Occurrences

Suśrutasaṃhitā

Suśrutasaṃhitā
Su, Sū., 1, 18.1 aṣṭāsv api cāyurvedatantreṣv etad evādhikam abhimatam āśukriyākaraṇādyantraśastrakṣārāgnipraṇidhānāt sarvatantrasāmānyāc ca //
Su, Sū., 6, 24.1 śiśire śītamadhikaṃ vātavṛṣṭyākulā diśaḥ /
Su, Sū., 12, 15.2 tatra snigdhaṃ rūkṣaṃ vāśritya dravyamagnirdahati agnisaṃtapto hi snehaḥ sūkṣmasirānusāritvāt tvagādīn anupraviśyāśu dahati tasmāt snehadagdhe 'dhikā rujo bhavanti //
Su, Sū., 29, 8.2 nyūnādhikāṅgā udvignā vikṛtā raudrarūpiṇaḥ //
Su, Sū., 35, 8.1 dve vā tisro 'dhikā vāpi pādau karṇau ca māṃsalau /
Su, Sū., 39, 10.2 tatra vyādhibalādadhikamauṣadham upayuktaṃ tam upaśamya vyādhiṃ vyādhimanyamāvahati agnibalādadhikam ajīrṇaṃ viṣṭabhya vā pacyate puruṣabalādadhikaṃ glānimūrchāmadān āvahati saṃśamanam evaṃ saṃśodhanamatipātayati /
Su, Sū., 39, 10.2 tatra vyādhibalādadhikamauṣadham upayuktaṃ tam upaśamya vyādhiṃ vyādhimanyamāvahati agnibalādadhikam ajīrṇaṃ viṣṭabhya vā pacyate puruṣabalādadhikaṃ glānimūrchāmadān āvahati saṃśamanam evaṃ saṃśodhanamatipātayati /
Su, Sū., 39, 10.2 tatra vyādhibalādadhikamauṣadham upayuktaṃ tam upaśamya vyādhiṃ vyādhimanyamāvahati agnibalādadhikam ajīrṇaṃ viṣṭabhya vā pacyate puruṣabalādadhikaṃ glānimūrchāmadān āvahati saṃśamanam evaṃ saṃśodhanamatipātayati /
Su, Sū., 40, 11.3 nirvartante 'dhikāstatra pāko madhura ucyate //
Su, Sū., 40, 12.2 nirvartante 'dhikāstatra pākaḥ kaṭuka ucyate //
Su, Sū., 45, 24.1 tatra sarveṣāṃ bhaumānāṃ grahaṇaṃ pratyūṣasi tatra hyamalatvaṃ śaityaṃ cādhikaṃ bhavati sa eva cāpāṃ paro guṇa iti //
Su, Sū., 45, 110.1 peyaṃ mahāghṛtaṃ bhūtaiḥ kaphaghnaṃ pavanādhikaiḥ /
Su, Sū., 45, 161.2 sa purāṇo 'dhikaguṇo guḍaḥ pathyatamaḥ smṛtaḥ //
Su, Sū., 45, 194.2 ariṣṭo dravyasaṃyogasaṃskārādadhiko guṇaiḥ //
Su, Sū., 46, 121.2 snigdhatvāt svādupākatvāttayor vāpyā guṇādhikāḥ //
Su, Sū., 46, 137.1 pramāṇādhikāstu svajātau cālpasārā guravaśca /
Su, Sū., 46, 471.2 nāprāptātītakālaṃ vā hīnādhikam athāpi vā //
Su, Sū., 46, 474.2 ālasyagauravāṭopasādāṃśca kurute 'dhikam //
Su, Nid., 1, 37.1 kaphādhikaṃ ca viṇmūtraṃ romaharṣaḥ kaphāvṛte /
Su, Nid., 4, 5.1 tatrāpathyasevināṃ vāyuḥ prakupitaḥ saṃnivṛttaḥ sthirībhūto gudamabhito 'ṅgule dvyaṅgule vā māṃsaśoṇite pradūṣyāruṇavarṇāṃ piḍakāṃ janayati sāsya todādīn vedanāviśeṣāñjanayati apratikriyamāṇā ca pākam upaiti mūtrāśayābhyāsagatatvāc ca vraṇaḥ praklinnaḥ śataponakavadaṇumukhaiśchidrair āpūryate tāni ca chidrāṇyajasramacchaṃ phenānuviddhamadhikamāsrāvaṃ sravanti vraṇaśca tāḍyate bhidyate chidyate sūcībhir iva nistudyate gudaṃ cāvadīryate upekṣite ca vātamūtrapurīṣaretasāmapyāgamaśca tair eva chidrair bhavati taṃ bhagandaraṃ śataponakamityācakṣate //
Su, Nid., 6, 22.2 kiṃcic cāpyadhikaṃ mūtraṃ taṃ pramehiṇamādiśet //
Su, Nid., 9, 22.2 śvāso yakṛti tṛṣṇā ca pipāsā klomaje 'dhikā //
Su, Nid., 10, 11.1 tatrānilāt paruṣasūkṣmamukhī saśūlā phenānuviddhamadhikaṃ sravati kṣapāyām /
Su, Nid., 10, 11.2 tṛṭtāpatodasadanajvarabhedahetuḥ pītaṃ sravatyadhikam uṣṇamahaḥsu pittāt //
Su, Nid., 11, 21.1 na pākamāyānti kaphādhikatvānmedobahutvācca viśeṣatastu /
Su, Nid., 16, 24.2 mārutenādhiko danto jāyate tīvravedanaḥ //
Su, Śār., 5, 39.1 strīṇāṃ tu viṃśatiradhikā /
Su, Cik., 11, 12.1 adhanastvabāndhavo vā pādatrāṇātapatravirahito bhaikṣyāśī grāmaikarātravāsī munir iva saṃyatātmā yojanaśatamadhikaṃ vā gacchet mahādhano vā śyāmākanīvāravṛttir āmalakakapitthatindukāśmantakaphalāhāro mṛgaiḥ saha vaset tanmūtraśakṛdbhakṣaḥ satatam anuvrajed gāḥ brāhmaṇo vā śiloñchavṛttirbhūtvā brahmarathamuddharet kṛṣet satatamitaraḥ khanedvā kūpaṃ kṛśaṃ tu satataṃ rakṣet //
Su, Cik., 19, 23.2 pradahet prayataḥ kiṃtu snāyucchedo 'dhikastayoḥ //
Su, Cik., 31, 22.2 vātapittādhiko rātrau vātaśleṣmādhiko divā //
Su, Cik., 31, 22.2 vātapittādhiko rātrau vātaśleṣmādhiko divā //
Su, Cik., 31, 23.1 vātapittādhikasyoṣṇe tṛṇamūrcchonmādakārakaḥ /
Su, Cik., 34, 11.1 snigdhasvinnasyātimātram atimṛdukoṣṭhasya vātitīkṣṇam adhikaṃ vā dattamauṣadhamatiyogaṃ kuryāt /
Su, Cik., 37, 49.1 pitte 'dhike kaphe kṣīṇe rūkṣe vātarugardite /
Su, Cik., 37, 50.1 uṣṇe pittādhike vāpi divā dāhādayo gadāḥ /
Su, Cik., 37, 52.1 ahorātrasya kāleṣu sarveṣvevānilādhikam /
Su, Cik., 37, 65.1 savāto 'dhikamātro vā gurutvādvā sabheṣajaḥ /
Su, Cik., 39, 13.2 kaphapittādhikānmadyanityān hīnaviśodhitān //
Su, Ka., 8, 81.2 ato 'dhike 'hni prakaroti jantor viṣaprakopaprabhavān vikārān //
Su, Ka., 8, 83.2 ato 'dhikenāpi nihanyuranyā yāsāṃ viṣaṃ madhyamavīryamuktam //
Su, Utt., 3, 3.2 sirā vyāpyāvatiṣṭhante vartmasvadhikamūrchitāḥ //
Su, Utt., 7, 24.2 hīnādhikāṅgānyathavā jyotīṃṣyapi ca paśyati //
Su, Utt., 39, 57.1 vātādhikatvāt pravadanti tajjñāstṛtīyakaṃ cāpi caturthakaṃ ca /
Su, Utt., 39, 58.1 pralepakaṃ vātabalāsakaṃ ca kaphādhikatvena vadanti tajjñāḥ /
Su, Utt., 39, 94.2 hīnamadhyādhikair doṣais trisaptadvādaśāhikaḥ //
Su, Utt., 39, 136.2 upavāsaśramakṛte kṣīṇaṃ vātādhike jvare //
Su, Utt., 39, 139.1 hrasvamūlakayūṣastu vātaśleṣmādhike hitaḥ /
Su, Utt., 39, 172.2 kṣaudreṇa sitayā cāpi yuktaḥ kvātho 'nilādhike //
Su, Utt., 40, 176.1 vātācchūlādhikaiḥ pāyuhṛtpārśvodaramastakaiḥ /
Su, Utt., 44, 4.2 sarveṣu caiteṣviha pāṇḍubhāvo yato 'dhiko 'taḥ khalu pāṇḍurogaḥ //
Su, Utt., 47, 19.2 ūṣmāṇamaṅgagurutāṃ virasānanatvaṃ śleṣmādhikatvamaruciṃ malamūtrasaṅgam //
Su, Utt., 49, 9.2 śrāntaḥ saghoṣaṃ bahuśaḥ kaṣāyaṃ jīrṇe 'dhikaṃ sānilajā vamistu //
Su, Utt., 64, 67.1 vīryādhikaṃ bhavati bheṣajamannahīnaṃ hanyāttathāmayamasaṃśayamāśu caiva /
Su, Utt., 66, 8.2 śataṃ ca pañca dravyāṇāṃ trisaptatyadhikottaram //
Su, Utt., 66, 10.1 traya eva pṛthak doṣā dviśo nava samādhikaiḥ /
Su, Utt., 66, 10.2 trayodaśādhikaikadvisamamadhyolbaṇais triśaḥ //
Su, Utt., 66, 11.2 kṣīṇamadhyādhikakṣīṇakṣīṇavṛddhais tathāparaiḥ //