Occurrences

Lalitavistara
Mahābhārata
Bodhicaryāvatāra
Liṅgapurāṇa
Pañcārthabhāṣya
Viṣṇusmṛti
Garuḍapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Lalitavistara
LalVis, 7, 41.8 amoghaṃ ca teṣāṃ jīvitam amoghaṃ ca teṣāṃ mānuṣyaṃ sucaritacaraṇāśca te ādattaṃ ca taiḥ sāraṃ muktāśca te tribhyo 'pāyebhyaḥ bhaviṣyanti ca te putrāstathāgatasya pariprāptaṃ ca taiḥ sarvakāryam amoghaśca teṣāṃ śraddhāpratilambhaḥ suvibhaktaṃ ca tai rāṣṭrapiṇḍaṃ prasannāśca te 'grasattvaiḥ saṃchinnāstairmārapāśāḥ nistīrṇaśca taiḥ saṃsārāṭavīkāntāraḥ samuddhṛtaśca taiḥ śokaśalyo 'nuprāptaṃ ca taiḥ prāmodyavastu sugṛhītāni ca taiḥ śaraṇagamanāni dakṣiṇīyāśca te pūjārhāḥ durlabhaprādurbhāvāśca te loke dakṣiṇīyāśca te dhārayitavyāḥ /
Mahābhārata
MBh, 1, 57, 68.83 karmabhūmistu mānuṣyaṃ bhogabhūmistriviṣṭapam /
MBh, 3, 178, 9.3 mānuṣyaṃ svargavāsaś ca tiryagyoniś ca tat tridhā //
MBh, 7, 55, 16.2 aho hyanityaṃ mānuṣyaṃ jalabudbudacañcalam //
MBh, 9, 55, 2.1 dhig astu khalu mānuṣyaṃ yasya niṣṭheyam īdṛśī /
MBh, 12, 286, 31.2 caṇḍālatve 'pi mānuṣyaṃ sarvathā tāta durlabham //
MBh, 12, 292, 35.2 mahad duḥkhaṃ hi mānuṣyaṃ niraye cāpi majjanam //
MBh, 13, 44, 20.2 yat kiṃcit karma mānuṣyaṃ saṃsthānāya prakṛṣyate /
Bodhicaryāvatāra
BoCA, 4, 17.1 nahīdṛśair maccaritair mānuṣyaṃ labhyate punaḥ /
Liṅgapurāṇa
LiPur, 1, 43, 3.2 mānuṣyamāsthitaṃ dṛṣṭvā pitā me lokapūjitaḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 46, 28.0 mānuṣyaṃ cānekavidhaṃ brāhmaṇādyam //
Viṣṇusmṛti
ViSmṛ, 58, 4.1 yacchabalena tan mānuṣyam //
Garuḍapurāṇa
GarPur, 1, 85, 15.2 mānuṣyaṃ durlabhaṃ yeṣāṃ tebhyaḥ piṇḍaṃ dadāmyaham //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 11, 7.2 janmāntarairanekaistu mānuṣyamupalabhyate /
SkPur (Rkh), Revākhaṇḍa, 11, 78.2 śeṣaṃ mānuṣyamekaṃ tu kāle varṣaśataṃ sthitam //