamāne yad aitam pra vām bharan mānuṣā devayantaḥ /
ṚV, 10, 20, 5.1 juṣaddhavyā mānuṣasyordhvas tasthāv ṛbhvā yajñe /
ṚV, 10, 46, 4.2 viśām akṛṇvann aratim pāvakaṃ havyavāhaṃ dadhato mānuṣeṣu //
ṚV, 10, 46, 10.1 yaṃ tvā devā dadhire havyavāham puruspṛho mānuṣāso yajatram /
ṚV, 10, 77, 7.1 ya udṛci yajñe adhvareṣṭhā marudbhyo na mānuṣo dadāśat /
ṚV, 10, 115, 7.2 mitrāso na ye sudhitā ṛtāyavo dyāvo na dyumnair abhi santi mānuṣān //
ṚV, 10, 122, 7.1 tvām id asyā uṣaso vyuṣṭiṣu dūtaṃ kṛṇvānā ayajanta mānuṣāḥ /
ṚV, 10, 125, 5.1 aham eva svayam idaṃ vadāmi juṣṭaṃ devebhir uta mānuṣebhiḥ /
ṚV, 10, 140, 6.2 śrutkarṇaṃ saprathastamaṃ tvā girā daivyam mānuṣā yugā //
Aṣṭasāhasrikā
ASāh, 1, 32.2 sadevamānuṣāsuraṃ lokamabhibhavanniryāsyati ākāśasamatayā atimahattayā tanmahāyānam /
ASāh, 9, 3.10 tatkasya hetoḥ sadevamānuṣāsurasya hi subhūte lokasya prajñāpāramitā anuttaraṃ ratnam /
Buddhacarita
BCar, 11, 57.2 neccheyamāptuṃ tridive 'pi rājyaṃ nirāmayaṃ kiṃ bata mānuṣeṣu //
Lalitavistara
LalVis, 1, 51.1 sa imaṃ ca lokaṃ paraṃ ca lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ saśramaṇabrāhmaṇīn prajān sadevamānuṣān svayaṃ vijñāya sākṣātkṛtya upasaṃpadya viharati sma //
LalVis, 1, 76.1 adhivāsayati sma bhagavāṃsteṣāṃ bodhisattvānāṃ mahāsattvānāṃ teṣāṃ ca mahāśrāvakāṇāṃ tūṣṇībhāvena sadevamānuṣāsurasya lokasyānukampāmupādāya //
LalVis, 3, 39.2 na so 'sti devo na ca mānuṣo vā yo māya dṛṣṭvātha labheta tṛptim //
LalVis, 3, 47.1 na so 'sti devāsura mānuṣo vā yo rāgacittena samartha prekṣitum /
LalVis, 7, 125.3 tatkasmāddhetor yathā mahārāja bodhisattvasya lakṣaṇairanuvyañjanaiśca kāyaḥ samalaṃkṛto yathā ca kumāro 'bhibhavati sadevamānuṣāsuralokaṃ varṇena tejasā ca yaśasā lakṣmyā ca niḥsaṃśayaṃ mahārāja bodhisattvo 'nuttarāṃ samyaksaṃbodhimabhisaṃbhotsyate //
LalVis, 13, 3.2 evamabhiprāyāścodīkṣamāṇāḥ sthitā abhūvan kadā ca nāma tadbhaviṣyati yadvayaṃ varapravaraṃ śuddhasattvamabhiniṣkrāmantaṃ paśyema abhiniṣkramya ca tasmin mahādrumarājamūle 'bhiniṣadya sabalaṃ māraṃ dharṣayitvā anuttarāṃ samyaksaṃbodhimabhisaṃbuddhaṃ daśabhistathāgatabalaiḥ samanvāgataṃ caturbhiśca tathāgatavaiśāradyaiḥ samanvāgatamaṣṭādaśabhiścāveṇikairbuddhadharmaiḥ samanvāgataṃ triparivartaṃ dvādaśākāramanuttaraṃ dharmacakraṃ pravartayantaṃ mahatā buddhavikrīḍitena sadevamānuṣāsuralokaṃ yathādhimuktyā subhāṣitena saṃtoṣayantamiti //
Mahābhārata
MBh, 1, 1, 64.7 ekaṃ śatasahasraṃ tu mānuṣeṣu pratiṣṭhitam //
MBh, 1, 1, 112.2 tasmin deśe mānuṣāṇām agamye tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 57, 5.2 devān ahaṃ pālayitā pālaya tvaṃ hi mānuṣān /
MBh, 1, 57, 50.2 kāye matsyā imau rājan sambhūtau mānuṣāviti //
MBh, 1, 57, 52.3 mānuṣau janayitvā tvaṃ śāpamokṣam avāpsyasi //
MBh, 1, 57, 57.44 sadyaḥ phalanti karmāṇi devatve pretya mānuṣe /
MBh, 1, 58, 27.1 iha devatvam icchanto mānuṣeṣu manasvinaḥ /
MBh, 1, 58, 47.3 svair aṃśaiḥ samprasūyadhvaṃ yatheṣṭaṃ mānuṣeṣviti //
MBh, 1, 61, 2.1 śrotum icchāmi tattvena mānuṣeṣu mahātmanām /
MBh, 1, 61, 3.2 mānuṣeṣu manuṣyendra sambhūtā ye divaukasaḥ /
MBh, 1, 61, 90.3 tasyāṃśo mānuṣeṣvāsīd vāsudevaḥ pratāpavān //
MBh, 1, 88, 24.1 satyena me dyauśca vasuṃdharā ca tathaivāgnir jvalate mānuṣeṣu /
MBh, 1, 92, 50.2 vasiṣṭhaśāpadoṣeṇa mānuṣatvam upāgatāḥ //
MBh, 1, 92, 52.1 tasmāt tajjananīhetor mānuṣatvam upāgatā /
MBh, 1, 93, 2.2 yasya caiva kṛtenāyaṃ mānuṣeṣu nivatsyati //
MBh, 1, 93, 3.2 mānuṣeṣūdapadyanta tan mamācakṣva jāhnavi //
MBh, 1, 93, 24.2 mānuṣeṣu bhavatvekā jarārogavivarjitā //
MBh, 1, 93, 31.2 tasmāt sarve janiṣyanti mānuṣeṣu na saṃśayaḥ //
MBh, 1, 93, 38.3 na prajāsyati cāpyeṣa mānuṣeṣu mahāmanāḥ //
MBh, 1, 101, 25.3 śūdrayonāvato dharma mānuṣaḥ sambhaviṣyasi /
MBh, 1, 109, 1.3 amānuṣo mānuṣāṇāṃ bhavatā brahmavittama //
MBh, 1, 113, 10.1 maryādeyaṃ kṛtā tena mānuṣeṣviti naḥ śrutam /
MBh, 1, 113, 16.1 mānuṣeṣu mahābhāge na tvevānyeṣu jantuṣu /
MBh, 1, 114, 18.3 amānuṣān mānuṣāṃśca sa saṃgrāme haniṣyati /
MBh, 1, 118, 26.2 mānuṣaiḥ saha bhūtāni tiryagyonigatānyapi /
MBh, 1, 123, 6.24 na mānuṣe prayoktavyaṃ brahmaṇo 'straṃ kathaṃcana /
MBh, 1, 123, 75.1 na ca te mānuṣeṣvetat prayoktavyaṃ kathaṃcana /
MBh, 1, 139, 9.1 hatvaitān mānuṣān sarvān ānayasva mamāntikam /
MBh, 1, 139, 10.1 eṣāṃ māṃsāni saṃskṛtya mānuṣāṇāṃ yatheṣṭataḥ /
MBh, 1, 139, 10.3 bhakṣayitvā ca māṃsāni mānuṣāṇāṃ prakāmataḥ /
MBh, 1, 140, 10.2 māvamaṃsthāḥ pṛthuśroṇi matvā mām iha mānuṣam //
MBh, 1, 140, 11.3 dṛṣṭāpadānastu mayā mānuṣeṣveva rākṣasaḥ //
MBh, 1, 141, 13.2 garjitena vṛthā kiṃ te katthitena ca mānuṣa /
MBh, 1, 142, 25.5 na punar mānuṣān hatvā bhakṣayiṣyasi rākṣasa //
MBh, 1, 143, 31.1 amānuṣaṃ mānuṣajaṃ bhīmavegaṃ mahābalam /
MBh, 1, 143, 31.2 yaḥ piśācān atīvānyān babhūvāti sa mānuṣān //
MBh, 1, 143, 32.1 bālo 'pi yauvanaṃ prāpto mānuṣeṣu viśāṃ pate /
MBh, 1, 148, 2.3 na tu duḥkham idaṃ śakyaṃ mānuṣeṇa vyapohitum /
MBh, 1, 152, 3.1 na hiṃsyā mānuṣā bhūyo yuṣmābhir iha karhicit /
MBh, 1, 158, 14.1 na kuṇapāḥ śṛṅgiṇo vā na devā na ca mānuṣāḥ /
MBh, 1, 158, 25.1 mānuṣān ati gandharvān sarvān gandharva lakṣaye /
MBh, 1, 159, 7.3 pitṝn etān ahaṃ pārtha devamānuṣasattamān //
MBh, 1, 160, 30.1 asyā nūnaṃ viśālākṣyāḥ sadevāsuramānuṣam /
MBh, 1, 166, 36.2 tasmāt tvattaḥ pravartiṣye khādituṃ mānuṣān aham //
MBh, 1, 170, 12.1 tāpayāmāsa lokān sa sadevāsuramānuṣān /
MBh, 1, 183, 7.2 taṃ vikramaṃ pāṇḍaveyānatītya ko 'nyaḥ kartā vidyate mānuṣeṣu //
MBh, 1, 188, 22.108 bhaviṣyati paraṃ janma mānuṣeṣu varāṅgane /
MBh, 1, 189, 4.1 tato 'bruvaṃllokaguruṃ sametā bhayaṃ nastīvraṃ mānuṣāṇāṃ vivṛddhyā /
MBh, 1, 189, 5.2 kiṃ vo bhayaṃ mānuṣebhyo yūyaṃ sarve yadāmarāḥ /
MBh, 1, 189, 25.3 śastrair divyair mānuṣān yodhayitvā śūrān sarvān āhave tān vijitya //
MBh, 1, 189, 27.4 astrair divyair mānuṣān yodhayitvā āgantāraḥ punar evendralokam //
MBh, 1, 189, 29.2 tāṃ cāpyeṣāṃ yoṣitaṃ lokakāntāṃ śriyaṃ bhāryāṃ vyadadhān mānuṣeṣu //
MBh, 1, 190, 4.3 nāyaṃ vidhir mānuṣāṇāṃ vivāhe devā hyete draupadī cāpi lakṣmīḥ /
MBh, 1, 214, 17.20 vyāladaṃṣṭrigaṇākīrṇaṃ varjitaṃ sarvamānuṣaiḥ /
MBh, 2, 1, 10.5 asurānmānuṣān devān gandharvān rākṣasān api //
MBh, 2, 6, 10.1 mānuṣeṣu na me tāta dṛṣṭapūrvā na ca śrutā /
MBh, 2, 20, 10.2 sa kathaṃ mānuṣair devaṃ yaṣṭum icchasi śaṃkaram //
MBh, 2, 22, 25.2 divyo dhvajavaro rājan dṛśyate devamānuṣaiḥ //
MBh, 2, 25, 15.1 na pravekṣyāmi vo deśaṃ bādhyatvaṃ yadi mānuṣaiḥ /
MBh, 2, 33, 18.2 so 'yaṃ mānuṣavannāma harir āste 'rimardanaḥ //
MBh, 3, 10, 8.3 mānuṣeṣvathavā goṣu naitad alpaṃ bhaviṣyati //
MBh, 3, 13, 18.2 mānuṣeṣu mahābāho prādurbhūto 'si keśava //
MBh, 3, 30, 22.2 rajas tallokanāśāya vihitaṃ mānuṣān prati //
MBh, 3, 39, 14.1 tataḥ prayāte kaunteye vanaṃ mānuṣavarjitam /
MBh, 3, 45, 28.2 tān nihatya raṇe śūraḥ punar yāsyati mānuṣān //
MBh, 3, 50, 13.2 mānuṣeṣv api cānyeṣu dṛṣṭapūrvā na ca śrutā /
MBh, 3, 50, 26.2 aśvinoḥ sadṛśo rūpe na samās tasya mānuṣāḥ //
MBh, 3, 53, 5.2 tiṣṭhatsu lokapāleṣu kathaṃ mānuṣam icchasi //
MBh, 3, 55, 6.1 devānāṃ mānuṣaṃ madhye yat sā patim avindata /
MBh, 3, 73, 8.2 dṛḍhaṃ śucyupacāro'sau na mayā mānuṣaḥ kvacit /
MBh, 3, 83, 24.1 siddhacāraṇagandharvā mānuṣāḥ pannagās tathā /
MBh, 3, 86, 13.2 hradaḥ paramaduṣprāpo mānuṣair akṛtātmabhiḥ //
MBh, 3, 110, 18.1 na tena dṛṣṭapūrvo 'nyaḥ pitur anyatra mānuṣaḥ /
MBh, 3, 133, 27.2 na tvā manye mānuṣaṃ devasattvaṃ na tvaṃ bālaḥ sthaviras tvaṃ mato me /
MBh, 3, 140, 3.1 etad vai mānuṣeṇādya na śakyaṃ draṣṭum apyuta /
MBh, 3, 147, 41.1 divyo devapatho hyeṣa nātra gacchanti mānuṣāḥ /
MBh, 3, 157, 54.1 ekena bahavaḥ saṃkhye mānuṣeṇa parājitāḥ /
MBh, 3, 158, 20.2 mānuṣeṇa kṛtaṃ karma vidhatsva yad anantaram //
MBh, 3, 158, 56.2 tasmāt sahaibhiḥ sainyais te vadhaṃ prāpsyati mānuṣāt //
MBh, 3, 158, 57.2 tam eva mānuṣaṃ dṛṣṭvā kilbiṣād vipramokṣyase //
MBh, 3, 163, 49.2 na prayojyaṃ bhaved etan mānuṣeṣu kathaṃcana //
MBh, 3, 164, 26.3 mānuṣeṣu prayokṣyāmi vināstrapratighātanam //
MBh, 3, 165, 2.2 kiṃ punar mānuṣe loke mānuṣair akṛtātmabhiḥ /
MBh, 3, 171, 2.2 na tvābhibhavituṃ śakto mānuṣo bhuvi kaścana //
MBh, 3, 178, 11.1 viparītaiś ca rājendra kāraṇair mānuṣo bhavet /
MBh, 3, 192, 17.1 devānāṃ mānuṣāṇāṃ ca sarvabhūtasukhāvahaḥ /
MBh, 3, 200, 32.1 śubhaiḥ prayogair devatvaṃ vyāmiśrair mānuṣo bhavet /
MBh, 3, 206, 16.2 mānuṣā mānasair duḥkhair yujyante alpabuddhayaḥ //
MBh, 3, 219, 59.1 ityeṣa te grahoddeśo mānuṣāṇāṃ prakīrtitaḥ /
MBh, 3, 225, 29.1 svargaṃ hi gatvā saśarīra eva ko mānuṣaḥ punar āgantum icchet /
MBh, 3, 233, 12.2 paradārābhimarśaś ca mānuṣaiś ca samāgamaḥ //
MBh, 3, 265, 28.1 kiṃ nu śakyaṃ mayā kartuṃ yat tvam adyāpi mānuṣam /
MBh, 3, 275, 47.1 devagandharvayakṣāṇāṃ mānuṣāsurabhoginām /
MBh, 3, 289, 14.1 varān vṛṇīṣva kalyāṇi durāpān mānuṣair iha /
MBh, 4, 2, 17.3 astrayogaṃ samājñāya svavīryānmānuṣādbhutam /
MBh, 4, 36, 32.1 amareṣviva devendro mānuṣeṣu dhanaṃjayaḥ /
MBh, 4, 51, 5.1 astrāṇāṃ ca balaṃ teṣāṃ mānuṣeṣu prayujyatām /
MBh, 5, 10, 3.2 graset tribhuvanaṃ sarvaṃ sadevāsuramānuṣam //
MBh, 5, 33, 104.2 na devānāṃ nāpi ca mānuṣāṇāṃ bhaviṣyasi tvaṃ tarkaṇīyo narendra //
MBh, 5, 45, 20.1 na sādhunā nota asādhunā vā samānam etad dṛśyate mānuṣeṣu /
MBh, 5, 47, 64.2 dhruvaṃ sarvān so 'bhyatīyād amitrān sendrān devānmānuṣe nāsti cintā //
MBh, 5, 50, 16.2 kathaṃ tasya raṇe vegaṃ mānuṣaḥ prasahiṣyati //
MBh, 5, 59, 4.1 devamānuṣayoḥ śaktyā tejasā caiva pāṇḍavān /
MBh, 5, 59, 11.2 mānuṣeṇa naravyāghrā vīryavanto 'strapāragāḥ //
MBh, 5, 60, 5.1 naiva mānuṣavad devāḥ pravartante kadācana /
MBh, 5, 95, 6.1 muhūrtamaraṇāstvanye mānuṣā mṛgapakṣiṇaḥ /
MBh, 5, 95, 17.1 devamānuṣalokau dvau mānasenaiva cakṣuṣā /
MBh, 5, 95, 18.1 na devānnaiva ditijānna gandharvānna mānuṣān /
MBh, 5, 106, 16.1 atrāhitāḥ kṛtaghnāśca mānuṣāścāsurāśca ye /
MBh, 5, 122, 49.2 mānuṣair api gandharvair mā yuddhe ceta ādhithāḥ //
MBh, 5, 130, 23.1 nityaṃ svāhā svadhā nityaṃ dadur mānuṣadevatāḥ /
MBh, 5, 148, 8.2 karmānukīrtanaṃ caiva devamānuṣasaṃhitam //
MBh, 5, 192, 15.1 daivaṃ hi mānuṣopetaṃ bhṛśaṃ sidhyati pārthiva /
MBh, 6, 10, 71.1 devamānuṣakāyānāṃ kāmaṃ bhūmiḥ parāyaṇam /
MBh, 6, 50, 33.2 na bhīmaṃ samare mene mānuṣaṃ bharatarṣabha //
MBh, 6, 61, 59.2 piśācā mānuṣāścaiva mṛgapakṣisarīsṛpāḥ //
MBh, 6, 61, 67.2 vibhajya bhāgaśo ''tmānaṃ vraja mānuṣatāṃ vibho //
MBh, 6, 62, 18.2 nāvajñeyo vāsudevo mānuṣo 'yam iti prabhuḥ //
MBh, 6, 62, 19.1 yaśca mānuṣamātro 'yam iti brūyāt sumandadhīḥ /
MBh, 6, 72, 20.1 naitādṛśaṃ samudyogaṃ dṛṣṭavanto 'tha mānuṣāḥ /
MBh, 6, 115, 61.2 avadhyo mānuṣair eṣa satyasaṃdho mahārathaḥ //
MBh, 6, 116, 12.2 nādya tāta mayā śakyaṃ bhogān kāṃścana mānuṣān //
MBh, 7, 9, 65.2 gatiṃ yasya na yāsyanti mānuṣā lokavāsinaḥ //
MBh, 7, 10, 42.2 nāśayetām ihecchantau mānuṣatvāt tu necchataḥ //
MBh, 7, 52, 29.1 durlabhaṃ mānuṣair mandair mahābhāgyam avāpya tu /
MBh, 7, 77, 9.1 tvāṃ hi lokāstrayaḥ pārtha sasurāsuramānuṣāḥ /
MBh, 7, 86, 6.1 lokatrayaṃ yodhayeyaṃ sadevāsuramānuṣam /
MBh, 7, 86, 30.1 udyuktā pṛthivī sarvā sasurāsuramānuṣā /
MBh, 7, 119, 23.3 jetāro vṛṣṇivīrāṇāṃ na punar mānuṣā raṇe //
MBh, 7, 126, 8.1 avadhyaṃ nihataṃ dṛṣṭvā saṃyuge devamānuṣaiḥ /
MBh, 7, 156, 20.1 kimu mānuṣamātreṇa śakyaḥ syāt prativīkṣitum /
MBh, 7, 160, 19.2 vijigye puruṣavyāghraḥ sa śakyo mānuṣaiḥ katham //
MBh, 8, 29, 18.2 ko jīvitaṃ rakṣamāṇo hi tena yuyutsate mām ṛte mānuṣo 'nyaḥ //
MBh, 8, 30, 70.1 mānuṣāṇāṃ malaṃ mlecchā mlecchānāṃ mauṣṭikā malam /
MBh, 8, 49, 61.1 jānāsi dāśārha mama vrataṃ tvaṃ yo māṃ brūyāt kaścana mānuṣeṣu /
MBh, 8, 51, 8.1 tvaṃ hi śakto raṇe jetuṃ sasurāsuramānuṣān /
MBh, 9, 29, 55.3 mānuṣasya manuṣyendra gadāhasto janādhipaḥ //
MBh, 9, 30, 3.2 viṣṭabhya salilaṃ śete nāsya mānuṣato bhayam //
MBh, 9, 40, 34.2 vismitā mānuṣāścāsan dṛṣṭvā tāṃ yajñasaṃpadam //
MBh, 10, 8, 108.1 mānuṣāṇāṃ sahasreṣu hateṣu patiteṣu ca /
MBh, 10, 12, 8.2 idam astraṃ prayoktavyaṃ mānuṣeṣu viśeṣataḥ //
MBh, 12, 20, 14.2 ṛddhyā śakraṃ yo 'jayanmānuṣaḥ saṃs tasmād yajñe sarvam evopayojyam //
MBh, 12, 65, 29.1 mānuṣāṇām adhipatiṃ devabhūtaṃ sanātanam /
MBh, 12, 78, 30.2 na rakṣobhyo bhayaṃ teṣāṃ kuta eva tu mānuṣāt //
MBh, 12, 103, 3.1 daivaṃ pūrvaṃ vikurute mānuṣe kālacodite /
MBh, 12, 121, 4.2 dṛśyate lokam āsaktaṃ sasurāsuramānuṣam //
MBh, 12, 149, 22.1 mānuṣāṇāṃ kutaḥ sneho yeṣāṃ śoko bhaviṣyati /
MBh, 12, 149, 27.3 nyavartanta tadā sarve śavārthaṃ te sma mānuṣāḥ //
MBh, 12, 149, 28.3 kṣudreṇoktā hīnasattvā mānuṣāḥ kiṃ nivartatha //
MBh, 12, 149, 45.1 adya śokaṃ vijānāmi mānuṣāṇāṃ mahītale /
MBh, 12, 149, 50.2 adya varṣasahasraṃ me sāgraṃ jātasya mānuṣāḥ /
MBh, 12, 149, 59.2 vacanaṃ śrāvitā rūkṣaṃ mānuṣāḥ saṃnivartata //
MBh, 12, 149, 82.2 aho dhig gṛdhravākyena saṃnivartatha mānuṣāḥ //
MBh, 12, 149, 87.1 vināśaścāpyanarho 'sya sukhaṃ prāpsyatha mānuṣāḥ /
MBh, 12, 159, 69.1 bhavet tu mānuṣeṣvevaṃ prāyaścittam anuttamam /
MBh, 12, 160, 67.1 ūcuścainaṃ tathaivādyaṃ mānuṣāṇāṃ tvam īśvaraḥ /
MBh, 12, 173, 32.2 manuṣyā mānuṣair eva dāsatvam upapāditāḥ //
MBh, 12, 254, 38.2 mānuṣā mānuṣān eva dāsabhogena bhuñjate //
MBh, 12, 254, 38.2 mānuṣā mānuṣān eva dāsabhogena bhuñjate //
MBh, 12, 263, 5.2 yanme drutaṃ prasīdeta mānuṣair ajaḍīkṛtam //
MBh, 12, 263, 8.1 saṃnikṛṣṭaśca devasya na cānyair mānuṣair vṛtaḥ /
MBh, 12, 263, 45.2 svargadvāraṃ hi saṃruddhaṃ mānuṣeṣu viśeṣataḥ //
MBh, 12, 263, 47.2 etair lokāḥ susaṃruddhā devānāṃ mānuṣād bhayam /
MBh, 12, 263, 54.1 devatā brāhmaṇāḥ santo yakṣā mānuṣacāraṇāḥ /
MBh, 12, 274, 54.2 mānuṣeṣu tu dharmajña jvaro nāmaiṣa viśrutaḥ /
MBh, 12, 283, 28.1 mānuṣeṣu mahārāja dharmādharmau pravartataḥ /
MBh, 12, 288, 15.2 amānuṣānmānuṣo vai viśiṣṭas tathājñānājjñānavān vai pradhānaḥ //
MBh, 12, 329, 6.6 hito devair mānuṣair jagata iti /
MBh, 12, 329, 7.4 ye ca mānuṣā hotrādhikārāste ca /
MBh, 12, 336, 72.2 rajasā tamasā caiva mānuṣaṃ samabhiplutam //
MBh, 12, 348, 1.3 mānuṣaṃ kevalaṃ vipraṃ devaṃ vātha śucismite //
MBh, 12, 348, 2.1 ko hi māṃ mānuṣaḥ śakto draṣṭukāmo yaśasvini /
MBh, 13, 6, 46.1 bhavati manujalokād devaloko viśiṣṭo bahutarasusamṛddhyā mānuṣāṇāṃ gṛhāṇi /
MBh, 13, 19, 5.2 nānānirayaniṣṭhāntā mānuṣā bahavo yadā //
MBh, 13, 41, 20.2 na ciraṃ pūjayiṣyanti devāstvāṃ mānuṣāstathā //
MBh, 13, 75, 23.1 santi loke śraddadhānā manuṣyāḥ santi kṣudrā rākṣasā mānuṣeṣu /
MBh, 13, 78, 3.2 śakṛtā ca pavitrārthaṃ kurvīran devamānuṣāḥ //
MBh, 13, 82, 36.1 mānuṣeṣu ca kurvāṇāḥ prajāḥ karma sutāstava /
MBh, 13, 84, 9.2 mānuṣān atha gandharvānnāgān atha ca pakṣiṇaḥ //
MBh, 13, 100, 17.2 arcāpūrvaṃ mahārāja tataḥ prīṇāti mānuṣān //
MBh, 13, 101, 24.2 pitṝṇāṃ mānuṣāṇāṃ ca kāntā yāstvanupūrvaśaḥ //
MBh, 13, 101, 31.2 cārurūpāḥ sumanaso mānuṣāṇāṃ smṛtā vibho //
MBh, 13, 101, 34.2 nāgāḥ samupabhogena tribhir etaistu mānuṣāḥ //
MBh, 13, 101, 42.2 ye 'nye vaihārikāste tu mānuṣāṇām iti smṛtāḥ //
MBh, 13, 112, 54.2 vyālo bhūtvā tu ṣaṇ māsāṃstato jāyati mānuṣaḥ //
MBh, 13, 112, 56.2 śvā bhūtvā cātha ṣaṇ māsāṃstato jāyati mānuṣaḥ //
MBh, 13, 112, 58.2 duṣkṛtasya kṣayaṃ gatvā tato jāyati mānuṣaḥ //
MBh, 13, 112, 61.2 kīṭaḥ saṃjāyate jantustato jāyati mānuṣaḥ //
MBh, 13, 112, 65.2 śvā bhūtvā pañca varṣāṇi tato jāyati mānuṣaḥ //
MBh, 13, 112, 70.2 tato 'dharmakṣayaṃ kṛtvā punar jāyati mānuṣaḥ //
MBh, 13, 112, 72.2 adharmasya kṣayaṃ kṛtvā tato jāyati mānuṣaḥ //
MBh, 13, 112, 74.2 adharmasaṃkṣaye yuktastato jāyati mānuṣaḥ //
MBh, 13, 112, 76.2 jāyate lavakaścāpi māsaṃ tasmāt tu mānuṣaḥ //
MBh, 13, 112, 78.2 tato nidhanam āpanno mānuṣatvam upāśnute //
MBh, 13, 112, 90.2 adharmasya kṣayaṃ kṛtvā tato jāyati mānuṣaḥ //
MBh, 13, 112, 92.2 kṛmir viṃśativarṣāṇi bhūtvā jāyati mānuṣaḥ //
MBh, 13, 112, 93.3 tataḥ pāpakṣayaṃ kṛtvā mānuṣatvam avāpnute //
MBh, 13, 112, 105.1 matsyayonim anuprāpya mṛto jāyati mānuṣaḥ /
MBh, 13, 112, 105.2 mānuṣatvam anuprāpya kṣīṇāyur upapadyate //
MBh, 13, 133, 7.1 tasmāt svargāccyuto lokānmānuṣeṣūpajāyate /
MBh, 13, 133, 62.1 te cet kālakṛtodyogāt sambhavantīha mānuṣāḥ /
MBh, 13, 137, 19.2 devo vā mānuṣo vāpi tasmājjyeṣṭho dvijād aham //
MBh, 13, 143, 11.1 yadā dharmo glāyati vai surāṇāṃ tadā kṛṣṇo jāyate mānuṣeṣu /
MBh, 13, 143, 19.2 sa devānāṃ mānuṣāṇāṃ pitṝṇāṃ tam evāhur yajñavidāṃ vitānam //
MBh, 13, 143, 40.1 tato devān asurānmānuṣāṃśca lokān ṛṣīṃścātha pitṝn prajāśca /
MBh, 14, 6, 8.2 amartyaṃ yājayitvāhaṃ yājayiṣye na mānuṣam /
MBh, 14, 7, 14.1 amaraṃ yājyam āsādya mām ṛṣe mā sma mānuṣam /
MBh, 14, 36, 29.2 punarāvṛttidharmāṇaste bhavantīha mānuṣāḥ //
MBh, 14, 96, 1.3 prāha mānuṣavad vācam etat pṛṣṭo vadasva me //
Manusmṛti
ManuS, 10, 86.2 aśmano lavaṇaṃ caiva paśavo ye ca mānuṣāḥ //
Rāmāyaṇa
Rām, Bā, 14, 14.1 nākīrtayad avajñānāt tad rakṣo mānuṣāṃs tadā /
Rām, Bā, 14, 14.2 tasmāt sa mānuṣād vadhyo mṛtyur nānyo 'sya vidyate //
Rām, Bā, 14, 19.1 tatra tvaṃ mānuṣo bhūtvā pravṛddhaṃ lokakaṇṭakam /
Rām, Bā, 15, 5.2 nānāvidhebhyo bhūtebhyo bhayaṃ nānyatra mānuṣāt //
Rām, Bā, 15, 6.2 tasmāt tasya vadho dṛṣṭo mānuṣebhyaḥ paraṃtapa //
Rām, Bā, 30, 9.2 kartum āropaṇaṃ śaktā na kathaṃcana mānuṣāḥ //
Rām, Bā, 66, 10.1 kva gatir mānuṣāṇāṃ ca dhanuṣo 'sya prapūraṇe /
Rām, Ay, 35, 36.2 manasāpy aśruvegaiś ca na nyavartata mānuṣam //
Rām, Ay, 95, 4.1 rājānaṃ mānuṣaṃ prāhur devatve saṃmato mama /
Rām, Ay, 111, 15.2 maithilyāḥ satkriyāṃ dṛṣṭvā mānuṣeṣu sudurlabhām //
Rām, Ār, 17, 12.2 mānuṣeṣu varārohe kuryād bhāvaṃ vicakṣaṇaḥ //
Rām, Ār, 18, 12.2 devau vā mānuṣau vā tau na tarkayitum utsahe //
Rām, Ār, 18, 18.1 mānuṣau śastrasampannau cīrakṛṣṇājināmbarau /
Rām, Ār, 20, 16.2 mānuṣau yan na śaknoṣi hantuṃ tau rāmalakṣmaṇau //
Rām, Ār, 21, 3.1 na rāmaṃ gaṇaye vīryān mānuṣaṃ kṣīṇajīvitam /
Rām, Ār, 22, 24.2 vajrahastaṃ raṇe hanyāṃ kiṃ punas tau ca mānuṣau //
Rām, Ār, 25, 22.2 hatāny ekena rāmeṇa mānuṣeṇa padātinā //
Rām, Ār, 30, 18.2 abhayaṃ yasya saṃgrāme mṛtyuto mānuṣād ṛte //
Rām, Ār, 34, 8.2 nihatāni śarais tīkṣṇair mānuṣeṇa padātinā //
Rām, Ār, 38, 4.2 pāpaśīlasya mūrkhasya mānuṣasya viśeṣataḥ //
Rām, Ār, 46, 14.2 na smariṣyasi rāmasya mānuṣasya gatāyuṣaḥ //
Rām, Ār, 53, 21.2 kiṃ kariṣyasi rāmeṇa mānuṣeṇālpatejasā //
Rām, Ki, 3, 11.2 viśālavakṣasau vīrau mānuṣau devarūpiṇau //
Rām, Ki, 40, 24.2 agamyo mānuṣair dīptas taṃ mārgadhvaṃ samantataḥ /
Rām, Su, 22, 3.1 mānuṣī mānuṣasyaiva bhāryātvaṃ bahu manyase /
Rām, Su, 22, 4.1 mānuṣī mānuṣaṃ taṃ tu rāmam icchasi śobhane /
Rām, Su, 26, 12.2 pativratātvaṃ viphalaṃ mamedaṃ kṛtaṃ kṛtaghneṣviva mānuṣāṇām //
Rām, Su, 49, 25.1 sugrīvo na hi devo 'yaṃ nāsuro na ca mānuṣaḥ /
Rām, Su, 49, 26.1 mānuṣo rāghavo rājan sugrīvaśca harīśvaraḥ /
Rām, Yu, 22, 42.2 iha prahastenānītaṃ hatvā taṃ niśi mānuṣam //
Rām, Yu, 25, 22.2 vadhaṃ ca rakṣasāṃ yuddhe kaḥ kuryānmānuṣo bhuvi //
Rām, Yu, 26, 27.2 kiṃnarā rākṣasaiścāpi sameyur mānuṣaiḥ saha //
Rām, Yu, 26, 31.2 na hi mānuṣamātro 'sau rāghavo dṛḍhavikramaḥ //
Rām, Yu, 39, 28.1 na cātikramituṃ śakyaṃ daivaṃ sugrīva mānuṣaiḥ /
Rām, Yu, 48, 5.2 yat samāno mahendreṇa mānuṣeṇāsmi nirjitaḥ //
Rām, Yu, 48, 6.2 mānuṣebhyo vijānīhi bhayaṃ tvam iti tat tathā //
Rām, Yu, 48, 7.2 avadhyatvaṃ mayā prāptaṃ mānuṣebhyo na yācitam //
Rām, Yu, 60, 17.2 kiṃ punar mānuṣaṃ dhṛṣyaṃ na vadhiṣyasi rāghavam //
Rām, Yu, 67, 3.2 kiṃ punar mānuṣau dṛṣṭvā na vadhiṣyasi saṃyuge //
Rām, Yu, 82, 29.2 rāvaṇasyābhayaṃ dattaṃ mānuṣebhyo na yācitam //
Rām, Yu, 82, 30.1 tad idaṃ mānuṣānmanye prāptaṃ niḥsaṃśayaṃ bhayam /
Rām, Yu, 98, 14.2 na bhayaṃ yo vijānāti tasyedaṃ mānuṣād bhayam //
Rām, Yu, 98, 15.2 hataḥ so 'yaṃ raṇe śete mānuṣeṇa padātinā //
Rām, Yu, 99, 5.1 sa tvaṃ mānuṣamātreṇa rāmeṇa yudhi nirjitaḥ /
Rām, Yu, 99, 6.2 aviṣahyaṃ jaghāna tvāṃ mānuṣo vanagocaraḥ //
Rām, Yu, 99, 7.1 mānuṣāṇām aviṣaye carataḥ kāmarūpiṇaḥ /
Rām, Yu, 99, 11.2 kharastava hato bhrātā tadaivāsau na mānuṣaḥ //
Rām, Yu, 103, 5.2 daivasampādito doṣo mānuṣeṇa mayā jitaḥ //
Rām, Yu, 105, 8.2 upekṣase ca vaidehīṃ mānuṣaḥ prākṛto yathā //
Rām, Yu, 113, 40.1 devo vā mānuṣo vā tvam anukrośād ihāgataḥ /
Rām, Utt, 5, 10.2 saṃtāpayantastrīṃl lokān sadevāsuramānuṣān //
Rām, Utt, 10, 18.2 tṛṇabhūtā hi me sarve prāṇino mānuṣādayaḥ //
Rām, Utt, 10, 33.2 anena bhakṣitā brahman ṛṣayo mānuṣāstathā //
Rām, Utt, 16, 24.1 mānuṣāḥ śabdavitrastā menire lokasaṃkṣayam /
Rām, Utt, 16, 28.1 devatā mānuṣā yakṣā ye cānye jagatītale /
Rām, Utt, 17, 31.3 sītotpanneti sītaiṣā mānuṣaiḥ punar ucyate //
Rām, Utt, 20, 7.1 paśya tāvanmahābāho rākṣaseśvara mānuṣam /
Rām, Utt, 24, 3.1 tatra pannagayakṣāṇāṃ mānuṣāṇāṃ ca rakṣasām /
Rām, Utt, 30, 30.2 mānuṣeṣvapi sarveṣu bhaviṣyati na saṃśayaḥ //
Rām, Utt, 35, 52.1 tataḥ prajāḥ sagandharvāḥ sadevāsuramānuṣāḥ /
Rām, Utt, 54, 4.2 mānuṣāṃścaiva kurute nityam āhāram āhnikam //
Rām, Utt, 94, 11.2 rāvaṇasya vadhākāṅkṣī mānuṣeṣu mano 'dadhāḥ //
Rām, Utt, 94, 13.1 sa tvaṃ manomayaḥ putraḥ pūrṇāyur mānuṣeṣviha /
Saundarānanda
SaundĀ, 7, 25.2 sattvena sargeṇa ca tena hīnaḥ strīnirjitaḥ kiṃ bata mānuṣo 'ham //
Agnipurāṇa
AgniPur, 16, 7.2 mānuṣān bhakṣayiṣyanti mlecchāḥ pārthivarūpiṇaḥ //
Amarakośa
AKośa, 2, 265.1 manuṣyā mānuṣā martyā manujā mānavā narāḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 7, 67.1 devadānavagandharvayakṣarākṣasamānuṣaiḥ /
AHS, Utt., 39, 49.2 sarpiś catuṣkuvalayaṃ sahiraṇyapattraṃ medhyaṃ gavām api bhavet kimu mānuṣāṇām //
Bodhicaryāvatāra
BoCA, 4, 20.1 ata evāha bhagavānmānuṣamatidurlabham /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 252.2 lokena paribhūyeta kṣaṇarāgā hi mānuṣāḥ //
BKŚS, 10, 123.2 mānuṣair avigahye ca gāndharvajñānasāgare //
BKŚS, 17, 117.1 gāndhāragrāmasambaddhaṃ kva gāndhāraḥ kva mānuṣāḥ /
BKŚS, 18, 71.2 gṛhe puṣkaramadhv asyā duṣprāpaṃ mānuṣair iti //
BKŚS, 18, 275.1 mānuṣī mānuṣaṃ dṛṣṭvā deśe durlabhamānuṣe /
BKŚS, 18, 275.1 mānuṣī mānuṣaṃ dṛṣṭvā deśe durlabhamānuṣe /
BKŚS, 18, 379.2 ko hi mānuṣadurbodham idaṃ budhyate mānuṣaḥ //
BKŚS, 18, 379.2 ko hi mānuṣadurbodham idaṃ budhyate mānuṣaḥ //
BKŚS, 19, 124.2 sthātuṃ mānuṣamātreṇa pañcamād divasāt param //
BKŚS, 19, 131.1 mahādevam upāsīnā mṛtā gacchanti mānuṣāḥ /
BKŚS, 20, 327.2 dṛṣṭavān mānuṣādṛśyāṃ devīṃ devasya saṃnidhau //
BKŚS, 21, 45.1 tenoktaṃ mānuṣāṇāṃ ca prāyaḥ sarvaśarīriṇām /
BKŚS, 28, 70.1 jyeṣṭhasya ca guṇā jyeṣṭhās tābhyāṃ kasyeti mānuṣāḥ /
Harivaṃśa
HV, 3, 41.2 mānuṣāś copajīvanti yasya śilpaṃ mahātmanaḥ //
HV, 13, 75.2 prasādāt tasya devasya durjñeyaṃ bhuvi mānuṣaiḥ //
HV, 19, 8.1 ko vai pipīlikarutaṃ mānuṣo vettum arhati /
HV, 30, 5.1 devamānuṣayor netā dyor bhuvaḥ prabhavo vibhuḥ /
HV, 30, 6.1 yaś cakraṃ vartayaty eko mānuṣāṇām anāmayam /
Kāmasūtra
KāSū, 3, 1, 9.1 na yadṛcchayā kevalamānuṣāyeti ghoṭakamukhaḥ //
Kūrmapurāṇa
KūPur, 1, 1, 35.1 anayaiva jagatsarvaṃ sadevāsuramānuṣam /
KūPur, 1, 2, 11.2 devīdamakhilaṃ viśvaṃ sadevāsuramānuṣam /
KūPur, 1, 2, 87.2 asṛjanta prajāḥ sarvā devamānuṣapūrvikāḥ //
KūPur, 1, 2, 94.1 trailokyamakhilaṃ sraṣṭuṃ sadevāsuramānuṣam /
KūPur, 1, 4, 41.1 tasminnaṇḍe 'bhavad viśvaṃ sadevāsuramānuṣam /
KūPur, 1, 7, 59.1 sṛṣṭvā catuṣṭayaṃ sargaṃ devarṣipitṛmānuṣam /
KūPur, 1, 9, 22.1 trailokyametat sakalaṃ sadevāsuramānuṣam /
KūPur, 1, 9, 86.3 pālayaitajjagat kṛtsnaṃ sadevāsuramānuṣam //
KūPur, 1, 39, 41.2 bhavatyasmāt jagat kṛtsnaṃ sadevāsuramānuṣam //
KūPur, 1, 49, 44.2 tayā saṃmohayed viśvaṃ sadevāsuramānuṣam //
KūPur, 2, 44, 3.2 dahedaśeṣaṃ brahmāṇḍaṃ sadevāsuramānuṣam //
Liṅgapurāṇa
LiPur, 1, 17, 9.1 paśavo mānuṣā vṛkṣāḥ piśācāḥ piśitāśanāḥ /
LiPur, 1, 60, 6.1 bhavatyasmājjagatkṛtsnaṃ sadevāsuramānuṣam /
LiPur, 1, 66, 69.1 yayātiryudhi durdharṣo devadānavamānuṣaiḥ /
LiPur, 1, 70, 198.1 tato devāsurapitṝn mānuṣāṃś ca catuṣṭayam /
LiPur, 1, 70, 223.2 so 'mbhāṃsyetāni sṛṣṭvā tu devamānuṣadānavān //
LiPur, 1, 85, 26.1 tanmāhātmyāt tadā lokān sadevāsuramānuṣān /
LiPur, 1, 88, 52.2 jāyate mānuṣastatra yathārūpaṃ yathāvayaḥ //
LiPur, 2, 50, 4.2 trailokyamakhilaṃ jitvā sadevāsuramānuṣam //
Matsyapurāṇa
MPur, 15, 9.2 pāñcālādhipaterdeyā mānuṣasya tvayā tadā //
MPur, 22, 78.2 vāgīśo'pi na śaknoti vistarāt kim u mānuṣaḥ //
MPur, 42, 25.1 satyena me dyauśca vasuṃdharā ca tathaivāgnirjvalate mānuṣeṣu /
MPur, 47, 1.3 vihārārthaṃ sa deveśo mānuṣeṣviha jayate //
MPur, 47, 34.2 tyaktvā divyāṃ tanuṃ viṣṇurmānuṣeṣviha jāyate /
MPur, 47, 39.1 kartuṃ dharmavyavasthānaṃ jāyate mānuṣeṣviha /
MPur, 104, 20.1 duṣprāpyaṃ mānuṣaiḥ puṇyaṃ prayāgaṃ tu yudhiṣṭhira /
MPur, 114, 86.2 teṣāṃ vṛddhirbahuvidhā dṛśyate devamānuṣaiḥ /
MPur, 118, 1.3 agamyaṃ mānuṣair anyairdaivayogād upāgataḥ //
MPur, 145, 6.1 paramāyuḥ śataṃ tvetanmānuṣāṇāṃ kalau smṛtam /
MPur, 145, 26.1 atha devāśca pitara ṛṣayaścaiva mānuṣāḥ /
MPur, 154, 151.2 mānuṣācca sarīsṛpyāṃ manuṣyatvena jāyate //
MPur, 161, 11.3 na mānuṣāḥ piśācā vā hanyurmāṃ devasattama //
MPur, 172, 1.3 vaikuṇṭhatvaṃ ca deveṣu kṛṣṇatvaṃ mānuṣeṣu ca //
Nāradasmṛti
NāSmṛ, 2, 20, 13.3 tvam eva dhaṭa jānīṣe na vidur yāni mānuṣāḥ //
NāSmṛ, 2, 20, 14.1 vyavahārābhiśasto 'yaṃ mānuṣas tulyate tathā /
NāSmṛ, 2, 20, 23.2 yathāvad eva jānīṣe na vidur yāni mānuṣāḥ //
Nāṭyaśāstra
NāṭŚ, 2, 26.1 tasmāddevakṛtairbhāvairna vispardheta mānuṣaḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 23, 9.0 tathā brāhmaṇaśūdragomṛgasarvabhūtakṛtānnādivacanāt tathā mānuṣapaśumṛgapakṣisarīsṛpasthāvarādīnāṃ grahaṇam //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 47.1 niratiśayadṛkkriyāśaktiḥ patitvaṃ tenaiśvaryeṇa nityasambandhitvaṃ sattvam anāgantukaiśvaryatvam ādyatvaṃ samastajanmarahitatvam ajātatvaṃ mahāsṛṣṭisaṃhārakartṛtvaṃ bhavodbhavatvaṃ paramotkṛṣṭaṃ guṇadharmanimittanāmābhidheyatvaṃ vāmatvaṃ duḥkhāntanimittadharmotpādakanāmābhidheyatvaṃ vā svecchayaivāśeṣakāryotpattyādikāraṇasvabhāvaḥ krīḍā taddharmitvaṃ devatvaṃ siddhasādhakapaśubhyaḥ paratvaṃ jyeṣṭhatvaṃ sargādāv api rutabhayasaṃyojakatvaṃ rudratvam karmādinirapekṣasya svecchayaivāśeṣakāryakartṛtvaṃ kāmitvaṃ śamasukhanirvāṇakaratvaṃ śaṃkaratvam antarasṛṣṭyām api saṃhārakartṛtvaṃ kālatvaṃ kāryakāraṇākhyānāṃ kalānāṃ sthānaśarīrādibhāvena saṃyojakatvaṃ kalavikaraṇatvaṃ dharmādibalānāṃ yatheṣṭaṃ vṛttilābhalopākṣepakartṛtvaṃ balapramathanatvaṃ sarvadevamānuṣatiraścāṃ ratirañjanādhivāsanākartṛtvaṃ sarvabhūtadamanatvaṃ sakalaniṣkalāvasthāyās tulyaśaktitvaṃ manomanastvaṃ sukhakarānantaśarīrādhiṣṭātṛtvam aghoratvaṃ duḥkhakarānantaśarīrādhiṣṭātṛtvaṃ ghorataratvaṃ sarvavidyādikāryāṇāṃ vyāptādhiṣṭhātṛtvaṃ pūraṇaṃ yathepsitānantaśarīrādikaraṇaśaktiḥ pauruṣyam //
Suśrutasaṃhitā
Su, Śār., 1, 16.1 na cāyurvedaśāstreṣūpadiśyante sarvagatāḥ kṣetrajñā nityāś ca asarvagateṣu ca kṣetrajñeṣu nityapuruṣakhyāpakān hetūn udāharanti āyurvedaśāstreṣvasarvagatāḥ kṣetrajñā nityāśca tiryagyonimānuṣadeveṣu saṃcaranti dharmādharmanimittaṃ ta ete 'numānagrāhyāḥ paramasūkṣmāścetanāvantaḥ śāśvatā lohitaretasoḥ saṃnipāteṣvabhivyajyante yato 'bhihitaṃ pañcamahābhūtaśarīrisamavāyaḥ puruṣa iti sa eṣa karmapuruṣaścikitsādhikṛtaḥ //
Su, Ka., 4, 8.2 ye tu daṃṣṭrāviṣā bhaumā ye daśanti ca mānuṣān //
Su, Utt., 27, 7.1 aiśvaryasthāste na śakyā viśanto dehaṃ draṣṭuṃ mānuṣair viśvarūpāḥ /
Su, Utt., 39, 11.2 karmaṇā labhate yasmāddevatvaṃ mānuṣādapi //
Su, Utt., 39, 12.2 tasmāt te devabhāvena sahante mānuṣā jvaram //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 34.2, 1.2 saviśeṣaviṣayaṃ mānuṣāṇāṃ śabdasparśarūparasagandhān sukhaduḥkhamohayuktān buddhīndriyāṇi prakāśayanti /
SKBh zu SāṃKār, 34.2, 1.5 devānāṃ mānuṣāṇāṃ ca vāg vadati ślokādīn uccārayati /
SKBh zu SāṃKār, 34.2, 1.6 tasmād devānāṃ mānuṣāṇāṃ ca vāgindriyaṃ tulyam /
SKBh zu SāṃKār, 38.2, 1.8 ete viśeṣā mānuṣāṇāṃ viṣayāḥ śāntāḥ sukhalakṣaṇā ghorā duḥkhalakṣaṇā mūḍhā mohalakṣaṇāḥ /
SKBh zu SāṃKār, 40.2, 1.3 na saṃyuktaṃ tiryagyonidevamānuṣasthāneṣu /
SKBh zu SāṃKār, 42.2, 1.12 liṅgaṃ sūkṣmaiḥ paramāṇubhistanmātrairupacitaṃ śarīraṃ trayodaśavidhakaraṇopetaṃ mānuṣadevatiryagyoniṣu vyavatiṣṭhate /
SKBh zu SāṃKār, 42.2, 1.15 yathā naṭaḥ paṭāntareṇa praviśya devo bhūtvā nirgacchati punar mānuṣaḥ punar vidūṣaka evaṃ liṅgaṃ nimittanaimittikaprasaṅgenodarāntaḥ praviśya hastī strī pumān bhavati /
SKBh zu SāṃKār, 48.2, 1.9 śabdasparśarūparasagandhā devānām ete pañca viṣayāḥ sukhalakṣaṇā mānuṣāṇām apyeta eva śabdādayaḥ pañca viṣayāḥ /
SKBh zu SāṃKār, 55.2, 1.1 tatreti teṣu devamānuṣatiryagyoniṣu jarākṛtaṃ maraṇakṛtaṃ caiva duḥkhaṃ cetanaḥ caitanyavān puruṣaḥ prāpnoti na pradhānaṃ na buddhir nāhaṃkāro na tanmātrāṇīndriyāṇi mahābhūtāni ca /
SKBh zu SāṃKār, 60.2, 1.3 devamānuṣatiryagbhāvena sukhaduḥkhamohātmakabhāvena śabdādiviṣayabhāvena /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 1.2, 1.16 tatrādhibhautikaṃ mānuṣapaśumṛgapakṣisarīsṛpasthāvaranimittam /
Tantrākhyāyikā
TAkhy, 1, 136.1 aṇḍajo 'ham asamartho mānuṣavirodhe //
TAkhy, 2, 363.1 dṛṣṭvā ca māṃ mānuṣeṇevānena mṛgenābhihitam vinaṣṭo 'smīti matvā paramāvegaṃ gataḥ //
TAkhy, 2, 374.1 naiṣa mānuṣaḥ //
Viṣṇupurāṇa
ViPur, 1, 2, 57.2 tasminn aṇḍe 'bhavad vipra sadevāsuramānuṣaḥ //
ViPur, 2, 5, 27.2 bibharti mālāṃ lokānāṃ sadevāsuramānuṣām //
ViPur, 2, 9, 7.1 tadādhāraṃ jagaccedaṃ sadevāsuramānuṣam //
ViPur, 4, 4, 58.1 vasiṣṭhaśāpācca ṣaṣṭhe ṣaṣṭhe kāle rākṣasasvabhāvam etyāṭavyāṃ paryaṭann anekaśo mānuṣān abhakṣayat //
ViPur, 4, 4, 80.1 yathā na brāhmaṇebhyaḥ sakāśād ātmāpi me priyataraḥ na ca svadharmollaṅghanaṃ mayā kadācid apy anuṣṭhitaṃ na ca sakaladevamānuṣapaśupakṣivṛkṣādikeṣvacyutavyatirekavatī dṛṣṭir mamābhūt /
ViPur, 5, 33, 48.1 yo 'haṃ sa tvaṃ jagaccedaṃ sadevāsuramānuṣam /
Viṣṇusmṛti
ViSmṛ, 1, 17.1 piśācoragagandharvayakṣarākṣasamānuṣān /
ViSmṛ, 10, 10.2 tvam eva dhaṭa jānīṣe na vidur yāni mānuṣāḥ //
ViSmṛ, 10, 11.1 vyavahārābhiśasto 'yaṃ mānuṣas tolyate tvayi /
ViSmṛ, 11, 12.1 vyavahārābhiśasto 'yaṃ mānuṣaḥ śuddhim icchati /
ViSmṛ, 12, 7.2 tvam evāmbho vijānīṣe na vidur yāni mānuṣāḥ //
ViSmṛ, 12, 8.1 vyavahārābhiśasto 'yaṃ mānuṣastvayi majjati /
ViSmṛ, 13, 6.2 tvam eva viṣa jānīṣe na vidur yāni mānuṣāḥ //
ViSmṛ, 13, 7.1 vyavahārābhiśasto 'yaṃ mānuṣaḥ śuddhim icchati /
Yājñavalkyasmṛti
YāSmṛ, 2, 174.1 paṇān ekaśaphe dadyāc caturaḥ pañca mānuṣe /
YāSmṛ, 2, 242.2 mānuṣe madhyamaṃ rājapuruṣeṣūttamaṃ damam //
Śikṣāsamuccaya
ŚiSam, 1, 50.12 caityabhūtaṃ sadevamānuṣāsurasya lokasya /
Abhidhānacintāmaṇi
AbhCint, 3, 1.2 mānuṣo nā viṭ manujo mānavaḥ pumān //
Bhāgavatapurāṇa
BhāgPur, 1, 1, 20.2 atimartyāni bhagavān gūḍhaḥ kapaṭamānuṣaḥ //
Bhāratamañjarī
BhāMañj, 13, 652.2 gacchanti kāṣṭhavattyaktvā putrakaṃ yatra mānuṣāḥ //
BhāMañj, 13, 777.3 vṛkṣāṇāṃ mānuṣāṇāṃ ca samānaṃ pāñcabhautikam //
Garuḍapurāṇa
GarPur, 1, 4, 10.1 aṇḍasyāntarjagatsarvaṃ sadevāsuramānuṣam /
GarPur, 1, 4, 20.2 tato devāsurapitṝnmānuṣāṃśca catuṣṭayam //
GarPur, 1, 41, 2.1 oṃ namo bhagavati ṛkṣakarṇi caturbhuje ūrdhvakeśi trinayane kālarātri mānuṣāṇāṃ vasārudhirabhojane amukasya prāptakālasya mṛtyuprade huṃ phaṭ hana hana daha daha māṃsarudhiraṃ paca paca ṛkṣapatni svāhā /
GarPur, 1, 108, 21.2 yasyedṛśī bhaved bhāryā sa devendro na mānuṣaḥ //
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 7.1 madhye kecit vayam iha sakhe kevalaṃ mānuṣāṇāṃ vyaktotkarṣo mahati bhuvane vyomagānāṃ patis tvam /
Hitopadeśa
Hitop, 1, 8.6 anekagomānuṣāṇāṃ vadhānme putrā mṛtā dārāś ca /
Hitop, 1, 10.2 yena svahastastham api suvarṇakaṅkaṇaṃ yasmai kasmaicid dātum icchāmi tathāpi vyāghro mānuṣaṃ khādatīti lokāpavādo durnivāraḥ /
Kathāsaritsāgara
KSS, 1, 5, 84.1 ṛkṣaṃ mānuṣametaṃ me kṣipa yāvadvrajāmyaham /
KSS, 1, 5, 85.2 punaḥ siṃho 'bravīdetamṛkṣaṃ me kṣipa mānuṣa //
KSS, 2, 2, 78.2 rākṣasī bhava pāpe tvaṃ nighnantī mānuṣāniti //
KSS, 2, 4, 114.2 antaḥsthaṃ mānuṣaṃ pakṣī palāyya sa tato yayau //
KSS, 2, 4, 118.1 rāmātparābhavaṃ smṛtvā taṃ tathaiva ca mānuṣam /
KSS, 2, 4, 120.2 mānuṣāgamanādbhīto rākṣasaṃ tamabhāṣata //
KSS, 2, 4, 121.1 gaccha madvacanādbhadra prītyā taṃ brūhi mānuṣam /
KSS, 3, 3, 21.1 jāne divyam idaṃ nṛttaṃ kiṃ tvaṃ jānāsi mānuṣa /
KSS, 3, 4, 232.2 sakhi mānuṣasaṃsargātkruddhā vidyādharāstvayi //
KSS, 3, 4, 235.2 priyasya mānuṣasyāsya kṛte cintāṃ ca mā kṛthāḥ //
KSS, 3, 4, 340.1 rākṣaso 'pyavadattarhi devāṃśastvaṃ na mānuṣaḥ /
KSS, 3, 4, 350.1 prātaśca tīrtvā śītodām alaṅghyāṃ mānuṣairnadīm /
KSS, 4, 2, 141.1 yadā ca mānuṣeṇaiṣā sutā te pariṇeṣyate /
KSS, 5, 2, 102.1 kapālaṃ mānuṣasyaitaccitāyāṃ putra dahyate /
KSS, 5, 2, 285.1 mānuṣāgocare deśe viprakṛṣṭe 'pyupāgatam /
KSS, 5, 3, 49.2 kathaṃ ca mānuṣāgamyām imāṃ prāpto bhavān bhuvam //
KSS, 5, 3, 107.1 tadā te śāpamuktiśca sa ca syānmānuṣaḥ patiḥ /
KSS, 6, 1, 115.1 evaṃ ca dhenurapyeṣā nistoyavanamānuṣe /
Kṛṣiparāśara
KṛṣiPar, 1, 148.2 jvarātisārarogeṇa mānuṣo mriyate dhruvam //
Narmamālā
KṣNarm, 2, 137.2 āsthānabhaṭṭāste manye sadā khādanti mānuṣān //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 12.1, 6.1 tasyānte mānuṣo bhūtvā kadācit kālaparyayāt /
Rasamañjarī
RMañj, 4, 28.0 oṃ namo bhagavate ghoṇeyan hara hara dara dara para para tara tara bara bara vadha vadha vaḥ vaḥ laḥ laḥ raṃ raṃ lāṃ lāṃ lāṃ haralāṃ hara hara bhava sara rāṃ rāṃ kṣīṃ kṣīṃ hīṃ hīṃ bhagavati śrīghoṇeyan saṃ saṃ saṃ vara vara rasaḥ dha vara vara khaṇḍa ca rūpa hrīṃ vara vihaṃgama mānuṣa yogakṣemaṃ vada śeṣāre śeṣāre ṣaṣaḥ svāhā //
Rasaratnasamuccaya
RRS, 1, 80.3 prabhāvān mānuṣā jātā devatulyabalāyuṣaḥ //
Rasendracūḍāmaṇi
RCūM, 15, 21.2 prabhāvānmānuṣān dṛṣṭvā devatulyabalāyuṣaḥ //
Rasārṇava
RArṇ, 1, 15.1 kiṃ punarmānuṣāṇāṃ tu dharaṇītalavāsinām /
RArṇ, 13, 9.2 pāṣāṇaṃ caiva siddhānāṃ mānuṣāṇāṃ ca pūjitam //
Rājanighaṇṭu
RājNigh, Kṣīrādivarga, 25.2 tadeva taruṇe pītaṃ viṣavaddhanti mānuṣam //
RājNigh, Manuṣyādivargaḥ, 1.1 manuṣyā mānuṣā martyā manujā mānavā narāḥ /
RājNigh, Miśrakādivarga, 58.1 mūtrāṇi hastimahiṣoṣṭragavājakānāṃ meṣāśvarāsabhakamānuṣamānuṣīṇām /
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 49.2, 3.0 kiṃ punar mānuṣāṇām //
Skandapurāṇa
SkPur, 4, 21.2 asṛjanta prajāḥ sarvā devamānuṣasaṃkulāḥ //
SkPur, 5, 25.2 devamānuṣatiryakṣu grasāmi visṛjāmi ca //
Tantrāloka
TĀ, 6, 135.1 devānāṃ yadahorātraṃ mānuṣāṇāṃ sa hāyanaḥ /
TĀ, 8, 119.1 paśukhagamṛgatarumānuṣasarīsṛpaiḥ ṣaḍbhireṣa bhūrlokaḥ /
Ānandakanda
ĀK, 1, 23, 591.1 pāṣāṇaṃ caiva siddhānāṃ mānuṣāṇāṃ ca pūjitam /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 2, 19.0 liḍvidhistu bhūtānadyatanamātra eva chandovihito bhāṣāyāmapi varṇanīyaḥ anyathā uvāceti padaṃ jatūkarṇādau na syāt tathā ca harivaṃśe dhanyopākhyāne māmuvāca iti tathā ahamuvāca iti ca na syāt yathā sa māmuvācāmbucaraḥ kūrmo mānuṣavat svayam //
ĀVDīp zu Ca, Cik., 2, 4, 49.2, 14.0 carata iti nānāmānuṣapaśvādijātiṣu bhramataḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 9, 76.2 avadhyatvaṃ sarvabhūtaiḥ ṛte mānuṣamātrataḥ //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 93.1 vātāvartitamānuṣe 'tiviṣamaṃ saṃspandate nāḍikā pittasyaiva samāgamaṃ na kurute mandā ca mandodaye /
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 2.1 mānuṣāṇāṃ hitaṃ dharmaṃ vartamāne kalau yuge /
ParDhSmṛti, 4, 32.1 tisraḥ koṭyo 'rdhakoṭī ca yāni romāṇi mānuṣe /
ParDhSmṛti, 10, 31.1 sā tu naṣṭā pare loke mānuṣeṣu viśeṣataḥ /
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 131.1 atha sa bhagavāṃścandrasūryapradīpastathāgato 'rhan samyaksaṃbuddhaḥ ṣaṣṭyantarakalpānāmatyayāt taṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ sūtrāntaṃ mahāvaipulyaṃ bodhisattvāvavādaṃ sarvabuddhaparigrahaṃ nirdiśya tasminneva kṣaṇalavamuhūrte parinirvāṇam ārocitavān sadevakasya lokasya samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ sadevamānuṣāsurāyāḥ purastāt /
SDhPS, 5, 20.1 yathā mahāmeghaḥ unnamate tathā tathāgato 'pyutpadya sarvāvantaṃ sadevamānuṣāsuraṃ lokaṃ svareṇābhivijñāpayati //
SDhPS, 5, 21.1 tadyathāpi nāma kāśyapa mahāmeghaḥ sarvāvatīṃ trisāhasramahāsāhasrāṃ lokadhātumavacchādayaty evameva kāśyapa tathāgato 'rhan samyaksaṃbuddhaḥ sadevamānuṣāsurasya lokasya purata evaṃ śabdamudīrayati ghoṣamanuśrāvayati /
SDhPS, 7, 86.1 deśayatu bhagavān dharmasvāmī dharmamasya lokasya samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ sadevamānuṣāsurāyāḥ //
SDhPS, 7, 117.1 deśayatu bhagavān dharmamasya lokasya samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ sadevamānuṣāsurāyāḥ //
SDhPS, 7, 143.1 deśayatu bhagavān dharmamasya lokasya samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ sadevamānuṣāsurāyāḥ //
SDhPS, 7, 181.1 deśayatu bhagavān dharmamasya lokasya samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ sadevamānuṣāsurāyāḥ //
SDhPS, 7, 192.1 sahapravartitaṃ cedaṃ bhikṣavastena bhagavatā mahābhijñājñānābhibhuvā tathāgatenārhatā samyaksaṃbuddhena dharmacakraṃ sadevakasya lokasya samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ sadevamānuṣāsurāyāḥ parṣadaḥ purastāt /
SDhPS, 9, 5.1 vayaṃ hi bhagavan sadevamānuṣāsure loke 'tīva citrīkṛtāḥ /
SDhPS, 11, 10.1 atha khalu tasyāṃ velāyāṃ mahāpratibhāno nāma bodhisattvo mahāsattvaḥ sadevamānuṣāsuraṃ lokaṃ kautūhalaprāptaṃ viditvā bhagavantametadavocat /
SDhPS, 15, 10.2 tena hi kulaputrāḥ śṛṇudhvamidamevaṃrūpaṃ mamādhiṣṭhānabalādhānaṃ yadayaṃ kulaputrāḥ sadevamānuṣāsuro loka evaṃ saṃjānīte /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 27.2 so 'sṛjadviśvam evaṃ tu sadevāsuramānuṣam //
SkPur (Rkh), Revākhaṇḍa, 14, 4.1 saṃhara tvaṃ jagad deva sadevāsuramānuṣam /
SkPur (Rkh), Revākhaṇḍa, 62, 16.1 tataḥ kālāccyutastasmādiha mānuṣatāṃ gataḥ /
SkPur (Rkh), Revākhaṇḍa, 78, 8.1 dine dine yathā yuddhaṃ devadānavamānuṣaiḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 28.1 tena bhāryāṃ praśaṃsanti sadevāsuramānuṣāḥ /
SkPur (Rkh), Revākhaṇḍa, 172, 32.1 kriyāpravartitāḥ sarve devagandharvamānuṣāḥ /
SkPur (Rkh), Revākhaṇḍa, 181, 45.1 tvadguṇanikarānvaktuṃ kā śaktirmānuṣasyāsya /
SkPur (Rkh), Revākhaṇḍa, 193, 61.1 evaṃ jñātvā samaṃ sarvaṃ sadevāsuramānuṣam /
Sātvatatantra
SātT, 3, 53.2 muktyādyarthaṃ nṛlokasya mānuṣatvaṃ yato gataḥ //
SātT, 8, 31.2 tiryañco 'pi yato muktiṃ labhante kimu mānuṣāḥ //
Uḍḍāmareśvaratantra
UḍḍT, 7, 4.1 mānuṣāṇāṃ viśeṣeṇa vaśyakarmaṇi yojitā /
UḍḍT, 9, 50.1 vibhramā toṣam āyāti pañcāśanmānuṣaiḥ samam /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 14, 18.0 yad anena haviṣāśāste tad aśyāt tad ṛdhyāt tad asmai devā rāsantāṃ tad agnir devo devebhyo vanutāṃ vayam agneḥ pari mānuṣāḥ //