Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 150.1 yadāśrauṣaṃ kalahadyūtamūlaṃ māyābalaṃ saubalaṃ pāṇḍavena /
MBh, 1, 2, 64.4 prādurbhāvaśca durvāsaḥ saṃvādaścaiva māyayā //
MBh, 1, 2, 163.10 pratijñāṃ mahatīṃ kṛtvā tīrṇaḥ śrīpatimāyayā //
MBh, 1, 3, 62.2 tāvat suvṛttāv anamanta māyayā sattamā gā aruṇā udāvahan //
MBh, 1, 3, 64.2 anemi cakraṃ parivartate 'jaraṃ māyāśvinau samanakti carṣaṇī //
MBh, 1, 16, 39.1 tato nārāyaṇo māyām āsthito mohinīṃ prabhuḥ /
MBh, 1, 16, 40.3 sā tu nārāyaṇī māyā dhārayantī kamaṇḍalum /
MBh, 1, 26, 8.1 māyāvīryadharaṃ sākṣād agnim iddham ivodyatam /
MBh, 1, 39, 22.1 sa cintayāmāsa tadā māyāyogena pārthivaḥ /
MBh, 1, 71, 43.2 brāhmīṃ māyām āsurī caiva māyā tvayi sthite katham evātivartet //
MBh, 1, 71, 43.2 brāhmīṃ māyām āsurī caiva māyā tvayi sthite katham evātivartet //
MBh, 1, 94, 27.1 sa tu taṃ pitaraṃ dṛṣṭvā mohayāmāsa māyayā /
MBh, 1, 95, 9.2 māyādhiko 'vadhīd vīraṃ gandharvaḥ kurusattamam //
MBh, 1, 99, 3.42 puruṣāṃścāpi māyābhir bahvībhir upagṛhṇate /
MBh, 1, 119, 7.1 bahumāyāsamākīrṇo nānādoṣasamākulaḥ /
MBh, 1, 142, 23.2 purā vikurute māyāṃ bhujayoḥ sāram arpaya /
MBh, 1, 143, 2.2 smaranti vairaṃ rakṣāṃsi māyām āśritya mohinīm /
MBh, 1, 143, 30.2 mahājavaṃ mahākāyaṃ mahāmāyam ariṃdamam /
MBh, 1, 158, 25.2 tasmād astreṇa divyena yotsye 'haṃ na tu māyayā //
MBh, 1, 158, 36.2 gāndharvyā māyayā yoddhum icchāmi vayasā varam //
MBh, 1, 181, 38.2 māyānvitair vā rakṣobhiḥ sughorair dṛḍhavairibhiḥ //
MBh, 1, 187, 3.2 māyām āsthāya vā siddhāṃścarataḥ sarvatodiśam //
MBh, 1, 189, 39.1 divyāṃ māyāṃ tām avāpyāprameyāṃ tāṃ caivāgryāṃ śriyam iva rūpiṇīṃ ca /
MBh, 1, 201, 12.1 atha māyāṃ punar devāstayoścakrur mahātmanoḥ /
MBh, 1, 201, 19.1 māyāvidāvastravidau balinau kāmarūpiṇau /
MBh, 1, 210, 2.20 praṇatārtiharaṃ śaṃbhuṃ māyārūpeṇa vañcakam /
MBh, 1, 218, 10.1 tāṃ ca māyāṃ tadā dṛṣṭvā ghorāṃ nāgena vañcitaḥ /
MBh, 2, 1, 3.5 evam ukto mahāvīryaḥ pārtho māyāvidaṃ mayam /
MBh, 2, 4, 1.6 māyāmayaḥ kṛto hyeṣa dhvajo vānaralakṣaṇaḥ /
MBh, 2, 11, 6.1 auṣadhair vā tathā yuktair uta vā māyayā yayā /
MBh, 2, 11, 13.1 tasyāṃ sa bhagavān āste vidadhad devamāyayā /
MBh, 2, 13, 10.2 vakraḥ karūṣādhipatir māyāyodhī mahābalaḥ //
MBh, 2, 42, 11.1 eṣa māyāpraticchannaḥ karūṣārthe tapasvinīm /
MBh, 2, 52, 14.2 mahābhayāḥ kitavāḥ saṃniviṣṭā māyopadhā devitāro 'tra santi /
MBh, 2, 53, 7.1 idaṃ vai devanaṃ pāpaṃ māyayā kitavaiḥ saha /
MBh, 2, 53, 8.1 nāryā mlechanti bhāṣābhir māyayā na carantyuta /
MBh, 2, 56, 10.2 yataḥ prāptaḥ śakunistatra yātu māyāyodhī bhārata pārvatīyaḥ //
MBh, 2, 67, 5.3 jānaṃśca śakuner māyāṃ pārtho dyūtam iyāt punaḥ //
MBh, 3, 12, 9.1 sṛjantaṃ rākṣasīṃ māyāṃ mahārāvavirāviṇam /
MBh, 3, 12, 19.1 atha tāṃ rākṣasīṃ māyām utthitāṃ ghoradarśanām /
MBh, 3, 12, 20.1 sa naṣṭamāyo 'tibalaḥ krodhavisphāritekṣaṇaḥ /
MBh, 3, 17, 14.2 mumoca māyāvihitaṃ śarajālaṃ mahattaram //
MBh, 3, 17, 15.1 tato māyāmayaṃ jālaṃ māyayaiva vidārya saḥ /
MBh, 3, 17, 15.1 tato māyāmayaṃ jālaṃ māyayaiva vidārya saḥ /
MBh, 3, 18, 12.1 tasya māyāmayo vīra ratho hemapariṣkṛtaḥ /
MBh, 3, 20, 16.2 āsurīṃ dāruṇīṃ māyām āsthāya vyasṛjaccharān //
MBh, 3, 21, 31.2 māyāyuddhena mahatā yodhayāmāsa māṃ yudhi //
MBh, 3, 21, 33.1 tān ahaṃ māyayaivāśu pratigṛhya vyanāśayam /
MBh, 3, 21, 33.2 tasyāṃ hatāyāṃ māyāyāṃ giriśṛṅgair ayodhayat //
MBh, 3, 21, 35.1 evaṃ māyāṃ vikurvāṇo yodhayāmāsa māṃ ripuḥ /
MBh, 3, 21, 35.2 vijñāya tad ahaṃ sarvaṃ māyayaiva vyanāśayam /
MBh, 3, 22, 30.1 tato mamāsīn manasi māyeyam iti niścitam /
MBh, 3, 23, 3.2 antarhitaṃ māyayābhūt tato 'haṃ vismito 'bhavam //
MBh, 3, 24, 12.2 tāṃ devaguptām iva devamāyāṃ hitvā prayātaḥ kva nu dharmarājaḥ //
MBh, 3, 31, 31.1 paśya māyāprabhāvo 'yam īśvareṇa yathā kṛtaḥ /
MBh, 3, 31, 31.2 yo hanti bhūtair bhūtāni mohayitvātmamāyayā //
MBh, 3, 32, 34.2 rakṣyāṇyetāni devānāṃ gūḍhamāyā hi devatāḥ //
MBh, 3, 35, 3.1 mahāmāyaḥ śakuniḥ pārvatīyaḥ sadā sabhāyāṃ pravapann akṣapūgān /
MBh, 3, 35, 3.2 amāyinaṃ māyayā pratyadevīttato'paśyaṃ vṛjinaṃ bhīmasena //
MBh, 3, 41, 4.2 māyām āsthāya yad grastaṃ mayā puruṣasattama /
MBh, 3, 43, 7.2 vahanti yaṃ netramuṣaṃ divyaṃ māyāmayaṃ ratham //
MBh, 3, 142, 14.1 sa tu jihmapravṛttasya māyayābhijighāṃsataḥ /
MBh, 3, 164, 31.4 divyaṃ māyāmayaṃ puṇyaṃ yattaṃ mātalinā nṛpa //
MBh, 3, 167, 28.2 tato nivātakavacā mām ayudhyanta māyayā //
MBh, 3, 168, 9.2 mumucur dānavā māyām agniṃ vāyuṃ ca mānada //
MBh, 3, 168, 11.2 prākurvan vividhā māyā yaugapadyena bhārata //
MBh, 3, 168, 13.1 sā tu māyāmayī vṛṣṭiḥ pīḍayāmāsa māṃ yudhi /
MBh, 3, 168, 22.2 mohayiṣyan dānavānām ahaṃ māyāmayaṃ balam //
MBh, 3, 168, 24.1 adyāstramāyayaiteṣāṃ māyām etāṃ sudāruṇām /
MBh, 3, 168, 24.1 adyāstramāyayaiteṣāṃ māyām etāṃ sudāruṇām /
MBh, 3, 168, 25.1 evam uktvāham asṛjam astramāyāṃ narādhipa /
MBh, 3, 168, 26.1 pīḍyamānāsu māyāsu tāsu tāsvasureśvarāḥ /
MBh, 3, 168, 26.2 punar bahuvidhā māyāḥ prākurvann amitaujasaḥ //
MBh, 3, 168, 30.2 nāpaśyaṃ sahasā sarvān dānavān māyayāvṛtān //
MBh, 3, 169, 1.2 adṛśyamānās te daityā yodhayanti sma māyayā /
MBh, 3, 169, 3.2 saṃhṛtya māyāṃ sahasā prāviśan puram ātmanaḥ //
MBh, 3, 169, 15.1 tato māyāśca tāḥ sarvā nivātakavacāṃśca tān /
MBh, 3, 170, 21.2 kham utpetuḥ sanagarā māyām āsthāya dānavīm //
MBh, 3, 170, 63.1 hiraṇyapuraghātaṃ ca māyānāṃ ca nivāraṇam /
MBh, 3, 181, 17.1 kāmakrodhābhibhūtās te māyāvyājopajīvinaḥ /
MBh, 3, 186, 46.2 vaṇijaś ca naravyāghra bahumāyā bhavantyuta //
MBh, 3, 186, 50.2 hartuṃ vyavasitā rājan māyācārasamanvitāḥ //
MBh, 3, 186, 122.2 jñātum icchāmi deva tvāṃ māyāṃ cemāṃ tavottamām //
MBh, 3, 187, 29.2 sthāvarāṇi ca bhūtāni saṃharāmyātmamāyayā //
MBh, 3, 230, 22.1 tato māyāstram āsthāya yuyudhe citramārgavit /
MBh, 3, 230, 22.2 tayāmuhyanta kauravyāś citrasenasya māyayā //
MBh, 3, 234, 23.1 gandharvarājo balavān māyayāntarhitas tadā /
MBh, 3, 237, 3.1 māyādhikās tvayudhyanta yadā śūrā viyadgatāḥ /
MBh, 3, 248, 10.1 apsarā devakanyā vā māyā vā devanirmitā /
MBh, 3, 258, 2.2 māyām āsthāya tarasā hatvā gṛdhraṃ jaṭāyuṣam //
MBh, 3, 272, 19.2 tatraivāntardadhe rājan māyayā rāvaṇātmajaḥ //
MBh, 3, 272, 20.1 antarhitaṃ viditvā taṃ bahumāyaṃ ca rākṣasam /
MBh, 3, 272, 22.1 tam adṛśyaṃ śaraiḥ śūrau māyayāntarhitaṃ tadā /
MBh, 3, 272, 25.2 sa bhṛśaṃ tāḍayan vīro rāvaṇir māyayāvṛtaḥ //
MBh, 3, 274, 5.2 māyāvī vyadadhān māyāṃ rāvaṇo rākṣaseśvaraḥ //
MBh, 3, 274, 7.2 atha bhūyo 'pi māyāṃ sa vyadadhād rākṣasādhipaḥ //
MBh, 3, 274, 10.1 tāṃ dṛṣṭvā rākṣasendrasya māyām ikṣvākunandanaḥ /
MBh, 3, 274, 15.2 māyeyaṃ rākṣasasyeti tam uvāca vibhīṣaṇaḥ //
MBh, 3, 274, 16.1 neyaṃ māyā naravyāghra rāvaṇasya durātmanaḥ /
MBh, 3, 274, 23.1 tāṃ māyāṃ vikṛtāṃ dṛṣṭvā daśagrīvasya rakṣasaḥ /
MBh, 4, 2, 25.2 chādayiṣyāmi kaunteya māyayātmānam ātmanā //
MBh, 4, 41, 3.1 daivīṃ māyāṃ rathe yuktvā vihitāṃ viśvakarmaṇā /
MBh, 5, 35, 34.1 na chandāṃsi vṛjināt tārayanti māyāvinaṃ māyayā vartamānam /
MBh, 5, 37, 7.2 māyācāro māyayā vartitavyaḥ sādhvācāraḥ sādhunā pratyudeyaḥ //
MBh, 5, 37, 7.2 māyācāro māyayā vartitavyaḥ sādhvācāraḥ sādhunā pratyudeyaḥ //
MBh, 5, 37, 31.1 akarmaśīlaṃ ca mahāśanaṃ ca lokadviṣṭaṃ bahumāyaṃ nṛśaṃsam /
MBh, 5, 43, 3.1 na chandāṃsi vṛjināt tārayanti māyāvinaṃ māyayā vartamānam /
MBh, 5, 47, 11.1 māyopadhaḥ praṇidhānārjavābhyāṃ tapodamābhyāṃ dharmaguptyā balena /
MBh, 5, 47, 73.1 ayaṃ saubhaṃ yodhayāmāsa khasthaṃ vibhīṣaṇaṃ māyayā śālvarājam /
MBh, 5, 55, 8.1 dhvaje hi tasmin rūpāṇi cakruste devamāyayā /
MBh, 5, 55, 9.2 na saṃsajet tarubhiḥ saṃvṛto 'pi tathā hi māyā vihitā bhauvanena //
MBh, 5, 66, 2.2 cakraṃ tad vāsudevasya māyayā vartate vibho //
MBh, 5, 66, 15.1 tena vañcayate lokānmāyāyogena keśavaḥ /
MBh, 5, 67, 5.2 māyāṃ na seve bhadraṃ te na vṛthādharmam ācare /
MBh, 5, 85, 8.1 māyaiṣātattvam evaitacchadmaitad bhūridakṣiṇa /
MBh, 5, 94, 29.1 teṣām akṣīṇi karṇāṃśca nastakāṃścaiva māyayā /
MBh, 5, 98, 1.3 daityānāṃ dānavānāṃ ca māyāśatavicāriṇām //
MBh, 5, 98, 3.1 atra māyāsahasrāṇi vikurvāṇā mahaujasaḥ /
MBh, 5, 98, 6.2 māyāvīryopasaṃpannā nivasantyātmarakṣiṇaḥ //
MBh, 5, 121, 15.2 na śāṭhyena na māyābhir loko bhavati śāśvataḥ //
MBh, 5, 140, 4.1 divyā māyā vihitā bhauvanena samucchritā indraketuprakāśā /
MBh, 5, 158, 35.1 na māyā hīndrajālaṃ vā kuhakā vā vibhīṣaṇī /
MBh, 5, 169, 7.1 yotsyate samare tāta māyābhiḥ samarapriyaḥ /
MBh, 5, 194, 10.2 māyāyuddhena māyāvī ityetad dharmaniścayaḥ //
MBh, 6, 11, 13.1 īrṣyā mānastathā krodho māyāsūyā tathaiva ca /
MBh, 6, BhaGī 4, 6.2 prakṛtiṃ svāmadhiṣṭhāya sambhavāmyātmamāyayā //
MBh, 6, BhaGī 7, 14.1 daivī hyeṣā guṇamayī mama māyā duratyayā /
MBh, 6, BhaGī 7, 14.2 māmeva ye prapadyante māyāmetāṃ taranti te //
MBh, 6, BhaGī 7, 15.2 māyayāpahṛtajñānā āsuraṃ bhāvamāśritāḥ //
MBh, 6, BhaGī 7, 25.1 nāhaṃ prakāśaḥ sarvasya yogamāyāsamāvṛtaḥ /
MBh, 6, BhaGī 18, 61.2 bhrāmayansarvabhūtāni yantrārūḍhāni māyayā //
MBh, 6, 55, 23.1 māyākṛtātmānam iva bhīṣmaṃ tatra sma menire /
MBh, 6, 60, 49.1 sa kṛtvā dāruṇāṃ māyāṃ bhīrūṇāṃ bhayavardhinīm /
MBh, 6, 60, 50.1 airāvataṃ samāruhya svayaṃ māyāmayaṃ kṛtam /
MBh, 6, 60, 58.1 rākṣasaśca mahāmāyaḥ sa ca rājātikopanaḥ /
MBh, 6, 61, 14.3 naiva mantrakṛtaṃ kiṃcin naiva māyāṃ tathāvidhām /
MBh, 6, 78, 37.3 māyāṃ ca rākṣasīṃ kṛtvā śaravarṣair avākirat //
MBh, 6, 78, 40.1 tad astraṃ bhasmasātkṛtvā māyāṃ tāṃ rākṣasīṃ tadā /
MBh, 6, 86, 47.1 tvaṃ ca kāmagamastāta māyāstre ca viśāradaḥ /
MBh, 6, 86, 51.2 tvaramāṇastato māyāṃ prayoktum upacakrame //
MBh, 6, 86, 52.1 tena māyāmayāḥ kᄆptā hayāstāvanta eva hi /
MBh, 6, 86, 57.2 irāvantam abhikruddhaṃ mohayann iva māyayā //
MBh, 6, 86, 58.2 vimohayitvā māyābhistasya gātrāṇi sāyakaiḥ /
MBh, 6, 86, 60.1 māyā hi sahajā teṣāṃ vayo rūpaṃ ca kāmajam /
MBh, 6, 86, 65.1 tāṃ dṛṣṭvā tādṛśīṃ māyāṃ rākṣasasya mahātmanaḥ /
MBh, 6, 86, 65.2 irāvān api saṃkruddho māyāṃ sraṣṭuṃ pracakrame //
MBh, 6, 86, 69.1 māyayā bhakṣite tasminn anvaye tasya mātṛke /
MBh, 6, 90, 39.1 prāduścakre mahāmāyāṃ ghorarūpāṃ sudāruṇām /
MBh, 6, 90, 40.1 tataste tāvakāḥ sarve māyayā vimukhīkṛtāḥ /
MBh, 6, 90, 44.1 yudhyadhvaṃ mā palāyadhvaṃ māyaiṣā rākṣasī raṇe /
MBh, 6, 97, 21.2 prāduścakre mahāmāyāṃ tāmasīṃ paratāpanaḥ //
MBh, 6, 97, 24.2 tāṃ cāpi jaghnivānmāyāṃ rākṣasasya durātmanaḥ //
MBh, 6, 97, 26.1 bahvīstathānyā māyāśca prayuktāstena rakṣasā /
MBh, 6, 97, 27.1 hatamāyaṃ tato rakṣo vadhyamānaṃ ca sāyakaiḥ /
MBh, 7, 13, 21.1 śatamāyastu śakuniḥ sahadevaṃ samādravat /
MBh, 7, 13, 42.1 māyāśatasṛjau dṛptau māyābhir itaretaram /
MBh, 7, 13, 42.1 māyāśatasṛjau dṛptau māyābhir itaretaram /
MBh, 7, 15, 1.3 dadhāraiko raṇe pāṇḍūn vṛṣaseno 'stramāyayā //
MBh, 7, 29, 15.1 nihatau bhrātarau dṛṣṭvā māyāśataviśāradaḥ /
MBh, 7, 29, 15.2 kṛṣṇau saṃmohayanmāyāṃ vidadhe śakunistataḥ //
MBh, 7, 29, 26.1 evaṃ bahuvidhā māyāḥ saubalasya kṛtāḥ kṛtāḥ /
MBh, 7, 29, 27.1 tathā hatāsu māyāsu trasto 'rjunaśarāhataḥ /
MBh, 7, 44, 21.2 gāndharvam astram āyacchad rathamāyāṃ ca yojayat //
MBh, 7, 44, 24.1 rathacaryāstramāyābhir mohayitvā paraṃtapaḥ /
MBh, 7, 68, 41.1 vidantyasuramāyāṃ ye sughorā ghoracakṣuṣaḥ /
MBh, 7, 68, 44.3 mlecchān aśātayat sarvān sametān astramāyayā //
MBh, 7, 73, 42.1 tasyāstrāṇyastramāyābhiḥ pratihanya sa sātyakiḥ /
MBh, 7, 83, 36.2 rākṣasasya mahāmāyāṃ hatvā rākṣasam ārdayat //
MBh, 7, 84, 2.2 kurvator vividhā māyāḥ śakraśambarayor iva //
MBh, 7, 84, 5.2 nirviśeṣam ayudhyetāṃ māyābhir itaretaram //
MBh, 7, 84, 6.1 māyāśatasṛjau dṛptau mohayantau parasparam /
MBh, 7, 84, 6.2 māyāyuddhe sukuśalau māyāyuddham ayudhyatām //
MBh, 7, 84, 6.2 māyāyuddhe sukuśalau māyāyuddham ayudhyatām //
MBh, 7, 84, 7.1 yāṃ yāṃ ghaṭotkaco yuddhe māyāṃ darśayate nṛpa /
MBh, 7, 84, 7.2 tāṃ tām alambuso rājanmāyayaiva nijaghnivān //
MBh, 7, 84, 8.1 taṃ tathā yudhyamānaṃ tu māyāyuddhaviśāradam /
MBh, 7, 84, 11.1 sa teṣām astravegaṃ taṃ pratihatyāstramāyayā /
MBh, 7, 103, 2.2 so 'bhyavartata sodaryānmāyayā mohayan balam //
MBh, 7, 106, 24.2 sūtaputro 'stramāyābhir agrasat sumahāyaśāḥ //
MBh, 7, 114, 43.2 yudhyataḥ pāṇḍuputrasya sūtaputro 'stramāyayā //
MBh, 7, 117, 24.2 aprāptān astramāyābhir agrasat sātyakiḥ prabho //
MBh, 7, 131, 36.2 vyadhamacca śarair māyāṃ ghaṭotkacavinirmitām //
MBh, 7, 131, 37.1 nihatāyāṃ tu māyāyām amarṣī sa ghaṭotkacaḥ /
MBh, 7, 131, 51.1 tato māyādharaṃ drauṇir ghaṭotkacasutaṃ divi /
MBh, 7, 131, 67.1 niśāmya nihatāṃ māyāṃ drauṇinā raṇamāninā /
MBh, 7, 131, 67.2 ghaṭotkacastato māyāṃ sasarjāntarhitaḥ punaḥ //
MBh, 7, 140, 12.1 bhaimasenim athāyāntaṃ māyāśataviśāradam /
MBh, 7, 148, 41.2 vividhāni tavāstrāṇi santi māyā ca rākṣasī //
MBh, 7, 148, 49.1 tava hyastrabalaṃ bhīmaṃ māyāśca tava dustarāḥ /
MBh, 7, 148, 52.1 jahi karṇaṃ maheṣvāsaṃ niśīthe māyayā raṇe /
MBh, 7, 149, 11.1 tato māyāmayaṃ dṛṣṭvā rathaṃ tūrṇam alaṃbalaḥ /
MBh, 7, 149, 25.1 viśeṣayantāvanyonyaṃ māyābhir atimāyinau /
MBh, 7, 149, 27.1 evaṃ māyāśatasṛjāvanyonyavadhakāṅkṣiṇau /
MBh, 7, 149, 29.2 yuyudhāte mahāmāyau rākṣasapravarau yudhi //
MBh, 7, 150, 2.2 rathaśca kīdṛśastasya māyāḥ sarvāyudhāni ca //
MBh, 7, 150, 8.1 tathaiva hastābharaṇī mahāmāyo 'ṅgadī tathā /
MBh, 7, 150, 31.3 prāduścakre mahāmāyāṃ rākṣasaḥ pāṇḍunandanaḥ //
MBh, 7, 150, 38.2 vyadhamacca śarair māyāṃ ghaṭotkacavinirmitām //
MBh, 7, 150, 39.1 māyāyāṃ tu prahīṇāyām amarṣāt sa ghaṭotkacaḥ /
MBh, 7, 150, 53.2 māyāyuddhena māyāvī sūtaputram ayodhayat //
MBh, 7, 150, 54.1 so 'yodhayat tadā karṇaṃ māyayā lāghavena ca /
MBh, 7, 150, 55.1 bhaimasenir mahāmāyo māyayā kurusattama /
MBh, 7, 150, 55.1 bhaimasenir mahāmāyo māyayā kurusattama /
MBh, 7, 150, 55.2 pracakāra mahāmāyāṃ mohayann iva bhārata //
MBh, 7, 150, 56.2 agrasat sūtaputrasya divyānyastrāṇi māyayā //
MBh, 7, 150, 61.2 kṣitiṃ dyāṃ ca diśaścaiva māyayāvṛtya daṃśitaḥ //
MBh, 7, 150, 66.1 dṛṣṭvā ca vihatāṃ māyāṃ karṇena bharatarṣabha /
MBh, 7, 150, 66.2 ghaṭotkacastato māyāṃ sasarjāntarhitaḥ punaḥ //
MBh, 7, 150, 73.2 prāduścakre mahāmāyāṃ karṇaṃ prati mahāratham //
MBh, 7, 150, 87.2 ratham āsthāya ca punar māyayā nirmitaṃ punaḥ //
MBh, 7, 150, 97.1 evaṃ sa vai mahāmāyo māyayā lāghavena ca /
MBh, 7, 150, 97.1 evaṃ sa vai mahāmāyo māyayā lāghavena ca /
MBh, 7, 150, 98.1 nihanyamāneṣvastreṣu māyayā tena rakṣasā /
MBh, 7, 150, 104.1 pratihatya tu tāṃ māyāṃ divyenāstreṇa rākṣasīm /
MBh, 7, 150, 106.1 sa bhagnamāyo haiḍimbaḥ karṇaṃ vaikartanaṃ tataḥ /
MBh, 7, 152, 12.2 māyābalam upāśritya karśayatyarikarśanaḥ //
MBh, 7, 153, 15.2 utpapāta rathāt tūrṇaṃ māyām āsthāya rākṣasīm //
MBh, 7, 153, 16.1 sa samāsthāya māyāṃ tu vavarṣa rudhiraṃ bahu /
MBh, 7, 153, 18.1 tāṃ prekṣya vihitāṃ māyāṃ rākṣaso rākṣasena tu /
MBh, 7, 153, 18.2 ūrdhvam utpatya haiḍimbastāṃ māyāṃ māyayāvadhīt //
MBh, 7, 153, 18.2 ūrdhvam utpatya haiḍimbastāṃ māyāṃ māyayāvadhīt //
MBh, 7, 153, 19.1 so 'bhivīkṣya hatāṃ māyāṃ māyāvī māyayaiva hi /
MBh, 7, 153, 19.1 so 'bhivīkṣya hatāṃ māyāṃ māyāvī māyayaiva hi /
MBh, 7, 154, 24.1 tato māyāṃ vihitām antarikṣe ghorāṃ bhīmāṃ dāruṇāṃ rākṣasena /
MBh, 7, 154, 39.2 māyāḥ sṛṣṭāstatra ghaṭotkacena nāmuñcan vai yācamānaṃ na bhītam //
MBh, 7, 154, 44.1 tato bāṇair āvṛṇod antarikṣaṃ divyāṃ māyāṃ yodhayan rākṣasasya /
MBh, 7, 154, 47.2 divye cāstre māyayā vadhyamāne naivāmuhyaccintayan prāptakālam //
MBh, 7, 154, 48.1 tato 'bruvan kuravaḥ sarva eva karṇaṃ dṛṣṭvā ghorarūpāṃ ca māyām /
MBh, 7, 154, 57.1 sā tāṃ māyāṃ bhasma kṛtvā jvalantī bhittvā gāḍhaṃ hṛdayaṃ rākṣasasya /
MBh, 7, 154, 62.2 dagdhāṃ māyāṃ nihataṃ rākṣasaṃ ca dṛṣṭvā hṛṣṭāḥ prāṇadan kauraveyāḥ //
MBh, 7, 155, 18.1 tvaddhitārthaṃ tu śakreṇa māyayā hṛtakuṇḍalaḥ /
MBh, 7, 158, 9.1 kṛṣṇe vā devakīputre mohito devamāyayā /
MBh, 7, 168, 25.1 tathā māyāṃ prayuñjānam asahyaṃ brāhmaṇabruvam /
MBh, 7, 168, 25.2 māyayaiva nihanyād yo na yuktaṃ pārtha tatra kim //
MBh, 7, 171, 11.2 vigāhya tau subalinau māyayāviśatāṃ tadā //
MBh, 7, 172, 34.2 anabhijñeyarūpāṃ ca pradagdhām astramāyayā //
MBh, 7, 172, 45.1 bho bho māyā yadṛcchā vā na vidmaḥ kim idaṃ bhavet /
MBh, 7, 172, 79.3 sa eṣa devaścarati māyayā mohayañ jagat //
MBh, 8, 5, 71.1 yaś ca māyāsahasrāṇi dhvaṃsayitvā raṇotkaṭam /
MBh, 8, 24, 22.2 tasmai kāmaṃ mayas taṃ taṃ vidadhe māyayā tadā //
MBh, 9, 28, 52.2 astambhayata toyaṃ ca māyayā manujādhipaḥ //
MBh, 9, 29, 7.2 taṃ hradaṃ prāviśaccāpi viṣṭabhyāpaḥ svamāyayā //
MBh, 9, 29, 54.2 māyayā salilaṃ stabhya yatrābhūt te sutaḥ sthitaḥ //
MBh, 9, 29, 61.2 tathetyuktvā hradaṃ taṃ vai māyayāstambhayat prabho //
MBh, 9, 30, 3.1 paśyemāṃ dhārtarāṣṭreṇa māyām apsu prayojitām /
MBh, 9, 30, 4.1 daivīṃ māyām imāṃ kṛtvā salilāntargato hyayam /
MBh, 9, 30, 6.2 māyāvina imāṃ māyāṃ māyayā jahi bhārata /
MBh, 9, 30, 6.2 māyāvina imāṃ māyāṃ māyayā jahi bhārata /
MBh, 9, 30, 6.3 māyāvī māyayā vadhyaḥ satyam etad yudhiṣṭhira //
MBh, 9, 30, 7.1 kriyābhyupāyair bahulair māyām apsu prayojya ha /
MBh, 9, 44, 23.2 māyāśatadharaṃ kāmaṃ kāmavīryabalānvitam /
MBh, 9, 44, 36.2 dadau tvaṣṭā mahāmāyau skandāyānucarau varau //
MBh, 9, 57, 5.1 māyayā nirjitā devair asurā iti naḥ śrutam /
MBh, 9, 57, 5.2 virocanaśca śakreṇa māyayā nirjitaḥ sakhe /
MBh, 9, 57, 5.3 māyayā cākṣipat tejo vṛtrasya balasūdanaḥ //
MBh, 9, 57, 7.2 māyāvinaṃ ca rājānaṃ māyayaiva nikṛntatu //
MBh, 10, 7, 62.2 pāñcālāḥ sahasā guptā māyāśca bahuśaḥ kṛtāḥ //
MBh, 10, 13, 3.2 ucchriteva rathe māyā dhvajayaṣṭir adṛśyata //
MBh, 11, 24, 23.2 tasya māyāvino māyā dagdhāḥ pāṇḍavatejasā //
MBh, 11, 24, 24.1 māyayā nikṛtiprajño jitavān yo yudhiṣṭhiram /
MBh, 12, 5, 9.2 sahajaṃ kavacaṃ caiva mohito devamāyayā //
MBh, 12, 5, 11.2 kuntyāśca varadānena māyayā ca śatakratoḥ //
MBh, 12, 7, 22.1 sadaiva nikṛtiprajño dveṣṭā māyopajīvanaḥ /
MBh, 12, 31, 34.2 śārdūlo devarājasya māyayāntarhitastadā //
MBh, 12, 47, 38.2 bālaḥ svapiti yaścaikastasmai māyātmane namaḥ //
MBh, 12, 57, 37.1 na yasya kūṭakapaṭaṃ na māyā na ca matsaraḥ /
MBh, 12, 59, 73.1 mūlakarmakriyā cātra māyā yogaśca varṇitaḥ /
MBh, 12, 64, 15.3 anantamāyāmitasattvavīryaṃ nārāyaṇaṃ hyādidevaṃ purāṇam //
MBh, 12, 79, 20.3 amāyayā māyayā ca niyantavyaṃ tadā bhavet //
MBh, 12, 80, 10.2 na vedānāṃ paribhavānna śāṭhyena na māyayā /
MBh, 12, 89, 12.1 upāyān prabravīmyetānna me māyā vivakṣitā /
MBh, 12, 97, 23.2 na māyayā na dambhena ya icched bhūtim ātmanaḥ //
MBh, 12, 99, 48.1 ahaṃ vṛtraṃ balaṃ pākaṃ śatamāyaṃ virocanam /
MBh, 12, 99, 48.2 durāvāryaṃ ca namuciṃ naikamāyaṃ ca śambaram //
MBh, 12, 103, 29.1 kṣamā vai sādhumāyā hi na hi sādhvakṣamā sadā /
MBh, 12, 104, 23.2 māyāśca vividhāḥ śakra sādhayantyavicakṣaṇam //
MBh, 12, 104, 24.1 nihatyaitāni catvāri māyāṃ pratividhāya ca /
MBh, 12, 104, 40.1 māyāvibhedānupasarjanāni pāpaṃ tathaiva spaśasaṃprayogāt /
MBh, 12, 110, 26.2 māyācāro māyayā vartitavyaḥ sādhvācāraḥ sādhunā pratyudeyaḥ //
MBh, 12, 110, 26.2 māyācāro māyayā vartitavyaḥ sādhvācāraḥ sādhunā pratyudeyaḥ //
MBh, 12, 112, 59.1 bahavaḥ paṇḍitā lubdhāḥ sarve māyopajīvinaḥ /
MBh, 12, 128, 33.2 atraitacchambarasyāhur mahāmāyasya darśanam //
MBh, 12, 152, 4.2 lobhānmohaśca māyā ca mānastambhaḥ parāsutā //
MBh, 12, 173, 36.2 asaṃtuṣṭaḥ svayā yonyā māyāṃ paśyasva yādṛśīm //
MBh, 12, 206, 3.1 tasya māyāvidagdhāṅgā jñānabhraṣṭā nirāśiṣaḥ /
MBh, 12, 218, 6.1 kā tvaṃ tiṣṭhasi māyeva dīpyamānā svatejasā /
MBh, 12, 220, 58.1 sarve māyāśatadharāḥ sarve te kāmacāriṇaḥ /
MBh, 12, 224, 23.2 caurikānṛtamāyābhir adharmaścopacīyate //
MBh, 12, 261, 18.1 na vedānāṃ paribhavānna śāṭhyena na māyayā /
MBh, 12, 272, 20.1 vṛtraśca kuruśārdūla mahāmāyo mahābalaḥ /
MBh, 12, 272, 20.2 mohayāmāsa devendraṃ māyāyuddhena sarvataḥ //
MBh, 12, 272, 28.2 yogena mahatā yuktastāṃ māyāṃ vyapakarṣata //
MBh, 12, 272, 34.3 viśvātmā sarvagaścaiva bahumāyaśca viśrutaḥ //
MBh, 12, 272, 37.1 mahattvaṃ yogināṃ caiva mahāmāyatvam eva ca /
MBh, 12, 290, 57.1 apāṃ phenopamaṃ lokaṃ viṣṇor māyāśatair vṛtam /
MBh, 12, 323, 42.3 vayaṃ tvenaṃ na paśyāmo mohitāstasya māyayā //
MBh, 12, 325, 4.17 avijñeya brahmāgrya prajāsargakara prajānidhanakara mahāmāyādhara citraśikhaṇḍin varaprada puroḍāśabhāgahara gatādhvan chinnatṛṣṇa /
MBh, 12, 326, 43.1 māyā hyeṣā mayā sṛṣṭā yanmāṃ paśyasi nārada /
MBh, 12, 328, 44.2 utathye 'ntarhite caiva kadācid devamāyayā /
MBh, 12, 336, 16.3 antardadhe tato bhūyastasya devasya māyayā //
MBh, 13, 14, 1.3 babhrave viśvamāyāya mahābhāgyaṃ ca tattvataḥ //
MBh, 13, 14, 114.2 praśāntaṃ ca kṣaṇenaiva devadevasya māyayā //
MBh, 13, 39, 4.1 etā hi mayamāyābhir vañcayantīha mānavān /
MBh, 13, 39, 5.1 śambarasya ca yā māyā yā māyā namucer api /
MBh, 13, 39, 5.1 śambarasya ca yā māyā yā māyā namucer api /
MBh, 13, 40, 4.2 agnir hi pramadā dīpto māyāśca mayajā vibho /
MBh, 13, 40, 27.2 ācacakṣe yathātattvaṃ māyāṃ śakrasya bhārata //
MBh, 13, 40, 28.1 bahumāyaḥ sa viprarṣe balahā pākaśāsanaḥ /
MBh, 13, 48, 22.1 caturo māgadhī sūte krūrānmāyopajīvinaḥ /
MBh, 13, 135, 46.1 yugādikṛd yugāvarto naikamāyo mahāśanaḥ /
MBh, 14, 37, 11.2 abhidrohastathā māyā nikṛtir māna eva ca //
MBh, 14, 51, 9.2 ratiḥ krīḍāmayī tubhyaṃ māyā te rodasī vibho //
MBh, 14, 81, 5.1 mayā tu mohinī nāma māyaiṣā saṃprayojitā /
MBh, 18, 3, 34.2 māyaiṣā devarājena mahendreṇa prayojitā //