Occurrences

Gopathabrāhmaṇa
Buddhacarita
Mahābhārata
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Divyāvadāna
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Gopathabrāhmaṇa
GB, 1, 2, 10, 7.0 sa māndhātur yauvanāśvasya sārvabhaumasya rājñaḥ somaṃ prasūtam ājagāma //
Buddhacarita
BCar, 1, 10.1 ūroryathaurvasya pṛthośca hastānmāndhāturindrapratimasya mūrdhnaḥ /
BCar, 10, 31.2 māndhātṛvaj jetum imau hi yogyau lokānapi trīniha kiṃ punargām //
BCar, 11, 13.2 śakrasya cārdhāsanamapyavāpya māndhāturāsīdviṣayeṣvatṛptiḥ //
Mahābhārata
MBh, 1, 2, 126.14 māndhātuścāpyupākhyānaṃ rājño 'traiva prakīrtitam /
MBh, 1, 50, 13.1 khaṭvāṅganābhāgadilīpakalpo yayātimāndhātṛsamaprabhāvaḥ /
MBh, 1, 114, 61.7 mucukundena māndhātrā śibināriṣṭaneminā /
MBh, 2, 8, 8.1 yayātir nahuṣaḥ pūrur māndhātā somako nṛgaḥ /
MBh, 3, 43, 37.2 vyarocata yathā pūrvaṃ māndhātā pārthivottamaḥ //
MBh, 3, 92, 20.2 mucukundo 'tha māndhātā maruttaś ca mahīpatiḥ //
MBh, 3, 125, 23.1 atra rājā maheṣvāso māndhātāyajata svayam /
MBh, 3, 126, 1.2 māndhātā rājaśārdūlas triṣu lokeṣu viśrutaḥ /
MBh, 3, 126, 3.1 yathā māndhātṛśabdaś ca tasya śakrasamadyuteḥ /
MBh, 3, 126, 4.3 yathā māndhātṛśabdo vai lokeṣu parigīyate //
MBh, 3, 126, 28.2 māndhāteti ca nāmāsya cakruḥ sendrā divaukasaḥ //
MBh, 3, 126, 43.1 etat te sarvam ākhyātaṃ māndhātuś caritaṃ mahat /
MBh, 3, 243, 5.1 yayātir nahuṣaś cāpi māndhātā bharatas tathā /
MBh, 5, 88, 19.1 ambarīṣasya māndhātur yayāter nahuṣasya ca /
MBh, 6, 10, 6.2 yayāter ambarīṣasya māndhātur nahuṣasya ca //
MBh, 6, 17, 10.1 nābhāgo hi yayātiśca māndhātā nahuṣo nṛgaḥ /
MBh, 12, 8, 33.2 ambarīṣasya māndhātuḥ pṛthivī sā tvayi sthitā //
MBh, 12, 14, 37.2 māndhātā cāmbarīṣaśca tathā rājan virājase //
MBh, 12, 29, 74.1 māndhātāraṃ yauvanāśvaṃ mṛtaṃ śuśruma sṛñjaya /
MBh, 12, 29, 77.2 māndhāteti tatastasya nāma cakre śatakratuḥ //
MBh, 12, 29, 81.2 aṅgaṃ bṛhadrathaṃ caiva māndhātā samare 'jayat //
MBh, 12, 29, 83.2 sarvaṃ tad yauvanāśvasya māndhātuḥ kṣetram ucyate //
MBh, 12, 64, 10.3 babhūva rājā rājendra māndhātā nāma vīryavān //
MBh, 12, 64, 12.1 sa rājā rājaśārdūla māndhātā parameṣṭhinaḥ /
MBh, 12, 64, 18.1 māndhātovāca /
MBh, 12, 65, 13.1 māndhātovāca /
MBh, 12, 65, 23.1 māndhātovāca /
MBh, 12, 91, 1.3 māndhātre yauvanāśvāya prītimān abhyabhāṣata //
MBh, 12, 91, 3.3 māndhātar evaṃ jānīhi rājā lokasya rakṣitā //
MBh, 12, 91, 19.2 brāhmaṇānāṃ ca māndhātaḥ kāmān kuryād amatsarī //
MBh, 12, 91, 23.2 tasmād budhyasva māndhātar mā tvā jahyāt pratāpinī //
MBh, 12, 91, 26.2 tathā vartasva māndhātaściraṃ cet sthātum icchasi //
MBh, 12, 92, 11.1 durbalārthaṃ balaṃ sṛṣṭaṃ dhātrā māndhātar ucyate /
MBh, 12, 92, 38.1 yamo rājā dhārmikāṇāṃ māndhātaḥ parameśvaraḥ /
MBh, 12, 92, 50.2 etebhyaścaiva māndhātaḥ satataṃ mā pramādithāḥ //
MBh, 12, 92, 55.2 sa evam ukto māndhātā tenotathyena bhārata /
MBh, 12, 92, 56.1 bhavān api tathā samyaṅ māndhāteva mahīpatiḥ /
MBh, 12, 122, 6.2 abhyāgacchanmahīpālo māndhātā śatrukarśanaḥ //
MBh, 12, 122, 7.1 so 'bhisṛtya tu māndhātā vasuhomaṃ narādhipam /
MBh, 12, 122, 10.1 so 'bravīt paramaprīto māndhātā rājasattamam /
MBh, 12, 124, 16.1 ekarātreṇa māndhātā tryaheṇa janamejayaḥ /
MBh, 12, 343, 3.2 yatrendrātikramaṃ cakre māndhātā rājasattamaḥ //
MBh, 13, 14, 133.1 yauvanāśvo hato yena māndhātā sabalaḥ purā /
MBh, 13, 17, 102.2 udagraśca vidhātā ca māndhātā bhūtabhāvanaḥ //
MBh, 13, 75, 4.2 māndhātrā prakṛtaṃ praśnaṃ bṛhaspatir abhāṣata //
MBh, 13, 75, 25.2 māndhātā vai mucukundaśca rājā bhūridyumno naiṣadhaḥ somakaśca //
MBh, 13, 75, 27.2 yajñair dānaistapasā rājadharmair māndhātābhūd gopradānaiśca yuktaḥ //
MBh, 13, 75, 29.3 sa māndhātur devadevopadiṣṭaṃ samyag dharmaṃ dhārayāmāsa rājā //
MBh, 13, 80, 5.1 māndhātā yauvanāśvaśca yayātir nahuṣastathā /
MBh, 15, 26, 12.1 asminn araṇye nṛpate māndhātur api cātmajaḥ /
MBh, 18, 3, 25.1 māndhātā yatra rājarṣir yatra rājā bhagīrathaḥ /
Rāmāyaṇa
Rām, Bā, 69, 22.2 yuvanāśvasutaḥ śrīmān māndhātā pṛthivīpatiḥ //
Rām, Bā, 69, 23.1 māndhātus tu sutaḥ śrīmān susaṃdhir udapadyata /
Rām, Ay, 102, 12.1 yuvanāśvasutaḥ śrīmān māndhātā samapadyata /
Rām, Ay, 102, 12.2 māndhātus tu mahātejāḥ susaṃdhir udapadyata //
Rām, Ki, 18, 31.1 āryeṇa mama māndhātrā vyasanaṃ ghoram īpsitam /
Rām, Utt, 59, 5.2 māndhātā iti vikhyātastriṣu lokeṣu vīryavān //
Rām, Utt, 59, 7.2 māndhātari kṛtodyoge devalokajigīṣayā //
Rām, Utt, 59, 12.1 indram evaṃ bruvāṇaṃ tu māndhātā vākyam abravīt /
Saundarānanda
SaundĀ, 11, 43.2 sa devatvaṃ gataḥ kāle māndhātādhaḥ punaryayau //
Saṅghabhedavastu
SBhedaV, 1, 140.0 ekaikā kathayati mān dhāpaya mān dhāpayeti māndhātā māndhāteti saṃjñodapādi //
SBhedaV, 1, 140.0 ekaikā kathayati mān dhāpaya mān dhāpayeti māndhātā māndhāteti saṃjñodapādi //
SBhedaV, 1, 141.0 yasmin samaye māndhātā rājā rājyaṃ kārayati tasmin samaye manuṣyāḥ cintakā abhūvan tulakā upaparīkṣakāḥ //
SBhedaV, 1, 147.0 māndhātur gautamā rājño dakṣiṇe ūrau piṭako jāto mṛduḥ sumṛduḥ tadyathā tūlapicur vā karpāsapicur vā sa na kāṃcid ābādhāṃ janayati //
SBhedaV, 1, 157.0 iti hi gautamā mahāsaṃmatasya rājño rocaḥ putraḥ rocasya kalyāṇaḥ kalyāṇasya varakalyāṇaḥ varakalyāṇasya upoṣadhaḥ upoṣadhasya māndhātā māndhātuś cāruḥ cāror upacāruḥ upacāroś cārumān cārumata upacārumān ruciḥ suruciḥ mucir mucilinda aṅga aṅgīratho bhṛṅgo bhagīrathaḥ sagaraḥ sāgaro mahāsāgaraḥ śakunir mahāśakuniḥ kuśa upakuśo mahākuśaḥ sudarśano mahāsudarśanaḥ praṇayo mahāpraṇayaḥ praṇādo mahāpraṇādaḥ prabhaṅkaraḥ pratāpavān merur merumān merumantaḥ arcir arciṣmān arciṣmantaḥ arciṣmantasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā potalake nagare ekaśatarājaśatam abhūt teṣām apaścimakaḥ arindamo nāma rājābhūd arīn damayatīty arindamaḥ arindama iti saṃjñā udapādi arindamasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā ayodhyāyāṃ catuḥpañcāśad rājasahasrāṇy abhūvan teṣām apaścimakaḥ ajitañjayo nāma rājābhūd ajitaṃ jayatīty ajitaṃjayaḥ ajitaṃjaya iti saṃjñā udapādi //
SBhedaV, 1, 157.0 iti hi gautamā mahāsaṃmatasya rājño rocaḥ putraḥ rocasya kalyāṇaḥ kalyāṇasya varakalyāṇaḥ varakalyāṇasya upoṣadhaḥ upoṣadhasya māndhātā māndhātuś cāruḥ cāror upacāruḥ upacāroś cārumān cārumata upacārumān ruciḥ suruciḥ mucir mucilinda aṅga aṅgīratho bhṛṅgo bhagīrathaḥ sagaraḥ sāgaro mahāsāgaraḥ śakunir mahāśakuniḥ kuśa upakuśo mahākuśaḥ sudarśano mahāsudarśanaḥ praṇayo mahāpraṇayaḥ praṇādo mahāpraṇādaḥ prabhaṅkaraḥ pratāpavān merur merumān merumantaḥ arcir arciṣmān arciṣmantaḥ arciṣmantasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā potalake nagare ekaśatarājaśatam abhūt teṣām apaścimakaḥ arindamo nāma rājābhūd arīn damayatīty arindamaḥ arindama iti saṃjñā udapādi arindamasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā ayodhyāyāṃ catuḥpañcāśad rājasahasrāṇy abhūvan teṣām apaścimakaḥ ajitañjayo nāma rājābhūd ajitaṃ jayatīty ajitaṃjayaḥ ajitaṃjaya iti saṃjñā udapādi //
Divyāvadāna
Divyāv, 17, 163.1 māndhātā janapadān gataḥ //
Divyāv, 17, 257.1 pratyaṣṭhādrājā māndhātā pūrvavidehadvīpe //
Divyāv, 17, 268.1 sahacittotpādādeva rājā māndhātā uparivihāyasamabhyudgataḥ sārdhamaṣṭādaśabhirbhaṭabalāgrakoṭibhiḥ putrasahasraparivṛtaḥ saptaratnapurojavaḥ //
Divyāv, 17, 269.1 agamadrājā māndhātā aparagodānīyaṃ dvīpam //
Divyāv, 17, 270.1 anuśāsti rājā māndhātā aparagodānīyam //
Divyāv, 17, 272.1 yataḥ sa rājā māndhātā divaukasam yakṣaṃ pṛcchati asti kaścidanyadvīpo nājñāpita āgato 'smi pūrvān //
Divyāv, 17, 283.1 sahacittotpādādeva rājā māndhātā sārdhamaṣṭādaśabhirbhaṭabalāgrakoṭibhiḥ putrasahasraparivṛtaḥ saptaratnapurojava uparivihāyasenābhyudgataḥ //
Divyāv, 17, 288.1 śrutvā ca punā rājā māndhātā amātyānāmantrayate paśyatha yūyaṃ grāmaṇyaścitropacitrān vṛkṣānāpīḍakajātān evaṃ deva //
Divyāv, 17, 291.1 adrākṣīdrājā māndhātā sumerupārśvenānuyāyañ śvetaśvetaṃ pṛthivīpradeśaṃ dṛṣṭvā ca punar divaukasaṃ yakṣaṃ āmantrayate kimetaddivaukasa śvetaśvetaṃ pṛthivīpradeśam etaddeva uttarakauravakāṇāṃ manuṣyāṇām akṛṣṭoptaṃ taṇḍulaphalaśālim yata uttarakauravakā manuṣyā akṛṣṭoptaṃ taṇḍulaphalaśāliṃ paribhuñjanti //
Divyāv, 17, 293.1 agamadrājā māndhātā uttarakurudvīpam //
Divyāv, 17, 294.1 pratyaṣṭhādrājā māndhātā uttarakurau dvīpe //
Divyāv, 17, 295.1 samanuśāsti rājā māndhātā uttarakurau dvīpe svakam bhaṭabalāgram //
Divyāv, 17, 297.1 atha rājā māndhātā divaukasam yakṣamāmantrayate asti kiṃcidanyadvīpam anājñāpitam iti nāsti deva //
Divyāv, 17, 308.1 sahacittotpādādeva rājā māndhātā uparivihāyasamabhyudgataḥ sārdhamaṣṭādaśabhirbhaṭabalāgrakoṭibhiḥ saptaratnapurojavaḥ putrasahasraparivṛtaḥ //
Divyāv, 17, 427.1 sahacittotpādādeva śakro devānāmindro rājño māndhāturardhāsanamadāt //
Divyāv, 19, 345.1 te kathayanti deva śrūyate rājño māndhātuḥ saptāhaṃ hiraṇyavarṣaṃ patitam //
Harivaṃśa
HV, 9, 83.2 māndhātā yuvanāśvasya trilokavijayī nṛpaḥ //
HV, 9, 85.1 tasyām utpādayāmāsa māndhātā dvau sutau nṛpa /
Kūrmapurāṇa
KūPur, 1, 19, 23.3 māndhātāraṃ mahāprājñaṃ sarvaśastrabhṛtāṃ varam //
KūPur, 1, 19, 24.1 māndhātuḥ purukutso 'bhūdambarīṣaśca vīryavān /
Liṅgapurāṇa
LiPur, 1, 65, 38.2 yuvanāśvo raṇāśvasya māndhātā tasya vai sutaḥ //
LiPur, 1, 65, 39.1 māndhātuḥ purukutso 'bhūd ambarīṣaś ca vīryavān /
LiPur, 1, 65, 127.2 dhṛtiścaiva vidhātā ca māndhātā bhūtabhāvanaḥ //
Matsyapurāṇa
MPur, 12, 34.2 yuvanāśvo raṇāśvasya māndhātā ca tato 'bhavat //
MPur, 12, 35.1 māndhātuḥ purukutso'bhūddharmasenaśca pārthivaḥ /
MPur, 47, 242.2 māndhātā cakravartī tu tadottaṅkapuraḥsare //
MPur, 49, 8.2 gaurī kanyā tṛtīyā ca māndhāturjananī śubhā //
MPur, 145, 101.1 guruvītaśca māndhātā ambarīṣastathaiva ca /
Viṣṇupurāṇa
ViPur, 4, 2, 34.1 tato māndhātā nāmato 'bhavat /
ViPur, 4, 2, 35.1 tatas tu māndhātā cakravartī saptadvīpāṃ mahīṃ bubhuje //
ViPur, 4, 2, 36.3 sarvaṃ tad yauvanāśvasya māndhātuḥ kṣetram ucyate //
ViPur, 4, 2, 37.1 māndhātā śaśabindorduhitaraṃ bindumatīm upayeme /
ViPur, 4, 2, 42.3 vayam apyevaṃ putrādibhiḥ saha ramiṣyāmaḥ ityevam abhisamīkṣya sa tasmād antarjalānniṣkramya saṃtānāya nirveṣṭukāmaḥ kanyārthaṃ māndhātāraṃ rājānam agacchat //
ViPur, 4, 2, 50.4 aho 'yam anyo 'smatpratyākhyānopāyo vṛddho 'yam anabhimataḥ strīṇāṃ kimuta kanyānām ityamunā saṃcintyaivam abhihitam evam astu tathā kariṣyāmīti saṃcintya māndhātāram uvāca //
ViPur, 4, 2, 52.2 tataśca māndhātrā muniśāpaśaṅkitena kanyāntaḥpuravarṣadharaḥ samājñaptaḥ //
ViPur, 4, 2, 94.1 ityetan māndhātur duhitṛsaṃbandhād ākhyātam //
ViPur, 4, 3, 1.2 ato māṃdhātuḥ putrasaṃtatir abhidhīyate //
ViPur, 4, 3, 2.1 ambarīṣasya māṃdhātus tanayasya yuvanāśvaḥ putro 'bhūt //
ViPur, 4, 3, 5.3 āha bhagavān anādipuruṣaḥ puruṣottamo yauvanāśvasya māndhātuḥ purukutsanāmā putras tam aham anupraviśya tān aśeṣaduṣṭagandharvān upaśamaṃ nayiṣyāmīti //
ViPur, 4, 24, 139.3 ikṣvākujahnumāndhātṛsagarāvikṣitān raghūn //
ViPur, 4, 24, 147.1 kathāśarīratvam avāpa yad vai māndhātṛnāmā bhuvi cakravartī /
Bhāgavatapurāṇa
BhāgPur, 2, 7, 44.2 māndhātralarkaśatadhanvanurantidevā devavrato baliramūrtarayo dilīpaḥ //
Bhāratamañjarī
BhāMañj, 1, 10.2 māndhātṛrāmanahuṣapramukhā ca kulāvalī //
BhāMañj, 1, 15.2 kīrtimanto divaṃ prāpurmāndhātṛnahuṣopamāḥ //
BhāMañj, 13, 55.2 imāṃ vasumatīṃ rājanmāndhātṛnahuṣopamaḥ //
BhāMañj, 13, 142.1 ayonijaśca māṃdhātā sa sarvavijayī nṛpaḥ /
BhāMañj, 13, 294.1 māṃdhāturnṛpateḥ pūrvaṃ yajñadarśanakāṅkṣiṇaḥ /
BhāMañj, 13, 361.1 utathyeneti kathite māṃdhātā pṛthivīpatiḥ /
BhāMañj, 13, 462.1 ityuktam aṅgarājena māṃdhātā pṛthivīpatiḥ /
Garuḍapurāṇa
GarPur, 1, 125, 1.2 māndhātā cakravartyāsīdupoṣyaikādaśīṃ nṛpaḥ /
GarPur, 1, 138, 24.1 yuvanāśvācca māndhātā bindumatyāstato 'bhavat /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 21, 26.1 māndhātṛpurapārśve ca siddheśvarayameśvarau /
SkPur (Rkh), Revākhaṇḍa, 24, 1.2 saṅgamaḥ karanarmadayoḥ pure māndhātṛsaṃjñite /