Occurrences

Rasendracintāmaṇi

Rasendracintāmaṇi
RCint, 2, 18.2 kīlālāyaḥkṛto lepaḥ khaṭikālavaṇādhikaḥ //
RCint, 3, 81.1 adhikastolitaścetsyātpunaḥ svedyaḥ samāvadhi /
RCint, 3, 151.2 kīlālāyaḥkṛto yogaḥ khaṭikālavaṇādhikaḥ //
RCint, 3, 159.1 asyāmeva mūṣāyāṃ tattailamapagatakalkavimalamāpūrya tasminnadhikam ūṣmātmani drutabījaprakṣepasamakālameva samāvartanīyaḥ sūtavarastadanu sadyo mūṣānanam ācchādanīyam etat tailāktapaṭakhaṇḍagranthibandhena aruṇasitabījābhyām amunā sāraṇakarmaṇā militaścetsāritaḥ samyak saṃyamitaśca vijñeyaḥ pratisāritastu dviguṇabījena tadvadanusāritastu triguṇabījena atra trividhāyāmeva sāraṇāyāmaruṇasitakarmaṇoḥ krāmaṇārtham īṣatpannagavaṅgau viśrāṇanīyāviti /
RCint, 3, 205.1 prabhāte bhakṣayetsūtaṃ pathyaṃ yāmadvayādhike /
RCint, 4, 7.2 sattvaṃ patatyatirasāyanajāraṇārthaṃ yogyaṃ bhavet sakalalauhaguṇādhikaṃ ca //
RCint, 6, 21.2 mriyante sikatāyantre gandhakairamṛtādhikāḥ //
RCint, 6, 30.2 atra sūtarakṣārthaṃ gandhaḥ punar adhiko deyaḥ //
RCint, 6, 67.2 tāraṃ taddviguṇaṃ lauhamanyattu triguṇādhikam //
RCint, 7, 37.1 mātrādhikaṃ yadā martyaḥ pramādādbhakṣayedviṣam /
RCint, 8, 23.2 madonmadānāṃ pramadāśatānāṃ garvādhikatvaṃ ślathayatyakāṇḍe //
RCint, 8, 72.1 tanmānaṃ triphalāyāśca palenādhikam āharet /
RCint, 8, 105.2 lauhāttriguṇā triphalā grāhyā ṣaḍbhiḥ palairadhikā //
RCint, 8, 108.2 tryādyaikādaśakāntair adhikaṃ tadvāri kartavyam //
RCint, 8, 110.2 pratipalamambu samaṃ syādadhikaṃ dvābhyāṃ śarāvābhyām //
RCint, 8, 112.2 dugdhaśarāvadvitayaṃ pādair ekādikair adhikam //
RCint, 8, 113.2 caturādikam ekāntaṃ śaktāvadhikaṃ trayodaśakāt //
RCint, 8, 155.1 yadi tu pariplutihetor ghṛtam īkṣetādhikaṃ tato'nyasmin /
RCint, 8, 160.2 stabhnāti tṛṭkṣudhau param adhikādhikamātrayā kṣiptam //
RCint, 8, 160.2 stabhnāti tṛṭkṣudhau param adhikādhikamātrayā kṣiptam //
RCint, 8, 168.2 idamadhikaṃ tad adhikataram iyadeva na mātṛmodakavat //
RCint, 8, 169.2 dattvā madhvanurūpaṃ tadanu ghṛtaṃ yojayed adhikam //
RCint, 8, 185.2 koṣṇaṃ triphalākvāthaṃ kṣārasanāthaṃ tato'pyadhikam //
RCint, 8, 186.2 yāvattadaṣṭamāṣaṃ na vardhayet punarito 'pyadhikam //
RCint, 8, 277.1 aṣṭāṃśahemni haraje śikhimūṣikāyāṃ saṃjārya ṣaḍguṇabaliṃ kramaśo 'dhikaṃ ca /