Occurrences

Atharvaprāyaścittāni
Vasiṣṭhadharmasūtra
Lalitavistara
Mahābhārata
Saṅghabhedavastu
Divyāvadāna
Kūrmapurāṇa
Liṅgapurāṇa
Ratnaṭīkā
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Tantrāloka
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Atharvaprāyaścittāni
AVPr, 3, 8, 9.0 yady āhavanīyo devalokaṃ yadi dakṣiṇāgniḥ pitṛlokaṃ yadi gārhapatyo mānuṣyalokaṃ //
Vasiṣṭhadharmasūtra
VasDhS, 2, 39.1 tilataṇḍulapakvānnaṃ vidyā mānuṣyāś ca vihitāḥ parivarttakena //
Lalitavistara
LalVis, 7, 26.1 atha khalu māyādevī lumbinīvanamanupraviśya tasmādrathavarādavatīrya naramarukanyāparivṛtā vṛkṣeṇa vṛkṣaṃ paryaṭantī vanādvanaṃ caṅkramyamāṇā drumād drumaṃ nirīkṣamāṇā anupūrveṇa yenāsau plakṣo mahādrumaratnavarapravaraḥ suvibhaktaśākhaḥ samapatramañjarīdharo divyamānuṣyanānāpuṣpasaṃpuṣpito varapravarasurabhigandhinānāgandhinānāraṅgavastrābhipralambito vividhamaṇivicitraprabhojjvalitaḥ sarvaratnamūladaṇḍaśākhāpatrasamalaṃkṛtaḥ suvibhaktavistīrṇaśākhaḥ karatalanibhe bhūmibhāge suvibhaktavistīrṇanīlatṛṇamayūragrīvāsaṃnibhe kācilindikasukhasaṃsparśe dharaṇītale saṃsthitaḥ pūrvajinajanetryābhinivāsitaḥ devasaṃgītyanugītaḥ śubhavimalaviśuddhaḥ śuddhāvāsadevaśatasahasraiḥ praśāntacittair abhinatajaṭāmakuṭāvalambitāvanatamūrdhabhir abhinandyamānastaṃ plakṣavṛkṣamupajagāma //
Mahābhārata
MBh, 12, 30, 5.2 vihartukāmau saṃprītyā mānuṣyeṣu purā prabhū //
MBh, 12, 316, 8.1 mānuṣyam asukhaṃ prāpya yaḥ sajati sa muhyati /
Saṅghabhedavastu
SBhedaV, 1, 25.1 bhavati gautamā sa samayo yad ayaṃ loko vivartate vivartamāne loke tata eke sattvā āyuḥkṣayāt karmakṣayāt puṇyakṣayāt ābhāsvarād devanikāyāccyutvā ittham āgacchanti mānuṣyāṇāṃ sabhāgatāyām //
SBhedaV, 1, 132.0 mahāsammatasya gautamā rājño rocaḥ putraḥ rocasya rājño mānuṣyāṇām ehikā ehikā iti saṃjñodapādi rocasya gautamā kalyāṇaḥ putraḥ kalyāṇasya rājño mānuṣyāṇām tilakās tilakā iti saṃjñodapādi kalyāṇasya gautamā varakalyāṇaḥ putraḥ varakalyāṇasya gautamā rājño mānuṣyāṇām abhrakaṇṭhā abhrakaṇṭhā iti saṃjñodapādi //
SBhedaV, 1, 132.0 mahāsammatasya gautamā rājño rocaḥ putraḥ rocasya rājño mānuṣyāṇām ehikā ehikā iti saṃjñodapādi rocasya gautamā kalyāṇaḥ putraḥ kalyāṇasya rājño mānuṣyāṇām tilakās tilakā iti saṃjñodapādi kalyāṇasya gautamā varakalyāṇaḥ putraḥ varakalyāṇasya gautamā rājño mānuṣyāṇām abhrakaṇṭhā abhrakaṇṭhā iti saṃjñodapādi //
SBhedaV, 1, 132.0 mahāsammatasya gautamā rājño rocaḥ putraḥ rocasya rājño mānuṣyāṇām ehikā ehikā iti saṃjñodapādi rocasya gautamā kalyāṇaḥ putraḥ kalyāṇasya rājño mānuṣyāṇām tilakās tilakā iti saṃjñodapādi kalyāṇasya gautamā varakalyāṇaḥ putraḥ varakalyāṇasya gautamā rājño mānuṣyāṇām abhrakaṇṭhā abhrakaṇṭhā iti saṃjñodapādi //
Divyāvadāna
Divyāv, 12, 1.1 sa bhagavān rājagṛhe viharati veṇuvane kalandakanivāpe satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevair nāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavāñjñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho divyānāṃ mānuṣyāṇāṃ ca bhagavānanupalipto viharati padmapatramivāmbhasā //
Divyāv, 17, 289.1 ete grāmaṇya uttarakauravāṇāṃ mānuṣyāṇāṃ kalpadūṣyavṛkṣā yata uttarakauravā manuṣyāḥ kalpadūṣyāṇi prāvaranti //
Divyāv, 18, 286.1 sa ca śreṣṭhī saṃsiddhayānapātreṇa devatāmānuṣyaparigṛhītena tasmānmahāsamudrāt tīrṇaḥ //
Kūrmapurāṇa
KūPur, 2, 18, 102.2 mānuṣyaṃ brahmayajñaṃ ca pañca yajñān pracakṣate //
Liṅgapurāṇa
LiPur, 1, 26, 15.1 devayajñaṃ ca mānuṣyaṃ bhūtayajñaṃ tathaiva ca /
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 44.2 parvam ekaṃ tu mānuṣyam etat saṃsāramaṇḍalam //
Viṣṇupurāṇa
ViPur, 4, 24, 113.1 trīṇi lakṣāṇi varṣāṇāṃ dvija mānuṣyasaṃkhyayā /
Viṣṇusmṛti
ViSmṛ, 45, 1.1 narakābhibhūtaduḥkhānāṃ tiryaktvam uttīrṇānāṃ mānuṣyeṣu lakṣaṇāni bhavanti //
Bhāgavatapurāṇa
BhāgPur, 11, 19, 43.2 gṛhaṃ śarīraṃ mānuṣyaṃ guṇāḍhyo hy āḍhya ucyate //
Bhāratamañjarī
BhāMañj, 1, 220.2 mānuṣyeṣu jarāsaṃdhacaidyaśalyādayo 'bhavan //
Kathāsaritsāgara
KSS, 6, 1, 76.1 devi divyāḥ patantyeva śāpānmānuṣyayoniṣu /
Tantrāloka
TĀ, 8, 148.2 svaryānti tatkṣaye lokaṃ mānuṣyaṃ puṇyaśeṣataḥ //
Haribhaktivilāsa
HBhVil, 5, 408.1 mānuṣye durlabhā loke śālagrāmodbhavā śilā /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 20, 55.2 mānuṣyaṃ pitṛkarma syāddaśamāṣṭāsu śobhane //
SkPur (Rkh), Revākhaṇḍa, 57, 20.1 duḥkhena labhyate yasmānmānuṣyaṃ janma bhāgyataḥ /
SkPur (Rkh), Revākhaṇḍa, 57, 20.2 mānuṣyaṃ janma cāsādya yā na dharmaṃ samācaret //
SkPur (Rkh), Revākhaṇḍa, 148, 25.2 iha mānuṣyaloke vai rājā bhavati dhārmikaḥ //
SkPur (Rkh), Revākhaṇḍa, 174, 3.2 iha mānuṣyatāṃ prāpya rājā bhavati vīryavān //
Uḍḍāmareśvaratantra
UḍḍT, 14, 23.0 oṃ hrīṃ amukaṃ chaḥ chaḥ anena mantreṇa mānuṣyāsthimayaṃ kīlakam ekādaśāṅgulaṃ sahasreṇābhimantritaṃ yasya gṛhe nikhanet tasya kūṭaṃ cotsādanaṃ bhavati uddhṛte punaḥ svāsthyaṃ bhavati //