Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 57, 68.83 karmabhūmistu mānuṣyaṃ bhogabhūmistriviṣṭapam /
MBh, 3, 178, 9.3 mānuṣyaṃ svargavāsaś ca tiryagyoniś ca tat tridhā //
MBh, 7, 55, 16.2 aho hyanityaṃ mānuṣyaṃ jalabudbudacañcalam //
MBh, 9, 55, 2.1 dhig astu khalu mānuṣyaṃ yasya niṣṭheyam īdṛśī /
MBh, 9, 64, 14.1 na nūnaṃ vidyate 'sahyaṃ mānuṣye kiṃcid eva hi /
MBh, 11, 8, 6.1 dhig astu khalu mānuṣyaṃ mānuṣye ca parigraham /
MBh, 11, 8, 6.1 dhig astu khalu mānuṣyaṃ mānuṣye ca parigraham /
MBh, 12, 263, 22.1 vicārya kuṇḍadhārastu mānuṣyaṃ calam adhruvam /
MBh, 12, 270, 21.1 tiryag gacchanti narakaṃ mānuṣyaṃ daivam eva ca /
MBh, 12, 271, 68.3 vihṛtya devalokeṣu punar mānuṣyam eṣyatha //
MBh, 12, 277, 45.2 asāram iva mānuṣyaṃ sarvathā mukta eva saḥ //
MBh, 12, 286, 31.2 caṇḍālatve 'pi mānuṣyaṃ sarvathā tāta durlabham //
MBh, 12, 286, 34.1 yo durlabhataraṃ prāpya mānuṣyam iha vai naraḥ /
MBh, 12, 291, 47.2 puṇyapāpena mānuṣyaṃ puṇyenaikena devatāḥ //
MBh, 12, 292, 3.1 mānuṣatvād divaṃ yāti divo mānuṣyam eva ca /
MBh, 12, 292, 3.2 mānuṣyānnirayasthānam ānantyaṃ pratipadyate //
MBh, 12, 292, 35.2 mahad duḥkhaṃ hi mānuṣyaṃ niraye cāpi majjanam //
MBh, 12, 292, 36.1 nirayāccāpi mānuṣyaṃ kālenaiṣyāmyahaṃ punaḥ /
MBh, 12, 296, 48.1 devalokaṃ tathā tiryaṅ mānuṣyam api cāśnute /
MBh, 12, 302, 4.2 puṇyapāpena mānuṣyam adharmeṇāpyadhogatim //
MBh, 12, 302, 8.2 rajastāmasasattvaiśca yukto mānuṣyam āpnuyāt //
MBh, 12, 309, 79.1 sopānabhūtaṃ svargasya mānuṣyaṃ prāpya durlabham /
MBh, 13, 6, 14.2 sarve puruṣakāreṇa mānuṣyād devatāṃ gatāḥ //
MBh, 13, 29, 5.1 tiryagyonigataḥ sarvo mānuṣyaṃ yadi gacchati /
MBh, 13, 44, 20.2 yat kiṃcit karma mānuṣyaṃ saṃsthānāya prakṛṣyate /
MBh, 13, 132, 52.2 mānuṣyaṃ labhate cāpi hīnāyustatra jāyate //
MBh, 14, 53, 19.1 mānuṣye vartamāne tu kṛpaṇaṃ yācitā mayā /
MBh, 15, 39, 16.1 evam ete mahāprājñe devā mānuṣyam etya hi /