Occurrences

Lalitavistara

Lalitavistara
LalVis, 1, 59.1 yo durdamaṃ cittamavartayadvaśe yo mārapāśairavamuktamānasaḥ /
LalVis, 1, 66.1 ekānte sthitāśca te śuddhāvāsakāyikā devaputrā bhagavantametadavocan asti bhagavan lalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyanicayo bodhisattvakuśalamūlasamudbhāvanaḥ tuṣitavarabhavanavikiraṇasaṃcintyāvakramaṇavikrīḍanagarbhasthānaviśeṣasaṃdarśano 'bhijātajanmabhūmiprabhāvasaṃdarśanaḥ sarvabālacaryāguṇaviśeṣasamatikramasarvalaukikaśilpasthānakarmasthānalipisaṃkhyāmudrāgaṇanāsidhanukalāpayuddhasālambhasarvasattvaprativiśiṣṭasaṃdarśanāntaḥpuraviṣayopabhogasaṃdarśanaḥ sarvabodhisattvacariniṣpandaniṣpattiphalādhigamaparikīrtano bodhisattvavikrīḍitaḥ sarvamāramaṇḍalavidhvaṃsanaḥ tathāgatabalavaiśāradyāṣṭādaśāveṇikasamuccayo 'pramāṇabuddhadharmanirdeśaḥ pūrvakairapi tathāgatairbhāṣitapūrvaḥ //
LalVis, 1, 68.1 asya ca mahāyānodbhāvanārthaṃ sarvaparapravādināṃ ca nigrahārthaṃ sarvabodhisattvānāṃ codbhāvanārthaṃ sarvamārāṇāṃ cābhibhavanārthaṃ sarvabodhisattvayānikānāṃ ca pudgalānāṃ vīryārambhasaṃjananārthaṃ saddharmasya cānuparigrahārthaṃ triratnavaṃśasyānuparigrahārthaṃ triratnavaṃśasyānupacchedanārthaṃ buddhakāryasya ca parisaṃdarśanārthamiti //
LalVis, 2, 14.1 nihatā ti mārakarmā jitāstvayānye kutīrthikā nāthā /
LalVis, 2, 18.2 karatalavareṇa dharaṇīṃ parāhanitvā jinahi māram //
LalVis, 4, 4.65 śraddhābalaṃ dharmālokamukhaṃ mārabalasamatikramāya saṃvartate /
LalVis, 4, 4.111 abhiṣekabhūmir dharmālokamukham avakramaṇajanmābhiniṣkramaṇaduṣkaracaryābodhimaṇḍopasaṃkramaṇamāradhvaṃsanabodhivibodhanadharmacakrapravartanamahāparinirvāṇasaṃdarśanatāyai saṃvartate /
LalVis, 5, 27.2 ko 'smākaṃ mārṣā utsahate bodhisattvaṃ satatasamitam anubaddhum avakramaṇagarbhasthānajanmayauvanabhūmidārakakrīḍāntaḥpuranāṭakasaṃdarśanābhiniṣkramaṇaduṣkaracaryābodhimaṇḍopasaṃkramaṇamāradharṣaṇabodhyabhisaṃbodhanadharmacakrapravartanaṃ yāvanmahāparinirvāṇāddhitacittatayā snigdhacittatayā priyacittatayā maitracittatayā saumyacittatayā tasyāṃ velāyāmimāṃ gāthāmabhāṣata /
LalVis, 7, 32.12 adhastāddiśamabhimukhaḥ sapta padāni prakrāntaḥ nihaniṣyāmi māraṃ ca mārasenāṃ ca /
LalVis, 7, 32.12 adhastāddiśamabhimukhaḥ sapta padāni prakrāntaḥ nihaniṣyāmi māraṃ ca mārasenāṃ ca /
LalVis, 7, 41.8 amoghaṃ ca teṣāṃ jīvitam amoghaṃ ca teṣāṃ mānuṣyaṃ sucaritacaraṇāśca te ādattaṃ ca taiḥ sāraṃ muktāśca te tribhyo 'pāyebhyaḥ bhaviṣyanti ca te putrāstathāgatasya pariprāptaṃ ca taiḥ sarvakāryam amoghaśca teṣāṃ śraddhāpratilambhaḥ suvibhaktaṃ ca tai rāṣṭrapiṇḍaṃ prasannāśca te 'grasattvaiḥ saṃchinnāstairmārapāśāḥ nistīrṇaśca taiḥ saṃsārāṭavīkāntāraḥ samuddhṛtaśca taiḥ śokaśalyo 'nuprāptaṃ ca taiḥ prāmodyavastu sugṛhītāni ca taiḥ śaraṇagamanāni dakṣiṇīyāśca te pūjārhāḥ durlabhaprādurbhāvāśca te loke dakṣiṇīyāśca te dhārayitavyāḥ /
LalVis, 7, 96.5 abhisaṃbudhya cānuttaraṃ dharmacakraṃ pravartayiṣyati apravartitaṃ śramaṇena vā brāhmaṇena vā devena vā māreṇa vā anyena vā punaḥ kenacilloke sahadharmeṇa /
LalVis, 7, 124.1 iti hi bhikṣavo jātamātrasya bodhisattvasya maheśvaro devaputraḥ śuddhāvāsakāyikān devaputrānāmantryaivamāha yo 'sau mārṣā asaṃkhyeyakalpakoṭiniyutaśatasahasrasukṛtakarmadānaśīlakṣāntivīryadhyānaprajñopāyaśrattacaraṇavratatapaḥsucaritacaraṇaḥ mahāmaitrīmahākaruṇāmahāmuditāsamanvāgata upekṣāsamudgatacittaḥ sarvasattvahitasukhodyato dṛḍhavīryakavacasusaṃnāhasaṃnaddhaḥ pūrvajinakṛtakuśalamūloditaḥ śatapuṇyalakṣaṇasamalaṃkṛtaḥ sukṛtaniścayaparākramaḥ paracakrapramathanaḥ suvimalaśuddhāśayasampannaḥ sucaritacaraṇo mahājñānaketudhvajaḥ mārabalāntakaraṇaḥ trisāhasramahāsāhasrasārthavāhaḥ devamanuṣyapūjitamahāyajñayaṣṭaḥ susamṛddhapuṇyanicayaniḥsaraṇābhiprāyo jātijarāmaraṇāntakaraḥ sujātajātaḥ ikṣvākurājakulasambhūto jagadvibodhayitā bodhisattvo mahāsattvo manuṣyaloka upapannaḥ /
LalVis, 10, 15.26 ḍakāre ḍamaramāranigrahaṇaśabdaḥ /
LalVis, 11, 6.3 āhosvinmāraḥ kāmādhipatiḥ /
LalVis, 13, 3.2 evamabhiprāyāścodīkṣamāṇāḥ sthitā abhūvan kadā ca nāma tadbhaviṣyati yadvayaṃ varapravaraṃ śuddhasattvamabhiniṣkrāmantaṃ paśyema abhiniṣkramya ca tasmin mahādrumarājamūle 'bhiniṣadya sabalaṃ māraṃ dharṣayitvā anuttarāṃ samyaksaṃbodhimabhisaṃbuddhaṃ daśabhistathāgatabalaiḥ samanvāgataṃ caturbhiśca tathāgatavaiśāradyaiḥ samanvāgatamaṣṭādaśabhiścāveṇikairbuddhadharmaiḥ samanvāgataṃ triparivartaṃ dvādaśākāramanuttaraṃ dharmacakraṃ pravartayantaṃ mahatā buddhavikrīḍitena sadevamānuṣāsuralokaṃ yathādhimuktyā subhāṣitena saṃtoṣayantamiti //
LalVis, 13, 142.6 mārakalipāśāṃśca saṃchinatti sma /
LalVis, 13, 143.1 tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṃsāradoṣaḥ saṃskṛtenādhyāśayenānarthikaḥ sarvopādānaparigrahairanarthiko buddhadharmanirvāṇābhimukhaḥ saṃsāraparāṅmukhastathāgatagocarābhirataḥ māraviṣayagocarāsaṃsṛṣṭaḥ ādīptabhavadoṣadarśī traidhātukānniḥśaraṇābhiprāyaḥ saṃsāradoṣādīnavaniḥsaraṇakuśalaḥ pravrajyābhilāṣī niṣkramaṇābhiprāyo vivekanimno vivekapravaṇo vivekaprāgbhāraḥ āraṇyaprāraṇyābhimukhaḥ pravivekapraśamābhikāṅkṣī ātmaparahitapratipannaḥ anuttarapratipattiśūro lokasyārthakāmo hitakāmaḥ sukhakāmo yogakṣemakāmo lokānukampako hitaiṣī maitrīvihārī mahākāruṇikaḥ saṃgrahavastukuśalaḥ satatasamitam aparikhinnamānasaḥ sattvaparipākavinayakuśalaḥ sarvasattveṣvekaputrakapremānugatamanasikāraḥ sarvavastunirapekṣaparityāgī dānasaṃvibhāgarataḥ prayuktatyāgaḥ prayatapāṇiḥ tyāgaśūro yaṣṭayajñaḥ susamṛddhapuṇyaḥ susaṃgṛhītapuṇyaḥ pariṣkāravigatamalāmātsaryasunigṛhītacitto 'nuttaro mahādānapatirdattvā ca vipākāpratikāṅkṣī pradānaśūraḥ icchāmahecchālobhadveṣamadamānamohamātsaryapramukhasarvārikleśagaṇapratyarthikanigrahāyābhyutthitaḥ sarvajñatācittotpādaprabandhāccalitaḥ mahātyāgacittasaṃnāhasusaṃnaddhaḥ lokānukampako hitaiṣīva varmitakavacitavīryaḥ sattvapramokṣālambanamahākaruṇābalavikramaparākramaḥ avaivartikasarvasattvasamacittatyāgapraharaṇo yathābhiprāyasattvāśayasaṃtoṣaṇo bodhibhājanībhūtaḥ kālākṣuṇṇadharmavedhī bodhipariṇāmapraṇidhiḥ anavanāmitadhvajas trimaṇḍalapariśodhanadānaparityāgī jñānavaravajradṛḍhapraharaṇaḥ sunigṛhītakleśapratyarthikaḥ śīlaguṇacāritrapratipannaḥ svārakṣitakāyavāṅmanaskarmānto 'ṇumātrāvadyabhayadarśī supariśuddhaśīlaḥ amalavimalanirmalacittaḥ sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacitto 'kṣubhitacittaḥ kṣāntisaurabhyasampannaḥ akṣato 'nupahato 'vyāpannacittaḥ sarvasattvahitārthāyottaptavīryārambhī dṛḍhasamādānasarvakuśalamūladharmasamudānayanāpratyudāvartyasmṛtimān susaṃprajñāsusamāhito 'vikṣiptacitto dhyānaikāgramanasikāro dharmapravicayakuśalo labdhāloko vigatatamo'ndhakāraḥ anityaduḥkhātmāśubhākāraparibhāvitacetāḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgāryasatyasarvabodhipakṣadharmasuparikarmakṛtamanasikāraḥ śamathavipaśyanāsuparyavadātabuddhiḥ pratītyasamutpādasatyadarśī satyānubodhādaparapratyayastrivimokṣasukhavikrīḍito māyāmarīcisvapnodakacandrapratiśrutkāpratibhāsopamasarvadharmanayāvatīrṇaḥ //