Occurrences

Aṣṭasāhasrikā
Buddhacarita
Lalitavistara
Mahābhārata
Amarakośa
Bodhicaryāvatāra
Daśakumāracarita
Divyāvadāna
Laṅkāvatārasūtra
Rasārṇava
Saddharmapuṇḍarīkasūtra
Uḍḍāmareśvaratantra

Aṣṭasāhasrikā
ASāh, 3, 1.1 atha khalu bhagavān ye tatra devaputrāḥ parṣadi saṃnipatitāḥ saṃniṣaṇṇāścābhūvan yāś ca bhikṣubhikṣuṇyupāsakopāsikāḥ saṃnipatitāḥ saṃniṣaṇṇāścābhūvan tān devaputrān saṃnipatitān saṃniṣaṇṇāṃś ca viditvā tāś ca sarvāścatasraḥ parṣadaḥ saṃnipatitāḥ saṃniṣaṇṇāś ca viditvā kāmāvacarān rūpāvacarāṃś ca devaputrān brahmakāyikāṃś ca devaputrān ābhāsvarāṃś ca parīttaśubhāṃś ca akaniṣṭhāṃś ca devaputrān sākṣiṇaḥ sthāpayitvā śakradevendrapramukhān kāmāvacarān devaputrān mahābrahmapramukhāṃś ca brahmakāyikān devaputrānābhāsvarāṃś ca devaputrānāmantrayate sma yo hi kaściddevaputrāḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati na tasya māro vā mārakāyikā vā devatā avatāraprekṣiṇyo 'vatāragaveṣiṇyo 'vatāraṃ lapsyante /
ASāh, 3, 19.5 atha khalu māraḥ pāpīyāṃścaturaṅgabalakāyamabhinirmāya yena bhagavāṃstenopasaṃkrāmati sma /
ASāh, 3, 19.6 atha khalu śakrasya devānāmindrasyaitadabhūt māro batāyaṃ pāpīyāṃścaturaṅgabalakāyamabhinirmāya yena bhagavāṃstenopasaṃkrāmati sma /
ASāh, 3, 19.8 samanubaddho dīrgharātraṃ māraḥ pāpīyān bhagavato 'vatāraprekṣī avatāragaveṣī sattvānāṃ ca viheṭhanābhiprāyaḥ /
ASāh, 3, 19.11 yathā yathā ca śakro devānāmindra imāṃ prajñāpāramitāṃ smṛtyā samanvāharati sma svādhyāyati sma pravartayati sma tathā tathā māraḥ pāpīyāṃstenaiva mārgeṇa punareva pratyudāvṛttaḥ //
ASāh, 3, 20.3 evaṃ cāvocan ye kecidbhagavan sattvāḥ prajñāpāramitāṃ bhāṣiṣyante bhāvayiṣyanti prajñāpāramitāyāṃ cariṣyanti na teṣāṃ māro vā mārakāyikā vā devatā avatāraṃ lapsyante /
ASāh, 10, 16.7 tatkasya hetoḥ tathā hi subhūte imāṃ prajñāpāramitāmudgṛhṇatāṃ dhārayatāṃ vācayatāṃ paryavāpnuvatāṃ pravartayatāṃ deśayatāmupadiśatāmuddiśatāṃ svādhyāyatāṃ likhatāṃ ca kulaputrāṇāṃ kuladuhitṝṇāṃ ca māraḥ pāpīyānautsukyamāpatsyate'ntarāyaṃ kartum /
ASāh, 10, 17.1 evamukte āyuṣmān subhūtirbhagavantametadavocat iha bhagavan prajñāpāramitāyām udgṛhyamāṇāyāṃ dhāryamāṇāyāṃ vācyamānāyāṃ paryavāpyamānāyāṃ pravartyamānāyāṃ deśyamānāyām upadiśyamānāyām uddiśyamānāyāṃ svādhyāyyamānāyāṃ likhyamānāyāṃ ca māraḥ pāpīyān bahuprakāramautsukyamāpatsyate antarāyakarmaṇa udyogaṃ ca kariṣyati /
ASāh, 10, 17.2 bhagavānāha kiṃcāpi subhūte māraḥ pāpīyānudyogamāpatsyate antarāyakarmaṇaḥ asyāṃ prajñāpāramitāyām udgṛhyamāṇāyāṃ dhāryamāṇāyāṃ vācyamānāyāṃ paryavāpyamānāyāṃ pravartyamānāyāṃ deśyamānāyām upadiśyamānāyām uddiśyamānāyāṃ svādhyāyyamānāyāṃ likhyamānāyāṃ ca atha ca punarna prasahiṣyate'cchidrasamādānasya bodhisattvasya mahāsattvasyāntarāyaṃ kartum //
ASāh, 10, 18.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat yadā bhagavan imāṃ prajñāpāramitāmudgṛhṇatāṃ dhārayatāṃ vācayatāṃ paryavāpnuvatāṃ pravartayatāṃ deśayatāmupadiśatāmuddiśatāṃ svādhyāyatāṃ likhatāṃ ca kulaputrāṇāṃ kuladuhitṝṇāṃ ca māraḥ pāpīyānautsukyamāpatsyate antarāyakaraṇāya tadā kathametarhi bhagavan kulaputrāḥ kuladuhitaraśca imāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca kasya cānubhāvena bhagavaṃste kulaputrāḥ kuladuhitaraśca imāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat buddhānāṃ śāriputra bhagavatāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmanubhāvena te kulaputrāḥ kuladuhitaraśca imāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca tathatvāya śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante /
ASāh, 11, 3.1 punaraparaṃ subhūte prajñāpāramitāyāṃ likhyamānāyāṃ deśamanasikārā utpatsyante grāmanagaranigamajanapadarāṣṭrarājadhānīmanasikārā utpatsyante udyānamanasikārā utpatsyante gurumanasikārā utpatsyante ākhyānamanasikārā utpatsyante cauramanasikārā utpatsyante gulmasthānamanasikārā utpatsyante viśikhāmanasikārā utpatsyante śibikāmanasikārā utpatsyante sukhamanasikārā utpatsyante duḥkhamanasikārā utpatsyante bhayamanasikārā utpatsyante strīmanasikārā utpatsyante puruṣamanasikārā utpatsyante napuṃsakamanasikārā utpatsyante priyāpriyavyatyastamanasikārā utpatsyante mātāpitṛpratisaṃyuktā manasikārā utpatsyante bhrātṛbhaginīpratisaṃyuktā manasikārā utpatsyante mitrabāndhavasālohitāmātyapratisaṃyuktā manasikārā utpatsyante prajāpatiputraduhitṛpratisaṃyuktā manasikārā utpatsyante gṛhabhojanapānapratisaṃyuktā manasikārā utpatsyante cailamanasikārā utpatsyante śayanāsanamanasikārā jīvitamanasikārā itikartavyatāmanasikārā rāgamanasikārā dveṣamanasikārā mohamanasikārā ṛtumanasikārāḥ sukālamanasikārā duṣkālamanasikārā gītamanasikārā vādyamanasikārā nṛtyamanasikārāḥ kāvyanāṭaketihāsamanasikārāḥ śāstramanasikārā vyavahāramanasikārā hāsyamanasikārā lāsyamanasikārāḥ śokamanasikārā āyāsamanasikārā ātmamanasikārāḥ ityetāṃścānyāṃś ca subhūte manasikārān māraḥ pāpīyānupasaṃhariṣyati asyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyām udgṛhyamāṇāyāṃ vācyamānāyām uddiśyamānāyāṃ svādhyāyyamānāyāmantaśo likhyamānāyām antarāyaṃ kariṣyati cittavikṣepaṃ kariṣyati bodhisattvānāṃ mahāsattvānām /
ASāh, 11, 5.1 punaraparaṃ subhūte bodhisattvānāṃ mahāsattvānāmimāṃ prajñāpāramitāṃ bhāṣamāṇānāṃ deśayatāmupadiśatāmuddiśatāṃ svādhyāyatāmantaśo likhatāṃ ye te gambhīrā gambhīrāḥ sūtrāntā bhaviṣyanti śrāvakapratyekabuddhabhūmipratisaṃyuktāḥ tān māraḥ pāpīyān bhikṣuveṣeṇopasaṃkramya upasaṃhariṣyati iha śikṣasva idaṃ likha idamuddiśa idaṃ svādhyāya itaḥ sarvajñatā niṣpatsyate iti /
ASāh, 11, 12.1 iti hi subhūte māraḥ pāpīyāṃstaistaiḥ prakāraistathā tathā ceṣṭiṣyate yathemāṃ prajñāpāramitāṃ na kaścidudgrahīṣyati na dhārayiṣyati na vācayiṣyati na paryavāpsyati na pravartayiṣyati na deśayiṣyati nopadekṣyati noddekṣyati na svādhyāsyati na lekhayiṣyati na likhiṣyati /
ASāh, 11, 13.1 evamukte āyuṣmān subhūtirbhagavantametadavocat kimatra bhagavan kāraṇaṃ yadiha māraḥ pāpīyānevaṃ mahāntamudyogamāpatsyate tathā tathā copāyena ceṣṭiṣyate yathemāṃ prajñāpāramitāṃ na kaścidudgrahīṣyati na dhārayiṣyati na vācayiṣyati na paryavāpsyati na pravartayiṣyati na deśayiṣyati nopadekṣyati noddekṣyati na svādhyāsyati na lekhayiṣyati na likhiṣyati evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat prajñāpāramitānirjātā hi subhūte buddhānāṃ bhagavatāṃ sarvajñatā /
ASāh, 11, 13.4 prahīṇakleśānāṃ ca māraḥ pāpīyānavatāraṃ na labhate /
ASāh, 11, 14.1 punaraparaṃ subhūte māraḥ pāpīyān śramaṇaveṣeṇāgatya bhedaṃ prakṣepsyati /
ASāh, 11, 14.4 ityevaṃ subhūte māraḥ pāpīyān saṃśayaṃ prakṣepsyati /
ASāh, 11, 14.5 evaṃ ca punaḥ subhūte māraḥ pāpīyān śramaṇaveṣeṇāgatya bhedaṃ prakṣipya navayānasamprasthitān bodhisattvānalpabuddhikān mandabuddhikān parīttabuddhikān andhīkṛtān avyākṛtān anuttarāyāṃ samyaksaṃbodhau saṃśayaṃ pātayiṣyati /
ASāh, 11, 15.1 punaraparaṃ subhūte māraḥ pāpīyān bhikṣūnnirmāya buddhaveṣeṇāgatya evaṃ mārakarmopasaṃhariṣyati yo bodhisattvo gambhīreṣu dharmeṣu carati sa bhūtakoṭiṃ sākṣātkaroti /
ASāh, 11, 16.1 evaṃ subhūte māraḥ pāpīyānevamādikāni subahūni anyāny api mārakarmāṇyutpādayiṣyati asyāṃ prajñāpāramitāyāṃ likhyamānāyāṃ paryavāpyamāṇāyām /
ASāh, 11, 19.4 tatkasya hetoḥ māro 'pi hyatra pāpīyān mahāntamudyogamāpatsyate antarāyakaraṇāya /
ASāh, 12, 1.9 ye 'pi te 'nyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhā etarhi tiṣṭhanti dhriyante yāpayanti bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca sarvasattvānāṃ cānukampakā anukampāmupādāya te 'pi sarve imāṃ prajñāpāramitāṃ samanvāharanti autsukyamāpadyante kimitīyaṃ prajñāpāramitā cirasthitikā bhavet kimityasyāḥ prajñāpāramitāyā nāma avinaṣṭaṃ bhavet kimityasyāḥ prajñāpāramitāyā bhāṣyamāṇāyā likhyamānāyāḥ śikṣyamāṇāyā māraḥ pāpīyān mārakāyikā vā devatā antarāyaṃ na kuryuriti /
Buddhacarita
BCar, 1, 27.2 prāpyeva nāthaṃ khalu nītimantam eko na māro mudamāpa loke //
BCar, 13, 1.2 tatropaviṣṭe prajaharṣa lokastatrāsa saddharmaripustu māraḥ //
BCar, 13, 8.2 viṣajya savyaṃ karamāyudhāgre krīḍan śareṇedamuvāca māraḥ //
BCar, 13, 14.2 śaraṃ tato 'smai visasarja māraḥ kanyāśca kṛtvā purataḥ sutāṃśca //
BCar, 13, 15.2 dṛṣṭvā tathainaṃ viṣasāda māraścintāparītaśca śanairjagāda //
BCar, 13, 18.1 sasmāra māraśca tataḥ svasainyaṃ vighnaṃ śame śākyamuneścikīrṣan /
BCar, 13, 34.1 mārastato bhūtacamūm udīrṇām ājñāpayāmāsa bhayāya tasya /
BCar, 13, 55.2 tathā tathā dharmabhṛtāṃ sapatnaḥ śokācca roṣācca sasāda māraḥ //
BCar, 13, 70.2 jagāma māro vimano hatodyamaḥ śarairjagaccetasi yairvihanyate //
Lalitavistara
LalVis, 11, 6.3 āhosvinmāraḥ kāmādhipatiḥ /
Mahābhārata
MBh, 1, 188, 22.94 māro māṃ bādhate 'tyartham anugṛhṇātu māṃ bhavān /
Amarakośa
AKośa, 1, 27.1 madano manmatho māraḥ pradyumno mīnaketanaḥ /
Bodhicaryāvatāra
BoCA, 9, 162.1 tatrāpi māro yatate mahāpāyaprapātane /
Daśakumāracarita
DKCar, 1, 5, 18.5 lāvaṇyajitamāro rājakumāra evāgadaṃkāro manmathajvarāpaharaṇe /
Divyāvadāna
Divyāv, 8, 547.0 yaścāsau agnimukho nāma nāgaḥ eṣa eva māraḥ pāpīyān sa tena kalena tena samayena //
Divyāv, 17, 21.1 sa māraḥ pāpīyān yena bhagavāṃstenopasaṃkrāntaḥ //
Laṅkāvatārasūtra
LAS, 2, 36.2 māro bhavetkatividhaḥ pāṣaṇḍāśca katividhāḥ //
Rasārṇava
RArṇ, 2, 107.2 dakṣiṇasyāṃ lohamāro nairṛtyāṃ peṣaṇādikam //
Saddharmapuṇḍarīkasūtra
SDhPS, 6, 10.1 na ca tatra māraḥ pāpīyānavatāraṃ lapsyate /
SDhPS, 6, 11.1 bhaviṣyanti tatra khalu punarmāraśca māraparṣadaśca //
SDhPS, 13, 118.1 tasya māraḥ pāpīyāṃstraidhātukamākrāmati //
Uḍḍāmareśvaratantra
UḍḍT, 1, 49.2 saptāhena bhaven māro yathā rudreṇa bhāṣitam //