Occurrences

Baudhāyanadharmasūtra
Lalitavistara
Mahābhārata
Rāmāyaṇa
Bodhicaryāvatāra
Divyāvadāna
Harivaṃśa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Kathāsaritsāgara
Tantrāloka
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Baudhāyanadharmasūtra
BaudhDhS, 1, 19, 15.1 catvāro varṇāḥ putriṇaḥ sākṣiṇaḥ syur anyatra śrotriyarājanyapravrajitamānuṣyahīnebhyaḥ //
Lalitavistara
LalVis, 7, 41.8 amoghaṃ ca teṣāṃ jīvitam amoghaṃ ca teṣāṃ mānuṣyaṃ sucaritacaraṇāśca te ādattaṃ ca taiḥ sāraṃ muktāśca te tribhyo 'pāyebhyaḥ bhaviṣyanti ca te putrāstathāgatasya pariprāptaṃ ca taiḥ sarvakāryam amoghaśca teṣāṃ śraddhāpratilambhaḥ suvibhaktaṃ ca tai rāṣṭrapiṇḍaṃ prasannāśca te 'grasattvaiḥ saṃchinnāstairmārapāśāḥ nistīrṇaśca taiḥ saṃsārāṭavīkāntāraḥ samuddhṛtaśca taiḥ śokaśalyo 'nuprāptaṃ ca taiḥ prāmodyavastu sugṛhītāni ca taiḥ śaraṇagamanāni dakṣiṇīyāśca te pūjārhāḥ durlabhaprādurbhāvāśca te loke dakṣiṇīyāśca te dhārayitavyāḥ /
Mahābhārata
MBh, 1, 57, 68.83 karmabhūmistu mānuṣyaṃ bhogabhūmistriviṣṭapam /
MBh, 3, 178, 9.3 mānuṣyaṃ svargavāsaś ca tiryagyoniś ca tat tridhā //
MBh, 7, 55, 16.2 aho hyanityaṃ mānuṣyaṃ jalabudbudacañcalam //
MBh, 9, 55, 2.1 dhig astu khalu mānuṣyaṃ yasya niṣṭheyam īdṛśī /
MBh, 9, 64, 14.1 na nūnaṃ vidyate 'sahyaṃ mānuṣye kiṃcid eva hi /
MBh, 11, 8, 6.1 dhig astu khalu mānuṣyaṃ mānuṣye ca parigraham /
MBh, 11, 8, 6.1 dhig astu khalu mānuṣyaṃ mānuṣye ca parigraham /
MBh, 12, 263, 22.1 vicārya kuṇḍadhārastu mānuṣyaṃ calam adhruvam /
MBh, 12, 270, 21.1 tiryag gacchanti narakaṃ mānuṣyaṃ daivam eva ca /
MBh, 12, 271, 68.3 vihṛtya devalokeṣu punar mānuṣyam eṣyatha //
MBh, 12, 277, 45.2 asāram iva mānuṣyaṃ sarvathā mukta eva saḥ //
MBh, 12, 286, 31.2 caṇḍālatve 'pi mānuṣyaṃ sarvathā tāta durlabham //
MBh, 12, 286, 34.1 yo durlabhataraṃ prāpya mānuṣyam iha vai naraḥ /
MBh, 12, 291, 47.2 puṇyapāpena mānuṣyaṃ puṇyenaikena devatāḥ //
MBh, 12, 292, 3.1 mānuṣatvād divaṃ yāti divo mānuṣyam eva ca /
MBh, 12, 292, 3.2 mānuṣyānnirayasthānam ānantyaṃ pratipadyate //
MBh, 12, 292, 35.2 mahad duḥkhaṃ hi mānuṣyaṃ niraye cāpi majjanam //
MBh, 12, 292, 36.1 nirayāccāpi mānuṣyaṃ kālenaiṣyāmyahaṃ punaḥ /
MBh, 12, 296, 48.1 devalokaṃ tathā tiryaṅ mānuṣyam api cāśnute /
MBh, 12, 302, 4.2 puṇyapāpena mānuṣyam adharmeṇāpyadhogatim //
MBh, 12, 302, 8.2 rajastāmasasattvaiśca yukto mānuṣyam āpnuyāt //
MBh, 12, 309, 79.1 sopānabhūtaṃ svargasya mānuṣyaṃ prāpya durlabham /
MBh, 13, 6, 14.2 sarve puruṣakāreṇa mānuṣyād devatāṃ gatāḥ //
MBh, 13, 29, 5.1 tiryagyonigataḥ sarvo mānuṣyaṃ yadi gacchati /
MBh, 13, 44, 20.2 yat kiṃcit karma mānuṣyaṃ saṃsthānāya prakṛṣyate /
MBh, 13, 132, 52.2 mānuṣyaṃ labhate cāpi hīnāyustatra jāyate //
MBh, 14, 53, 19.1 mānuṣye vartamāne tu kṛpaṇaṃ yācitā mayā /
MBh, 15, 39, 16.1 evam ete mahāprājñe devā mānuṣyam etya hi /
Rāmāyaṇa
Rām, Su, 23, 20.1 dhig astu khalu mānuṣyaṃ dhig astu paravaśyatām /
Bodhicaryāvatāra
BoCA, 4, 15.1 kadā tathāgatotpādaṃ śraddhāṃ mānuṣyameva vā /
BoCA, 4, 17.1 nahīdṛśair maccaritair mānuṣyaṃ labhyate punaḥ /
BoCA, 4, 17.2 alabhyamāne mānuṣye pāpameva kutaḥ śubham //
BoCA, 7, 14.1 mānuṣyaṃ nāvamāsādya tara duḥkhamahānadīm /
BoCA, 7, 57.1 mānena durgatiṃ nītā mānuṣye'pi hatotsavāḥ /
Divyāvadāna
Divyāv, 12, 288.1 atha bhagavān divyamānuṣyeṇa pūjāsatkāreṇa satkṛto gurukṛto mānitaḥ pūjito 'rhannarhatparivāraḥ saptabhiśca nikāyaiḥ saṃpuraskṛto mahatā ca janaughena yena prātihāryamaṇḍapastenopasaṃkrāntaḥ //
Harivaṃśa
HV, 17, 8.2 itaś cyutāś ca mānuṣyaṃ prāpya yogam avāpsyatha //
HV, 30, 5.2 kimarthaṃ divyam ātmānaṃ mānuṣye saṃnyayojayat //
HV, 30, 6.2 mānuṣye sa kathaṃ buddhiṃ cakre cakrabhṛtāṃ varaḥ //
Liṅgapurāṇa
LiPur, 1, 43, 2.2 tadā vai daivikaṃ rūpaṃ tyaktvā mānuṣyam āsthitaḥ //
LiPur, 1, 43, 3.2 mānuṣyamāsthitaṃ dṛṣṭvā pitā me lokapūjitaḥ //
LiPur, 1, 88, 33.1 tasmātsthānātpunaḥ śreṣṭho mānuṣyamupapadyate /
LiPur, 1, 88, 67.1 mānuṣyātpaśubhāvaś ca paśubhāvān mṛgo bhavet /
LiPur, 1, 108, 3.3 nindayanneva mānuṣyaṃ dehaśuddhiṃ cakāra saḥ //
LiPur, 2, 3, 47.1 tataḥ kālena samprāpya mānuṣyamavagacchasi /
Matsyapurāṇa
MPur, 158, 9.2 śīghrameṣyasi mānuṣyātsa tvaṃ kāmasamanvitaḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 46, 28.0 mānuṣyaṃ cānekavidhaṃ brāhmaṇādyam //
Suśrutasaṃhitā
Su, Utt., 39, 12.1 punaścaiva cyutaḥ svargānmānuṣyamanuvartate /
Viṣṇupurāṇa
ViPur, 1, 6, 10.1 svargāpavargau mānuṣyāt prāpnuvanti narā mune /
ViPur, 2, 3, 23.2 kadācillabhate janturmānuṣyaṃ puṇyasaṃcayāt //
ViPur, 5, 9, 33.2 mānuṣyamevāvalambya bandhūnāṃ kriyatāṃ hitam //
ViPur, 5, 37, 4.1 utsṛjya dvārakāṃ kṛṣṇastyaktvā mānuṣyamātmabhūḥ /
Viṣṇusmṛti
ViSmṛ, 20, 35.2 mānuṣye ca tathāpnoti śrāddhaṃ dattaṃ svabāndhavaiḥ //
ViSmṛ, 58, 4.1 yacchabalena tan mānuṣyam //
Yājñavalkyasmṛti
YāSmṛ, 3, 8.1 mānuṣye kadalīstambhaniḥsāre sāramārgaṇam /
Bhāgavatapurāṇa
BhāgPur, 4, 23, 28.2 labdhvāpavargyaṃ mānuṣyaṃ viṣayeṣu viṣajjate //
BhāgPur, 11, 9, 29.1 labdhvā sudurlabham idaṃ bahusambhavānte mānuṣyam arthadam anityam apīha dhīraḥ /
Garuḍapurāṇa
GarPur, 1, 85, 15.2 mānuṣyaṃ durlabhaṃ yeṣāṃ tebhyaḥ piṇḍaṃ dadāmyaham //
Kathāsaritsāgara
KSS, 5, 3, 108.1 jātismarā ca mānuṣye 'pyahaṃ jñānavatī tathā /
KSS, 6, 1, 71.1 pāpe prayāhi mānuṣyaṃ prāpya cāyonijāṃ sutām /
Tantrāloka
TĀ, 21, 31.1 adhikāriśarīratvānmānuṣye tu śarīragaḥ /
Haribhaktivilāsa
HBhVil, 1, 30.1 tathā coktam ekādaśaskandhe labdhvā sudurlabham idaṃ bahusambhavānte mānuṣyam arthadam anityam apīha dhīraḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 11, 7.2 janmāntarairanekaistu mānuṣyamupalabhyate /
SkPur (Rkh), Revākhaṇḍa, 11, 78.2 śeṣaṃ mānuṣyamekaṃ tu kāle varṣaśataṃ sthitam //
SkPur (Rkh), Revākhaṇḍa, 119, 11.1 tato 'vakīrṇakālena tviha mānuṣyatāṃ gataḥ /
SkPur (Rkh), Revākhaṇḍa, 136, 23.1 gate varṣasahasrānte mānuṣyaṃ labhate punaḥ /
SkPur (Rkh), Revākhaṇḍa, 150, 49.1 pūrṇe caiva tataḥ kāla iha mānuṣyatāṃ gataḥ /
SkPur (Rkh), Revākhaṇḍa, 155, 83.1 iha mānuṣyatāṃ prāpya paṅgvandhabadhirā narāḥ /
SkPur (Rkh), Revākhaṇḍa, 155, 86.2 tatra varṣaśatasyānta iha mānuṣyatāṃ gatāḥ //
SkPur (Rkh), Revākhaṇḍa, 155, 88.2 tatra varṣaśatasyānte iha mānuṣyatāṃ gatāḥ //
SkPur (Rkh), Revākhaṇḍa, 159, 99.1 pūrṇe caiva tataḥ kāla iha mānuṣyatāṃ gataḥ /
SkPur (Rkh), Revākhaṇḍa, 162, 4.2 iha mānuṣyatāṃ prāpya rājā bhavati dhārmikaḥ //
SkPur (Rkh), Revākhaṇḍa, 196, 4.2 jātismaro hi jāyeta punarmānuṣyam āgataḥ //
SkPur (Rkh), Revākhaṇḍa, 200, 26.1 pūrṇe caiva tataḥ kāla iha mānuṣyatāṃ gataḥ /
SkPur (Rkh), Revākhaṇḍa, 206, 6.2 mānuṣyaṃ prāpya duṣprāpyaṃ dhanakoṭīpatirbhavet //
SkPur (Rkh), Revākhaṇḍa, 207, 8.1 pūrṇe tatra tataḥ kāle prāpya mānuṣyamuttamam /
Sātvatatantra
SātT, 8, 15.1 mānuṣyaṃ prāpya ye jīvā na bhajanti hareḥ padam /