Occurrences

Rājanighaṇṭu

Rājanighaṇṭu
RājNigh, Gr., 17.1 pānīyaḥ kṣīraśālyādikam anu kathito māsamānuṣyakādiḥ siṃhādiḥ syād gadādis tadanu bhavati sattvādhiko miśrako 'nyaḥ /
RājNigh, Guḍ, 75.2 rase vīrye vipāke ca kiṃcid eṣā guṇādhikā //
RājNigh, Pipp., 33.2 dhavalaṃ candrakam etan munināma guṇādhikaṃ ca vaśyakaram //
RājNigh, Pipp., 78.2 pittapradaḥ so 'dhikasaṃnipātaśūlārtiśītāmayanāśakaś ca //
RājNigh, Mūl., 43.2 rucyālpavātalā pathyā na varṣāsu hitādhikā //
RājNigh, Śālm., 94.1 darbhau dvau ca guṇe tulyau tathāpi ca sito 'dhikaḥ /
RājNigh, Śālm., 105.2 nalaḥ syād adhiko vīrye śasyate rasakarmaṇi //
RājNigh, Śālm., 143.2 dāharaktaharās teṣāṃ madhye sthūlataro 'dhikaḥ //
RājNigh, Kar., 204.1 jātī bhāti mṛdur manojñamadhurāmodā muhūrtadvayaṃ dvaiguṇyena ca mallikā madakarī gandhādhikā yūthikā /
RājNigh, Āmr, 13.2 datte dhātupracayam adhikaṃ tarpaṇaṃ kāntikāri khyātaṃ tṛṣṇāśramaśamakṛtau cūtajātaṃ phalaṃ syāt //
RājNigh, Āmr, 21.1 rājāmreṣu triṣu proktaṃ sāmyam eva rasādhikam /
RājNigh, Āmr, 21.2 guṇādhikaṃ tu vijñeyaṃ paryāyād uttarottaram //
RājNigh, Āmr, 90.2 vṛṣyaṃ mūrchājvaraghnaṃ ca pūrvoktād adhikaṃ guṇaiḥ //
RājNigh, Āmr, 161.2 śītaṃ pittāsradoṣaghnaṃ pūrvoktam adhikaṃ guṇaiḥ //
RājNigh, Āmr, 183.1 āmaṃ kaṇṭharujaṃ kapittham adhikaṃ jihvājaḍatvāvahaṃ tad doṣatrayavardhanaṃ viṣaharaṃ saṃgrāhakaṃ rocakam /
RājNigh, Āmr, 223.2 virecane syād amṛtā guṇādhikā jīvantikā syād iha jīrṇarogajit //
RājNigh, 12, 51.2 sthūlā tataḥ kiyad iyaṃ kila piṇḍikākhyā tasyāś ca kiṃcid adhikā yadi nāyikā sā //
RājNigh, 13, 45.2 pramehapāṇḍuraśūlaghnaṃ tīkṣṇaṃ muṇḍādhikaṃ smṛtam //
RājNigh, 13, 172.1 ghṛṣṭaṃ nikāṣapaṭṭe yatpuṣyati rāgamadhikamātmīyam /
RājNigh, Pānīyādivarga, 73.2 nirdoṣam acchaṃ laghu tacca nityaṃ guṇādhikaṃ vyomni gṛhītam āhuḥ //
RājNigh, Pānīyādivarga, 79.2 gāṅgatoyavihīne syuḥ kāle tatrādhikā rujaḥ //
RājNigh, Kṣīrādivarga, 13.1 sūkṣmājadugdheti ca saṃvadārhaṃ godugdhavīryāt tv adhikaṃ guṇe ca /
RājNigh, Kṣīrādivarga, 54.1 uktaṃ śleṣmasamīrahāri mathitaṃ tat śleṣmapittāpahaṃ rucyaṃ prāhur udaśvidākhyam adhikaṃ takraṃ tridoṣāpaham /
RājNigh, Śālyādivarga, 10.1 rājānnaṃ trividhaṃ svaśūkabhidayā jñeyaṃ sitaṃ lohitaṃ kṛṣṇaṃ ceti rasādhikaṃ ca tadidaṃ syād auttarottaryataḥ /
RājNigh, Māṃsādivarga, 74.1 yaḥ kṛṣṇo dīrghakāyaḥ syāt sthūlaśalko balādhikaḥ /
RājNigh, Rogādivarga, 51.2 yasminnauṣadhayas tathā samuditāḥ sidhyanti vīryādhikā vipro 'sau bhiṣag ucyate svayamiti śrutyāpi satyāpitam //