Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Maitrāyaṇīsaṃhitā
Ṛgveda
Mahābhārata
Rāmāyaṇa
Śvetāśvataropaniṣad
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Śukasaptati
Janmamaraṇavicāra

Aitareyabrāhmaṇa
AB, 5, 4, 16.0 imaṃ nu māyinaṃ huva iti paryāso havavāṃś caturthe 'hani caturthasyāhno rūpam //
Atharvaveda (Paippalāda)
AVP, 10, 7, 5.2 agneś candrasya sūryasya mā prāṇaṃ māyino dabhan //
AVP, 10, 7, 6.1 mā vaḥ prāṇaṃ mā vo 'pānaṃ mā haro māyino dabhan /
AVP, 12, 12, 4.1 yad indrāhan prathamajām ahīnām ān māyinām amināḥ prota māyāḥ /
Atharvaveda (Śaunaka)
AVŚ, 5, 11, 4.2 tvaṃ tā viśvā bhuvanāni vettha sa cin nu tvaj jano māyī bibhāya //
Baudhāyanagṛhyasūtra
BaudhGS, 3, 11, 4.1 te māyino mamire supracetaso jāmī sayonī mithunā samokasā /
Maitrāyaṇīsaṃhitā
MS, 2, 13, 11, 3.2 yāś ca māyā māyināṃ viśvaminva tve pūrvīḥ saṃdadhuḥ pṛṣṭabandho //
Ṛgveda
ṚV, 1, 11, 7.1 māyābhir indra māyinaṃ tvaṃ śuṣṇam avātiraḥ /
ṚV, 1, 32, 4.1 yad indrāhan prathamajām ahīnām ān māyinām amināḥ prota māyāḥ /
ṚV, 1, 39, 2.2 yuṣmākam astu taviṣī panīyasī mā martyasya māyinaḥ //
ṚV, 1, 51, 5.1 tvam māyābhir apa māyino 'dhamaḥ svadhābhir ye adhi śuptāv ajuhvata /
ṚV, 1, 53, 7.2 namyā yad indra sakhyā parāvati nibarhayo namuciṃ nāma māyinam //
ṚV, 1, 54, 4.2 yan māyino vrandino mandinā dhṛṣacchitāṃ gabhastim aśanim pṛtanyasi //
ṚV, 1, 56, 3.2 yena śuṣṇam māyinam āyaso made dudhra ābhūṣu rāmayan ni dāmani //
ṚV, 1, 64, 7.1 mahiṣāso māyinaś citrabhānavo girayo na svatavaso raghuṣyadaḥ /
ṚV, 1, 80, 7.2 yaddha tyam māyinam mṛgaṃ tam u tvam māyayāvadhīr arcann anu svarājyam //
ṚV, 1, 159, 4.1 te māyino mamire supracetaso jāmī sayonī mithunā samokasā /
ṚV, 2, 11, 5.1 guhā hitaṃ guhyaṃ gūḍham apsv apīvṛtam māyinaṃ kṣiyantam /
ṚV, 2, 11, 10.2 ni māyino dānavasya māyā apādayat papivān sutasya //
ṚV, 3, 20, 3.2 yāś ca māyā māyināṃ viśvaminva tve pūrvīḥ saṃdadhuḥ pṛṣṭabandho //
ṚV, 3, 34, 3.1 indro vṛtram avṛṇocchardhanītiḥ pra māyinām aminād varpaṇītiḥ /
ṚV, 3, 38, 7.2 anyad anyad asuryaṃ vasānā ni māyino mamire rūpam asmin //
ṚV, 3, 38, 9.2 gopājihvasya tasthuṣo virūpā viśve paśyanti māyinaḥ kṛtāni //
ṚV, 3, 56, 1.1 na tā minanti māyino na dhīrā vratā devānām prathamā dhruvāṇi /
ṚV, 5, 30, 6.2 ahim ohānam apa āśayānam pra māyābhir māyinaṃ sakṣad indraḥ //
ṚV, 5, 48, 1.2 āmenyasya rajaso yad abhra āṃ apo vṛṇānā vitanoti māyinī //
ṚV, 5, 48, 3.1 ā grāvabhir ahanyebhir aktubhir variṣṭhaṃ vajram ā jigharti māyini /
ṚV, 5, 58, 2.1 tveṣaṃ gaṇaṃ tavasaṃ khādihastaṃ dhunivratam māyinaṃ dātivāram /
ṚV, 6, 48, 14.1 taṃ va indraṃ na sukratuṃ varuṇam iva māyinam /
ṚV, 6, 61, 3.1 sarasvati devanido ni barhaya prajāṃ viśvasya bṛsayasya māyinaḥ /
ṚV, 6, 63, 5.2 pra māyābhir māyinā bhūtam atra narā nṛtū janiman yajñiyānām //
ṚV, 7, 28, 4.2 prati yac caṣṭe anṛtam anenā ava dvitā varuṇo māyī naḥ sāt //
ṚV, 7, 82, 3.2 indrāvaruṇā made asya māyino 'pinvatam apitaḥ pinvataṃ dhiyaḥ //
ṚV, 8, 3, 19.2 nir arbudasya mṛgayasya māyino niḥ parvatasya gā ājaḥ //
ṚV, 8, 23, 14.2 ni māyinas tapuṣā rakṣaso daha //
ṚV, 8, 76, 1.1 imaṃ nu māyinaṃ huva indram īśānam ojasā /
ṚV, 10, 5, 3.1 ṛtāyinī māyinī saṃ dadhāte mitvā śiśuṃ jajñatur vardhayantī /
ṚV, 10, 99, 10.1 ayaṃ daśasyan naryebhir asya dasmo devebhir varuṇo na māyī /
ṚV, 10, 138, 3.2 dṛḍhāni pipror asurasya māyina indro vy āsyac cakṛvāṁ ṛjiśvanā //
ṚV, 10, 147, 2.1 tvam māyābhir anavadya māyinaṃ śravasyatā manasā vṛtram ardayaḥ /
ṚV, 10, 147, 5.2 tvaṃ no mitro varuṇo na māyī pitvo na dasma dayase vibhaktā //
Mahābhārata
MBh, 7, 149, 25.1 viśeṣayantāvanyonyaṃ māyābhir atimāyinau /
Rāmāyaṇa
Rām, Yu, 67, 40.1 tam enaṃ māyinaṃ kṣudram antarhitarathaṃ balāt /
Śvetāśvataropaniṣad
ŚvetU, 4, 9.2 asmān māyī sṛjate viśvam etat tasmiṃścānyo māyayā saṃniruddhaḥ //
ŚvetU, 4, 10.1 māyāṃ tu prakṛtiṃ vidyān māyinaṃ tu maheśvaraṃ /
Kirātārjunīya
Kir, 1, 30.1 vrajanti te mūḍhadhiyaḥ parābhavaṃ bhavanti māyāviṣu ye na māyinaḥ /
Kumārasaṃbhava
KumSaṃ, 2, 46.2 jātavedomukhān māyī miṣatām ācchinatti naḥ //
Kūrmapurāṇa
KūPur, 1, 7, 21.2 mumoha māyayā sadyo māyinaḥ parameṣṭhinaḥ //
KūPur, 1, 42, 9.2 śete tatra hariḥ śrīmān māyī māyāmayaḥ paraḥ //
KūPur, 2, 2, 6.2 sa māyī māyayā baddhaḥ karoti vividhāstanūḥ //
KūPur, 2, 3, 22.2 māyī māyāmayo devaḥ kālena saha saṃgataḥ //
KūPur, 2, 37, 16.1 gāyanti nṛtyanti vilāsabāhyā nārīgaṇā māyinamekamīśam /
KūPur, 2, 37, 18.1 āsāmathaiṣāmapi vāsudevo māyī murārirmanasi praviṣṭaḥ /
KūPur, 2, 37, 84.1 sa māyī māyayā sarvaṃ karoti vikaroti ca /
KūPur, 2, 37, 161.1 eko devaḥ sarvabhūteṣu gūḍho māyī rudraḥ sakalo niṣkalaśca /
KūPur, 2, 43, 52.1 so 'haṃ sattvaṃ samāsthāya māyī māyāmayīṃ svayam /
KūPur, 2, 44, 61.2 namo namo namastubhyaṃ māyine vedhase namaḥ //
Liṅgapurāṇa
LiPur, 1, 71, 73.2 māyī māyāmayaṃ teṣāṃ dharmavighnārthamacyutaḥ //
LiPur, 1, 71, 74.2 sarvasaṃmohanaṃ māyī dṛṣṭapratyayasaṃyutam //
LiPur, 1, 71, 75.2 māyī māyāmayaṃ śāstraṃ granthaṣoḍaśalakṣakam //
LiPur, 1, 71, 79.1 tataḥ praṇamya taṃ māyī māyāśāstraviśāradaḥ /
LiPur, 1, 71, 81.2 nārado'pi tadā māyī niyogānmāyinaḥ prabhoḥ //
LiPur, 1, 71, 81.2 nārado'pi tadā māyī niyogānmāyinaḥ prabhoḥ //
LiPur, 1, 71, 82.1 praviśya tatpuraṃ tena māyinā saha dīkṣitaḥ /
LiPur, 1, 71, 92.2 teṣāṃ dattvā kṣaṇaṃ devastāsāṃ māyī ca nāradaḥ //
LiPur, 1, 87, 5.1 māyī ca māyayā baddhaḥ karmabhir yujyate tu saḥ /
LiPur, 1, 95, 20.2 sahasrekṣaṇaḥ somasūryāgninetrastadā saṃsthitaḥ sarvamāvṛtya māyī //
LiPur, 1, 98, 150.2 mekhalī kavacī khaḍgī māyī saṃsārasārathiḥ //
Viṣṇupurāṇa
ViPur, 1, 15, 153.1 śambarasya ca māyānāṃ sahasram atimāyinaḥ /
ViPur, 1, 19, 14.2 hiraṇyakaśipuḥ prāha śambaraṃ māyināṃ varam //
Bhāgavatapurāṇa
BhāgPur, 2, 5, 19.2 badhnanti nityadā muktaṃ māyinaṃ puruṣaṃ guṇāḥ //
BhāgPur, 3, 2, 30.1 prayuktān bhojarājena māyinaḥ kāmarūpiṇaḥ /
BhāgPur, 3, 13, 49.1 ya evam etāṃ harimedhaso hareḥ kathāṃ subhadrāṃ kathanīyamāyinaḥ /
BhāgPur, 4, 10, 21.2 purīṃ didṛkṣannapi nāviśaddviṣāṃ na māyināṃ veda cikīrṣitaṃ janaḥ //
BhāgPur, 4, 18, 20.1 anye ca māyino māyāmantardhānādbhutātmanām /
BhāgPur, 11, 3, 1.2 parasya viṣṇor īśasya māyinām api mohinīm /
Bhāratamañjarī
BhāMañj, 1, 803.2 asūta māyināṃ sadyaḥ prasūtiḥ kila rakṣasām //
BhāMañj, 10, 78.1 māyayā nihatā daityā māyāvadhyā hi māyinaḥ /
Garuḍapurāṇa
GarPur, 1, 88, 2.3 atrasto 'mitamāyī ca cacāra pṛthivīmimām //
Śukasaptati
Śusa, 21, 6.2 vrajanti te mūḍhadhiyaḥ parābhavaṃ bhavanti māyāviṣu ye na māyinaḥ /
Janmamaraṇavicāra
JanMVic, 1, 15.0 tatra āṇavena ekenaiva malena saṃyukto vijñānākala ucyate dvābhyām āṇavamāyī yābhyām apavedyaḥ pralayākalaḥ tribhir āṇavamāyīyakārmaiḥ saṃvedyaḥ tair eva kalādidharaṇyantatattvamayaḥ sakalaḥ tadartham eva ayam arthasargaḥ //