Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 11, 7.1 māyābhir indra māyinaṃ tvaṃ śuṣṇam avātiraḥ /
ṚV, 1, 32, 4.1 yad indrāhan prathamajām ahīnām ān māyinām amināḥ prota māyāḥ /
ṚV, 1, 39, 2.2 yuṣmākam astu taviṣī panīyasī mā martyasya māyinaḥ //
ṚV, 1, 51, 5.1 tvam māyābhir apa māyino 'dhamaḥ svadhābhir ye adhi śuptāv ajuhvata /
ṚV, 1, 53, 7.2 namyā yad indra sakhyā parāvati nibarhayo namuciṃ nāma māyinam //
ṚV, 1, 54, 4.2 yan māyino vrandino mandinā dhṛṣacchitāṃ gabhastim aśanim pṛtanyasi //
ṚV, 1, 56, 3.2 yena śuṣṇam māyinam āyaso made dudhra ābhūṣu rāmayan ni dāmani //
ṚV, 1, 64, 7.1 mahiṣāso māyinaś citrabhānavo girayo na svatavaso raghuṣyadaḥ /
ṚV, 1, 80, 7.2 yaddha tyam māyinam mṛgaṃ tam u tvam māyayāvadhīr arcann anu svarājyam //
ṚV, 1, 159, 4.1 te māyino mamire supracetaso jāmī sayonī mithunā samokasā /
ṚV, 2, 11, 5.1 guhā hitaṃ guhyaṃ gūḍham apsv apīvṛtam māyinaṃ kṣiyantam /
ṚV, 2, 11, 10.2 ni māyino dānavasya māyā apādayat papivān sutasya //
ṚV, 3, 20, 3.2 yāś ca māyā māyināṃ viśvaminva tve pūrvīḥ saṃdadhuḥ pṛṣṭabandho //
ṚV, 3, 34, 3.1 indro vṛtram avṛṇocchardhanītiḥ pra māyinām aminād varpaṇītiḥ /
ṚV, 3, 38, 7.2 anyad anyad asuryaṃ vasānā ni māyino mamire rūpam asmin //
ṚV, 3, 38, 9.2 gopājihvasya tasthuṣo virūpā viśve paśyanti māyinaḥ kṛtāni //
ṚV, 3, 56, 1.1 na tā minanti māyino na dhīrā vratā devānām prathamā dhruvāṇi /
ṚV, 5, 30, 6.2 ahim ohānam apa āśayānam pra māyābhir māyinaṃ sakṣad indraḥ //
ṚV, 5, 48, 1.2 āmenyasya rajaso yad abhra āṃ apo vṛṇānā vitanoti māyinī //
ṚV, 5, 48, 3.1 ā grāvabhir ahanyebhir aktubhir variṣṭhaṃ vajram ā jigharti māyini /
ṚV, 5, 58, 2.1 tveṣaṃ gaṇaṃ tavasaṃ khādihastaṃ dhunivratam māyinaṃ dātivāram /
ṚV, 6, 48, 14.1 taṃ va indraṃ na sukratuṃ varuṇam iva māyinam /
ṚV, 6, 61, 3.1 sarasvati devanido ni barhaya prajāṃ viśvasya bṛsayasya māyinaḥ /
ṚV, 6, 63, 5.2 pra māyābhir māyinā bhūtam atra narā nṛtū janiman yajñiyānām //
ṚV, 7, 28, 4.2 prati yac caṣṭe anṛtam anenā ava dvitā varuṇo māyī naḥ sāt //
ṚV, 7, 82, 3.2 indrāvaruṇā made asya māyino 'pinvatam apitaḥ pinvataṃ dhiyaḥ //
ṚV, 8, 3, 19.2 nir arbudasya mṛgayasya māyino niḥ parvatasya gā ājaḥ //
ṚV, 8, 23, 14.2 ni māyinas tapuṣā rakṣaso daha //
ṚV, 8, 76, 1.1 imaṃ nu māyinaṃ huva indram īśānam ojasā /
ṚV, 10, 5, 3.1 ṛtāyinī māyinī saṃ dadhāte mitvā śiśuṃ jajñatur vardhayantī /
ṚV, 10, 99, 10.1 ayaṃ daśasyan naryebhir asya dasmo devebhir varuṇo na māyī /
ṚV, 10, 138, 3.2 dṛḍhāni pipror asurasya māyina indro vy āsyac cakṛvāṁ ṛjiśvanā //
ṚV, 10, 147, 2.1 tvam māyābhir anavadya māyinaṃ śravasyatā manasā vṛtram ardayaḥ /
ṚV, 10, 147, 5.2 tvaṃ no mitro varuṇo na māyī pitvo na dasma dayase vibhaktā //