Occurrences

Atharvaveda (Paippalāda)
Baudhāyanagṛhyasūtra
Ṛgveda
Kirātārjunīya
Bhāgavatapurāṇa
Bhāratamañjarī
Śukasaptati

Atharvaveda (Paippalāda)
AVP, 10, 7, 5.2 agneś candrasya sūryasya mā prāṇaṃ māyino dabhan //
AVP, 10, 7, 6.1 mā vaḥ prāṇaṃ mā vo 'pānaṃ mā haro māyino dabhan /
Baudhāyanagṛhyasūtra
BaudhGS, 3, 11, 4.1 te māyino mamire supracetaso jāmī sayonī mithunā samokasā /
Ṛgveda
ṚV, 1, 64, 7.1 mahiṣāso māyinaś citrabhānavo girayo na svatavaso raghuṣyadaḥ /
ṚV, 1, 159, 4.1 te māyino mamire supracetaso jāmī sayonī mithunā samokasā /
ṚV, 3, 38, 7.2 anyad anyad asuryaṃ vasānā ni māyino mamire rūpam asmin //
ṚV, 3, 56, 1.1 na tā minanti māyino na dhīrā vratā devānām prathamā dhruvāṇi /
Kirātārjunīya
Kir, 1, 30.1 vrajanti te mūḍhadhiyaḥ parābhavaṃ bhavanti māyāviṣu ye na māyinaḥ /
Bhāgavatapurāṇa
BhāgPur, 4, 18, 20.1 anye ca māyino māyāmantardhānādbhutātmanām /
Bhāratamañjarī
BhāMañj, 10, 78.1 māyayā nihatā daityā māyāvadhyā hi māyinaḥ /
Śukasaptati
Śusa, 21, 6.2 vrajanti te mūḍhadhiyaḥ parābhavaṃ bhavanti māyāviṣu ye na māyinaḥ /