Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 13, 4.2 cakruś ca vidhivat sarvam adhikaṃ karma śāstrataḥ //
Rām, Bā, 20, 10.2 eṣa buddhyādhiko loke tapasaś ca parāyaṇam //
Rām, Bā, 74, 19.2 adhikaṃ menire viṣṇuṃ devāḥ sarṣigaṇās tadā //
Rām, Ay, 18, 9.2 kaḥ samartho 'dhikaṃ kartuṃ kṛtāntasyeva tiṣṭhataḥ //
Rām, Ay, 37, 28.2 upopaviśyādhikam ārtarūpā viniḥśvasantī vilalāpa kṛcchram //
Rām, Ay, 42, 26.2 vilapya dīnā rurudur vicetasaḥ sutair hi tāsām adhiko hi so 'bhavat //
Rām, Ay, 89, 12.2 adhikaṃ puravāsāc ca manye ca tava darśanāt //
Rām, Ār, 10, 24.2 aparatrādhikān māsān adhyardham adhikaṃ kvacit //
Rām, Ār, 10, 24.2 aparatrādhikān māsān adhyardham adhikaṃ kvacit //
Rām, Ār, 32, 10.1 ardhādhikamuhūrtena kharaś ca sahadūṣaṇaḥ /
Rām, Ār, 50, 14.2 adhikaṃ paribabhrāja girir dīpta ivāgninā //
Rām, Ki, 1, 5.1 adhikaṃ pravibhāty etan nīlapītaṃ tu śādvalam /
Rām, Ki, 1, 33.1 adhikaṃ śailarājo 'yaṃ dhātubhis tu vibhūṣitaḥ /
Rām, Ki, 1, 44.2 adhikaṃ śobhate pampā vikūjadbhir vihaṃgamaiḥ //
Rām, Ki, 11, 51.3 nātra śakyaṃ balaṃ jñātuṃ tava vā tasya vādhikam //
Rām, Ki, 27, 5.1 saṃdhyārāgotthitais tāmrair anteṣv adhikapāṇḍuraiḥ /
Rām, Su, 4, 9.1 parasparaṃ cādhikam ākṣipanti bhujāṃśca pīnān adhivikṣipanti /
Rām, Su, 9, 16.2 kṛtapuṣpopahārā bhūr adhikaṃ puṣyati śriyam //
Rām, Su, 13, 25.1 tāṃ samīkṣya viśālākṣīm adhikaṃ malināṃ kṛśām /
Rām, Su, 23, 5.1 vepate smādhikaṃ sītā viśantīvāṅgam ātmanaḥ /
Rām, Su, 24, 48.1 priyānna sambhaved duḥkham apriyād adhikaṃ bhayam /
Rām, Su, 56, 39.2 āsyapramāṇād adhikaṃ tasyāḥ kāyam apūrayam //
Rām, Su, 56, 54.2 śṛṇomyadhikagambhīraṃ rāvaṇasya niveśane //
Rām, Su, 64, 4.2 vadhūkāle yathā baddham adhikaṃ mūrdhni śobhate //
Rām, Yu, 4, 49.1 vyūḍhāni kapisainyāni prakāśante 'dhikaṃ prabho /
Rām, Yu, 31, 65.1 tad rāmavacanaṃ sarvam anyūnādhikam uttamam /
Rām, Yu, 39, 20.2 iṣvastreṣvadhikastasmāt kārtavīryācca lakṣmaṇaḥ //
Rām, Yu, 63, 53.2 mahī saśailā savanā cacāla bhayaṃ ca rakṣāṃsyadhikaṃ viveśa //
Rām, Yu, 67, 2.2 adṛśyo dṛśyamāno vā sarvathā tvaṃ balādhikaḥ //
Rām, Yu, 67, 16.2 jayaṃ pitre pradāsyāmi rāvaṇāya raṇādhikam //
Rām, Yu, 99, 16.2 mayādhikā vā tulyā vā tvaṃ tu mohānna budhyase //
Rām, Utt, 9, 36.1 satyaṃ te pratijānāmi tulyo bhrātrādhiko 'pi vā /
Rām, Utt, 30, 3.2 aho 'sya vikramaudāryaṃ tava tulyo 'dhiko 'pi vā //
Rām, Utt, 30, 22.2 sthānādhikatayā patnī mamaiṣeti puraṃdara //
Rām, Utt, 34, 2.1 rākṣasaṃ vā manuṣyaṃ vā śṛṇute yaṃ balādhikam /
Rām, Utt, 36, 41.2 gāmbhīryacāturyasuvīryadhairyair hanūmataḥ ko 'pyadhiko 'sti loke //
Rām, Utt, 44, 14.2 na hi paśyāmyahaṃ bhūyaḥ kiṃcid duḥkham ato 'dhikam //
Rām, Utt, 65, 12.1 vīryeṇa tapasā caiva te 'dhikāḥ pūrvajanmani /
Rām, Utt, 65, 14.1 apaśyantastu te sarve viśeṣam adhikaṃ tataḥ /
Rām, Utt, 79, 13.2 cintāṃ samabhyatikrāmat kā nviyaṃ devatādhikā //
Rām, Utt, 92, 14.1 bharato 'pi tathaivoṣya saṃvatsaram athādhikam /