Occurrences

Gautamadharmasūtra
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Ayurvedarasāyana
Bhāgavatapurāṇa
Bhāratamañjarī
Nibandhasaṃgraha
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Ratnadīpikā
Rājanighaṇṭu
Ānandakanda
Āyurvedadīpikā
Śyainikaśāstra
Bhāvaprakāśa
Gūḍhārthadīpikā
Haribhaktivilāsa
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Uḍḍāmareśvaratantra

Gautamadharmasūtra
GautDhS, 2, 1, 2.1 brāhmaṇasyādhikāḥ pravacanayājanapratigrahāḥ //
Mahābhārata
MBh, 3, 237, 3.1 māyādhikās tvayudhyanta yadā śūrā viyadgatāḥ /
MBh, 5, 81, 46.2 dhṛtarāṣṭraśca kauravyo rājānaśca vayo'dhikāḥ //
MBh, 5, 165, 15.2 dhanajyeṣṭhāḥ smṛtā vaiśyāḥ śūdrāstu vayasādhikāḥ //
MBh, 5, 166, 20.2 prādeśenādhikāḥ puṃbhir anyaiste ca pramāṇataḥ //
MBh, 7, 123, 24.1 mahāprabhāvā bahavastvayā tulyādhikāpi vā /
MBh, 9, 60, 60.2 mithyāvadhyāstathopāyair bahavaḥ śatravo 'dhikāḥ //
MBh, 12, 105, 23.2 buddhipauruṣasampannāstvayā tulyādhikā janāḥ //
MBh, 12, 120, 21.2 svakarmaṇi niyuñjīta ye cānye vacanādhikāḥ //
MBh, 12, 207, 4.2 jñānahīnastathā loke tasmājjñānavido 'dhikāḥ //
MBh, 13, 125, 11.1 dhanaiśvaryādhikāḥ stabdhāstvadguṇaiḥ paramāvarāḥ /
MBh, 14, 3, 7.1 yajñair eva mahātmāno babhūvur adhikāḥ surāḥ /
Rāmāyaṇa
Rām, Utt, 65, 12.1 vīryeṇa tapasā caiva te 'dhikāḥ pūrvajanmani /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 77.2 adhikā mandajaraso bhavanti strīṣu saṃyatāḥ //
AHS, Nidānasthāna, 6, 12.2 medaḥkaphādhikā mandavātapittā dṛḍhāgnayaḥ //
AHS, Cikitsitasthāna, 18, 18.1 etairevauṣadhaiḥ kuryād vāyau lepā ghṛtādhikāḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 27, 116.2 prāśaṃsaṃ caritaṃ tasya praśasyā hi guṇādhikāḥ //
Liṅgapurāṇa
LiPur, 1, 4, 14.1 daśa vai dvyadhikā māsāḥ pitṛsaṃkhyeha saṃsmṛtā /
LiPur, 1, 17, 88.1 varṇāḥ ṣaḍadhikāḥ ṣaṣṭirasya mantravarasya tu /
LiPur, 1, 40, 91.1 pañcaviṃśatparimitā na nyūnā nādhikās tathā /
LiPur, 1, 70, 154.1 te ca prakāśabahulās tamaḥpṛktā rajo'dhikāḥ /
LiPur, 1, 71, 24.2 puratrayaṃ praviśyaiva babhūvuste balādhikāḥ //
LiPur, 2, 1, 16.2 jñānavidyādhikāḥ śuddhā vāsudevaparāyaṇāḥ //
Matsyapurāṇa
MPur, 6, 12.1 evamādyās tu bahavo bāṇajyeṣṭhā guṇādhikāḥ /
MPur, 67, 24.1 adhikāḥ padmarāgāḥ syuḥ kapilāṃ ca suśobhanām /
MPur, 123, 54.1 parasparādhikāścaiva praviṣṭāśca parasparam /
MPur, 142, 8.3 daśa ca dvyadhikā māsāḥ pitṛsaṃkhyeha kīrtitā //
MPur, 142, 32.1 aśītiścaiva varṣāṇi māsāścaivādhikāstu ṣaṭ /
Suśrutasaṃhitā
Su, Sū., 12, 15.2 tatra snigdhaṃ rūkṣaṃ vāśritya dravyamagnirdahati agnisaṃtapto hi snehaḥ sūkṣmasirānusāritvāt tvagādīn anupraviśyāśu dahati tasmāt snehadagdhe 'dhikā rujo bhavanti //
Su, Sū., 40, 11.3 nirvartante 'dhikāstatra pāko madhura ucyate //
Su, Sū., 40, 12.2 nirvartante 'dhikāstatra pākaḥ kaṭuka ucyate //
Su, Sū., 46, 121.2 snigdhatvāt svādupākatvāttayor vāpyā guṇādhikāḥ //
Su, Sū., 46, 137.1 pramāṇādhikāstu svajātau cālpasārā guravaśca /
Viṣṇupurāṇa
ViPur, 1, 5, 17.2 te ca prakāśabahulās tamoudriktā rajo'dhikāḥ //
ViPur, 5, 23, 12.2 yādavābhibhavaṃ duṣṭā mā kurvaṃstvarayo 'dhikāḥ //
ViPur, 6, 7, 65.1 patattribhyo mṛgās tebhyas tacchaktyā paśavo 'dhikāḥ /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 21.2, 9.0 nivartante'dhikāstatra pāko madhura iṣyate //
Ayurvedarasāyana zu AHS, Sū., 9, 21.2, 10.2 nivartante'dhikāstatra pākaḥ kaṭuka iṣyate //
Bhāgavatapurāṇa
BhāgPur, 3, 10, 25.2 rajo 'dhikāḥ karmaparā duḥkhe ca sukhamāninaḥ //
Bhāratamañjarī
BhāMañj, 1, 1174.1 ānṛśaṃsyena sabhaṭā bandhuprītyā kulādhikāḥ /
BhāMañj, 6, 144.2 madbhaktāḥ śraddhayopetāḥ sarvathā yogino 'dhikāḥ //
BhāMañj, 12, 80.2 viṃśatiśca sahasrāṇi koṭyaḥ ṣaḍadhikāśca ṣaṭ //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 24, 5.5, 12.0 adhikā latākārā bhūtātmanā pārṣadeṣu nirdiśannāha upasargādayaḥ tarpaṇādi latākārā āṅ doṣetyādi //
Rasaratnasamuccaya
RRS, 6, 7.1 sahāyāḥ sodyamāstatra yathā śiṣyāstato'dhikāḥ /
Rasaratnākara
RRĀ, V.kh., 1, 17.2 sahāyāḥ sodyamāḥ sarve yathā śiṣyāstato'dhikāḥ //
Rasendracintāmaṇi
RCint, 6, 21.2 mriyante sikatāyantre gandhakairamṛtādhikāḥ //
Ratnadīpikā
Ratnadīpikā, 1, 12.2 sarveṣāṃ puruṣāḥ śreṣṭhāḥ te'dhikā rasabandhakāḥ //
Rājanighaṇṭu
RājNigh, Pānīyādivarga, 79.2 gāṅgatoyavihīne syuḥ kāle tatrādhikā rujaḥ //
Ānandakanda
ĀK, 1, 14, 47.1 napuṃsakā gadakṣīṇāḥ pittakrodhādhikāstathā /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 63.2, 7.0 nirvartante'dhikāstatra pāko madhura ucyate //
ĀVDīp zu Ca, Sū., 26, 63.2, 9.0 nirvartante'dhikāstatra pākaḥ kaṭuka ucyate iti //
ĀVDīp zu Ca, Sū., 27, 88.1, 11.0 mayūrādīnāṃ tu bahavo guṇā gaṇoktaguṇādhikā iti pṛthak pāṭhaḥ kṛtaḥ //
Śyainikaśāstra
Śyainikaśāstra, 4, 43.1 dhāvanāḥ sūkṣmakāyāśca sukumārā javādhikāḥ /
Bhāvaprakāśa
BhPr, 6, 2, 67.2 vyoṣasyeva guṇāḥ proktā adhikāścaturūṣaṇe //
BhPr, 7, 3, 257.2 hīnāḥ syur ghṛtatailādyāś caturmāsādhikās tathā //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 130.2, 3.0 kaphādhikāḥ sannipātāḥ //
Haribhaktivilāsa
HBhVil, 1, 149.1 vaiṣṇaveṣv api mantreṣu rāmamantrāḥ phalādhikāḥ /
HBhVil, 1, 149.2 gāṇapatyādimantrebhyaḥ koṭikoṭiguṇādhikāḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 10, 50.2, 17.0 yatra guṇāḥ sarve sambhūyotkaṭā nivasanti tasmāt pāradādapi jīrṇarasoparasamaṇilohāt susiddhānāṃ lohānāṃ guṇā yathāvidhisevino narasya śarīre'dhikā eva //
Rasasaṃketakalikā
RSK, 1, 45.1 sūto dhāturasāḥ sarve jīrṇā jīrṇā guṇādhikāḥ /
Uḍḍāmareśvaratantra
UḍḍT, 6, 4.7 yady eṣām adhikā bhavanti tadā pānīyatattvāni bhavanti tattvākṣarāṇīty arthaḥ /