Occurrences

Maitrāyaṇīsaṃhitā
Āpastambadharmasūtra
Mahābhārata
Manusmṛti
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Kātyāyanasmṛti
Liṅgapurāṇa
Suśrutasaṃhitā
Vaiśeṣikasūtravṛtti
Viṣṇusmṛti
Devīkālottarāgama
Garuḍapurāṇa
Mṛgendraṭīkā
Nibandhasaṃgraha
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Tantrāloka
Ānandakanda
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gūḍhārthadīpikā
Kauśikasūtradārilabhāṣya
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasataraṅgiṇī
Rasārṇavakalpa
Uḍḍāmareśvaratantra
Yogaratnākara

Maitrāyaṇīsaṃhitā
MS, 2, 2, 10, 6.0 indrāya trātra ekādaśakapālaṃ nirvaped yo jyānyā māraṇād aparodhād vā bibhīyāt //
Āpastambadharmasūtra
ĀpDhS, 2, 28, 6.0 avarudhya paśūn māraṇe nāśane vā svāmibhyo 'vasṛjet //
Mahābhārata
MBh, 10, 1, 53.1 ityevaṃ niścayaṃ cakre suptānāṃ yudhi māraṇe /
Manusmṛti
ManuS, 5, 38.1 yāvanti paśuromāṇi tāvatkṛtvo ha māraṇam /
ManuS, 8, 296.1 manuṣyamāraṇe kṣipraṃ cauravat kilbiṣaṃ bhavet /
Amarakośa
AKośa, 2, 581.1 nirvāpaṇaṃ viśasanaṃ māraṇaṃ pratighātanam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 4, 3.2 aṅguṣṭhāṅgulimadhyasthaṃ kṣipram ākṣepamāraṇam //
Daśakumāracarita
DKCar, 1, 3, 7.2 tadājñayā lāṭeśvaramāraṇāya rātrau suraṅgadvāreṇa tadagāraṃ praviśya tatra rājābhāvena viṣaṇṇā bahudhanamāhṛtya mahāṭavīṃ prāviśāma /
DKCar, 1, 4, 19.8 dāruvarmaṇo māraṇopāyaṃ tebhyaḥ kathayitvā teṣāmuttaramākhyeyaṃ mahyam iti //
Kātyāyanasmṛti
KātySmṛ, 1, 94.1 manuṣyamāraṇe steye paradārābhimarśane /
Liṅgapurāṇa
LiPur, 1, 18, 19.1 sanatkumārasāraṅgamāraṇāya mahātmane /
LiPur, 2, 25, 61.1 oṃ kṛṣṇāyai nairṛtajihvāyai māraṇāyai svāhā //
LiPur, 2, 52, 3.2 utsādanaṃ tathā chedaṃ māraṇaṃ pratibandhanam //
LiPur, 2, 52, 12.1 māraṇoccāṭane caiva rohībījena suvratāḥ /
Suśrutasaṃhitā
Su, Sū., 20, 4.1 tatra ekāntahitāni jātisātmyāt salilaghṛtadugdhaudanaprabhṛtīni ekāntāhitāni tu dahanapacanamāraṇādiṣu pravṛttānyagnikṣāraviṣādīni saṃyogādaparāṇi viṣatulyāni bhavanti hitāhitāni tu yadvāyoḥ pathyaṃ tatpittasyāpathyam iti //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 6, 1, 16.1, 1.0 anenaiva viparītakrameṇa brāhmaṇa ātmano hīnai ripubhirmāraṇāyākṣiptastāneva śatrūnabhihanyāt //
Viṣṇusmṛti
ViSmṛ, 51, 60.1 yāvanti paśuromāṇi tāvat kṛtveha māraṇam /
Devīkālottarāgama
DevīĀgama, 1, 71.2 māraṇoccāṭanādīni vidveṣastambhane tathā //
Garuḍapurāṇa
GarPur, 1, 67, 14.2 uccāṭamāraṇādyeṣu karmasveteṣu piṅgalā //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 11.2, 9.1 tathāhi saddīkṣādinā brahmahatyādimahāpātakayogino 'py apetapātakatvaṃ dṛṣṭam ity ato viṣasya māraṇātmakaśaktyapaharaṇavat pāśānāṃ bandhakatvavyapagamaḥ siddhaḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 4.1, 10.0 itthaṃ prīṇayati karaṇāni na māraṇātmakā kṣaṇāntare //
NiSaṃ zu Su, Sū., 24, 7.5, 12.0 mandāgnestu adhaḥpatanaśīlo mandāgnestu adhaḥpatanaśīlo evāgantava iti kiṃcidadhikena ityekenaiva māraṇātmako'śaniḥ //
Rasahṛdayatantra
RHT, 3, 26.1 itare pakṣacchedaṃ dvaṃdve rasamāraṇaṃ na vāñchanti /
RHT, 14, 9.1 evaṃ nigṛhya dhūmaṃ sudhiyā rasamāraṇaṃ kāryam /
Rasamañjarī
RMañj, 4, 14.0 viṣasya māraṇaṃ proktamatha sevāṃ pravacmyaham //
RMañj, 5, 1.1 hemādilohakiṭṭāntaṃ śodhanaṃ māraṇaṃ guṇam /
RMañj, 5, 3.2 śodhanaṃ māraṇaṃ caiva kathyate ca mayādhunā //
RMañj, 5, 28.2 śudhyate nātra sandeho māraṇaṃ vāpyathocyate //
Rasaprakāśasudhākara
RPSudh, 1, 6.2 dhātūnāṃ śodhanaṃ caiva māraṇaṃ guṇavarṇanam //
RPSudh, 1, 7.2 tathā coparasānāṃ hi guṇāḥ śodhanamāraṇam //
RPSudh, 1, 8.2 ratnānāṃ guṇadoṣaśca tathā śodhanamāraṇam //
RPSudh, 4, 1.1 athedānīṃ pravakṣyāmi dhātuśodhanamāraṇam /
RPSudh, 4, 75.1 athāparaḥ prakāro'tra kathyate lohamāraṇe /
RPSudh, 4, 101.2 nāgasya māraṇaṃ proktaṃ bahudhā bahubhirbudhaiḥ //
RPSudh, 4, 118.1 saṃśodhanānyeva hi māraṇāni guṇāguṇānyeva mayoditāni /
RPSudh, 5, 118.2 noditaṃ māraṇaṃ tasya satvapātanakaṃ budhaiḥ //
RPSudh, 7, 66.1 ratnānāṃ kramato guṇāśca kathitāstacchodhanaṃ māraṇaṃ /
RPSudh, 9, 21.2 sūtasya māraṇe proktā jāraṇe ca niyāmane //
RPSudh, 10, 27.2 mañjūṣākāramūṣā sā kathitā rasamāraṇe //
Rasaratnasamuccaya
RRS, 2, 118.2 naitasya māraṇaṃ sattvapātanaṃ vihitaṃ budhaiḥ //
RRS, 3, 14.2 śveto 'tra khaṭikāprokto lepane lohamāraṇe //
RRS, 4, 40.1 satyavāk somasenānīr etadvajrasya māraṇam /
RRS, 5, 13.1 lohānāṃ māraṇaṃ śreṣṭhaṃ sarveṣāṃ rasabhasmanā /
RRS, 5, 13.3 arilohena lohasya māraṇaṃ durguṇapradam //
RRS, 5, 52.2 śudhyate nātra saṃdeho māraṇaṃ cāpyathocyate //
RRS, 5, 100.1 oṃ amṛtodbhavāya svāhā anena mantreṇa lohamāraṇam /
RRS, 5, 199.0 tāmravanmāraṇaṃ tasyāḥ kṛtvā sarvatra yojayet //
Rasaratnākara
RRĀ, R.kh., 2, 15.1 athaitāṃ mūlikāṃ vakṣye śuddhasūtasya māraṇe /
RRĀ, R.kh., 3, 1.1 athāto jāraṇāpūrvaṃ bījaṃ māraṇamucyate /
RRĀ, R.kh., 3, 19.2 mārayet pūrvayogena māraṇaṃ cātra kathyate //
RRĀ, R.kh., 3, 41.2 māraṇe mūrcchane bandhe rasasyaitāni yojayet //
RRĀ, R.kh., 3, 43.1 ityevaṃ jāraṇaṃ proktaṃ māraṇaṃ parikīrtitam /
RRĀ, R.kh., 5, 31.1 viprajātyādivajrāṇāṃ māraṇaṃ kathyate punaḥ /
RRĀ, R.kh., 5, 35.2 vaṭakṣīreṇa mūṣāntarvipravacchūdramāraṇam //
RRĀ, R.kh., 7, 27.3 etacchuddhalohānāṃ yuktasthāne māraṇe yojyam //
RRĀ, R.kh., 8, 5.2 śuddhānāṃ sarvalauhānāṃ māraṇe rītirīdṛśī //
RRĀ, R.kh., 8, 50.2 śudhyate nātra sandeho māraṇaṃ kathyate'dhunā //
RRĀ, Ras.kh., 1, 25.1 athātra vakṣyate samyag ādau pāradamāraṇam /
RRĀ, V.kh., 2, 2.1 rasādilohaparyantaṃ śodhane māraṇe hitam /
RRĀ, V.kh., 2, 45.3 mūrchane māraṇe caiva bandhane ca praśasyate //
RRĀ, V.kh., 3, 25.1 mūrchane māraṇe bandhe dvaṃdvamelāpake hitā /
RRĀ, V.kh., 3, 63.2 sarvavajraudanānāṃ tu māraṇaṃ pūrvavadbhavet //
RRĀ, V.kh., 3, 127.3 āre ghoṣe prakartavyaṃ tāmravanmāraṇaṃ param //
RRĀ, V.kh., 3, 128.1 vividhaparamayogair yuktiryuktaiḥ prasiddhairanubhavapathadṛṣṭaiḥ śodhanaṃ māraṇaṃ ca /
RRĀ, V.kh., 14, 71.2 yathāpūrvaṃ māraṇādibaṃdhanāntaṃ ca kārayet //
RRĀ, V.kh., 16, 52.2 cāritaṃ pūrvasūtaṃ yanmāraṇena vinā tu tat //
Rasendracintāmaṇi
RCint, 4, 11.0 ayodhātuvacchodhanamāraṇametasya //
RCint, 5, 22.0 phalaṃ cāsya gandhakajāraṇanāgamāraṇādi //
RCint, 8, 7.0 sarvaprayogayogyatayā rasendramāraṇāya śāmbhavīmudrāmabhidadhmaḥ //
RCint, 8, 67.1 māraṇānna mṛtaṃ yacca tat tyaktavyam alauhavat /
RCint, 8, 106.1 māraṇapuṭanasthālīpākās triphalaikabhāgasaṃpādyāḥ /
RCint, 8, 109.2 tena hi māraṇapuṭanasthālīpākā bhaviṣyanti //
RCint, 8, 120.1 kāntādilauhamāraṇavidhānasarvasvam ucyate tāvat /
RCint, 8, 198.1 pattrīkṛtasya gandhakayogādvā māraṇaṃ tathā lavaṇaiḥ /
Rasendracūḍāmaṇi
RCūM, 5, 144.1 rasādidravyapākānāṃ māraṇajñāpanaṃ puṭam /
RCūM, 7, 10.2 bandhane māraṇe tadvajjāraṇe ca niyāmane /
RCūM, 10, 110.1 naitasya māraṇaṃ sattvapātanaṃ vihitaṃ budhaiḥ /
RCūM, 11, 2.2 śveto'tra khaṭikā prokto lepane lohamāraṇe //
RCūM, 12, 35.1 satyavāk somasenānīr etadvajrasya māraṇam /
RCūM, 14, 14.1 lohānāṃ māraṇaṃ śreṣṭhaṃ sarveṣāṃ rasabhasmanā /
RCūM, 14, 15.1 arilohena lohasya māraṇaṃ durguṇapradam /
Rasendrasārasaṃgraha
RSS, 1, 101.2 rasamāraṇamūrcchādau yuktijñairvidhivad upayojyam //
RSS, 1, 136.1 vaikrāntaṃ vajravacchodhyaṃ māraṇaṃ caiva tasya tat /
RSS, 1, 148.2 taddhānyābhram iti proktam abhramāraṇasiddhaye //
RSS, 1, 245.1 hemādilauhakiṭṭāntaṃ śodhanaṃ māraṇaṃ śṛṇu /
RSS, 1, 271.2 śudhyate nātra sandeho māraṇaṃ cātra kathyate //
Rasādhyāya
RAdhy, 1, 29.2 māraṇo manusaṃkhyaḥ syāt tithyaṅkaḥ pratisāraṇaḥ //
RAdhy, 1, 105.1 māraṇe mūrchane bandhe rasasyaitā niyojayet /
RAdhy, 1, 106.2 ityevaṃ jāraṇāyuktaṃ māraṇaṃ parikīrtitam //
RAdhy, 1, 214.2 svāṅgaśītaṃ ca tad grāhyam etanmāraṇam ucyate //
RAdhy, 1, 271.2 yathā tāmravidhiḥ proktaḥ sa vidhiḥ pañcamāraṇe //
RAdhy, 1, 276.1 atha tridhānnapathyahīrakakaraṇaṃ pañcadhāmāraṇam /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 12.2, 22.0 sāritasya ca māraṇam //
RAdhyṬ zu RAdhy, 214.2, 3.0 etanmāraṇam ucyate //
RAdhyṬ zu RAdhy, 214.2, 6.0 iti sāritasūtasya māraṇasaṃskāraś caturdaśaḥ //
RAdhyṬ zu RAdhy, 216.2, 4.0 nāgakāñcanamāraṇavidhiś cāgre svayameva vakṣyati //
RAdhyṬ zu RAdhy, 275.2, 3.0 iti tāmramāraṇavidhiḥ //
RAdhyṬ zu RAdhy, 275.2, 5.0 iti ṣaḍlohamāraṇavidhiḥ //
RAdhyṬ zu RAdhy, 478.2, 40.0 tataḥ ṣaḍlohamāraṇavidhiḥ //
Rasārṇava
RArṇ, 4, 20.1 jāraṇe māraṇe caiva rasarājasya rañjane /
RArṇ, 6, 84.0 eṣa kāpāliko yogo vajramāraṇa uttamaḥ //
RArṇ, 6, 103.2 udumbarasamāyuktaṃ puṭāt kṣatriyamāraṇam //
RArṇ, 6, 104.2 kṣīreṇottaravāruṇyāḥ puṭanādvaiśyamāraṇam //
RArṇ, 7, 147.1 lohānāṃ māraṇaṃ vakṣye samāhitamanāḥ śṛṇu /
RArṇ, 12, 23.2 saṃkocya māraṇaṃ tena kartavyaṃ paramādbhutam //
RArṇ, 14, 173.1 vajraṃ dvaṃdvanamīśāni vajreṇa rasamāraṇam /
RArṇ, 14, 173.2 sabījaṃ māraṇaṃ proktaṃ khoṭabandhanameva ca //
RArṇ, 18, 108.1 vajrāṇāṃ māraṇe ye tu lohānāṃ vā rasasya tu /
Rājanighaṇṭu
RājNigh, Pipp., 235.1 caturvidham aphenaṃ syāt jāraṇaṃ māraṇaṃ tathā /
RājNigh, Pipp., 236.1 śvetaṃ ca jāraṇaṃ proktaṃ kṛṣṇavarṇaṃ ca māraṇam /
RājNigh, Pipp., 237.1 jāraṇaṃ jārayed annaṃ māraṇaṃ mṛtyudāyakam /
Tantrāloka
TĀ, 16, 61.1 tenaitanmāraṇaṃ noktaṃ dīkṣeyaṃ citrarūpiṇī /
TĀ, 16, 61.2 rūḍhapāśasya yaḥ prāṇairviyogo māraṇaṃ hi tat //
Ānandakanda
ĀK, 1, 9, 21.1 atha vakṣyāmi deveśi jāritaṃ rasamāraṇam /
ĀK, 1, 9, 24.1 māraṇaṃ rasarājasya mama bījasya pārvati /
ĀK, 1, 9, 34.1 mardayejjārayedevaṃ tataḥ sūtasya māraṇam /
ĀK, 1, 14, 24.1 kṣudrakarmaṇi pītāḥ syuḥ kṛṣṇavarṇāstu māraṇe /
ĀK, 1, 23, 158.2 jāritānāṃ ca piṣṭīnāṃ pravakṣye māraṇakramam //
ĀK, 1, 23, 748.1 vajradvandvānam īśāni vajreṇa rasamāraṇam /
ĀK, 1, 26, 192.1 vajramūṣādikaṃ proktaṃ samyaksūtasya māraṇe /
ĀK, 2, 1, 105.1 kvāthe tacchuddhatāṃ yāti praśastaṃ lohamāraṇe /
ĀK, 2, 1, 151.2 māraṇe ghanasattvasya ghanapatrasya māraṇe //
ĀK, 2, 1, 151.2 māraṇe ghanasattvasya ghanapatrasya māraṇe //
ĀK, 2, 1, 188.2 lohānāṃ māraṇe śreṣṭho varṇotkarṣaṇakarmaṇi //
ĀK, 2, 1, 291.1 caturvidhamaphenaṃ syājjāraṇaṃ māraṇaṃ tathā /
ĀK, 2, 1, 292.1 śvetaṃ tu jāraṇaṃ proktaṃ kṛṣṇavarṇaṃ tu māraṇam /
ĀK, 2, 1, 293.1 jāraṇaṃ jarayedannaṃ māraṇaṃ mṛtyudāyakam /
ĀK, 2, 2, 40.2 śuddhānāṃ sarvalohānāṃ māraṇe rītirīdṛśī //
ĀK, 2, 4, 21.1 śudhyate nātra sandeho māraṇaṃ cāpyathocyate /
ĀK, 2, 5, 9.1 tasmātkāntasya saṃśuddhir māraṇaṃ ca vidhīyate /
ĀK, 2, 5, 79.1 kāntalohaprakāreṇa māraṇaṃ tīkṣṇamuṇḍayoḥ /
ĀK, 2, 7, 26.1 tāmravanmāraṇaṃ teṣāṃ kṛtvā sarvatra yojayet /
ĀK, 2, 7, 111.1 drāvaṇaṃ śodhanaṃ devi māraṇaṃ nāgavaṅgayoḥ /
ĀK, 2, 8, 67.1 vakṣyate viprajātyādeḥ śuddhavajrasya māraṇam /
ĀK, 2, 8, 76.2 sāmānyaḥ sarvavajrāṇāṃ vakṣyate māraṇakramaḥ //
ĀK, 2, 8, 131.2 sarvavajraudanānāṃ tu māraṇaṃ pūrvavadbhavet //
ĀK, 2, 8, 135.2 bhasmaudanaṃ drutiśceti trividhaṃ vajramāraṇam //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 7.1, 1.0 atha dhātumadhye svarṇamāraṇamāha svarṇācceti //
ŚSDīp zu ŚdhSaṃh, 2, 11, 9.2, 1.0 aparamapi svarṇamāraṇamāha kāñcana iti //
ŚSDīp zu ŚdhSaṃh, 2, 11, 27.1, 6.0 āravadityanena śodhanamāraṇe cāsya tadvadeveti boddhavyam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 27.1, 8.0 viśuddhau māraṇe ca //
ŚSDīp zu ŚdhSaṃh, 2, 11, 28.1, 4.1 tāmrādīnāṃ vadhe māraṇe /
ŚSDīp zu ŚdhSaṃh, 2, 11, 40.1, 2.0 aśvatthaḥ pippalaḥ ciñcā amlikā caturthāṃśaṃ bhasmataḥ sīsakaparimāṇāt etena vāraṃvāraṃ bhasmanaḥ kṣepaṇam uktam natu ekavāraṃ yato vakṣyamāṇavaṅgamāraṇe proktaṃ kṣiptvā iti tadvadatrāpi //
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 26.1 samprati māraṇavidhirapi teṣāṃ kathyate lohabhavaṃ cūrṇamityādi /
ŚSDīp zu ŚdhSaṃh, 2, 11, 58.1, 1.0 idānīṃ pratyekena śodhanamāraṇamāha athetyādi //
ŚSDīp zu ŚdhSaṃh, 2, 11, 66.1, 1.0 atha māraṇaṃ yathā kṛtvā dhānyābhrakamityādi //
ŚSDīp zu ŚdhSaṃh, 2, 11, 66.1, 4.1 kambalād galitaṃ ślakṣṇo māraṇādau praśasyate /
ŚSDīp zu ŚdhSaṃh, 2, 11, 83.1, 1.0 ratnānāṃ śodhanamāraṇamapyāha tāvat pūrvaṃ vajrasya śodhanamāha kulatthaketi //
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 32.0 pūrvoktasvarṇamākṣikaśodhanavidhānavat muktāpravālāni śodhayet sarvaratnāni ca vajraśodhanamāraṇavidhivat samprasādhayedityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 16.1, 10.2 taddhemakiṭṭasadṛśaṃ tadanyastīkṣṇamāraṇe //
ŚSDīp zu ŚdhSaṃh, 2, 12, 16.1, 12.3 rasāyane sarvalohamāraṇe rasarañjane /
ŚSDīp zu ŚdhSaṃh, 2, 12, 21.1, 13.4 sāraṇaṃ pītavarṇaṃ ca kṛṣṇavarṇaṃ ca māraṇam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 34.2, 1.0 saṃprati rasamāraṇavidhimāha dhūmasāramiti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 174.2, 5.0 vālukāyantraṃ rasamāraṇādhyāye proktam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 207.2, 2.0 bhasmasūtaṃ pāradabhasma mṛtaṃ kāntamiti mṛtakāntalohacūrṇaṃ kāntalohaṃ lohamāraṇe pūrvaṃ darśitam //
Bhāvaprakāśa
BhPr, 6, 8, 24.2 lauhanāgojjhitaṃ tāmraṃ māraṇāya praśasyate //
BhPr, 7, 3, 53.2 lohanāgojjhitaṃ tāmraṃ māraṇāya praśasyate //
BhPr, 7, 3, 80.1 yaśadaṃ girijaṃ tasya doṣāḥ śodhanamāraṇe /
BhPr, 7, 3, 95.0 satyo'nubhūto yogendraiḥ kramo'nyo lohamāraṇe //
BhPr, 7, 3, 113.2 māraṇaṃ vājamūtreṇa tāramākṣikamṛcchati //
BhPr, 7, 3, 216.2 taddhānyābhramiti proktam abhramāraṇasiddhaye //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 4.2, 7.1 atha svarṇādidhātumāraṇaṃ tatrādau śārṅgadharānuktamapi svarṇotpattibhedaśuddhāśuddhalakṣaṇamāha athotpattiḥ /
ŚGDīp zu ŚdhSaṃh, 2, 11, 16.2, 1.0 anyadapi svarṇamāraṇam //
ŚGDīp zu ŚdhSaṃh, 2, 11, 20.2, 3.0 daradaṃ hiṃgulaṃ svarṇatulyaṃ nāgaṃ sīsakaṃ mṛtaṃ nāgacūrṇaṃ vajrīkṣīreṇa marditam asya madhye suvarṇasya kalkaśca mriyate iti svarṇamāraṇam //
ŚGDīp zu ŚdhSaṃh, 2, 11, 23.1, 10.0 atha māraṇaṃ bhāgaikamiti //
ŚGDīp zu ŚdhSaṃh, 2, 11, 24.2, 4.1 granthāntare pāradena māraṇaṃ kṛtaṃ tadapi likhyate tathā ca /
ŚGDīp zu ŚdhSaṃh, 2, 11, 27.1, 1.0 atha āramāraṇam //
ŚGDīp zu ŚdhSaṃh, 2, 11, 28.1, 1.0 nirguṇḍikā tāmraṃ prasiddhaṃ rītiḥ pittaliḥ dhvaniḥ kāṃsyaṃ tadvadhe tanmāraṇe spaṣṭamanyat //
ŚGDīp zu ŚdhSaṃh, 2, 11, 35.2, 1.1 atha tāmrādyutpattibhedamāraṇaguṇāḥ /
ŚGDīp zu ŚdhSaṃh, 2, 11, 40.1, 5.0 iti nāgamāraṇam //
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 5.0 spaṣṭamanyat atha māraṇam //
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 14.0 atha vaṅgaśodhanamāraṇānupānāśca viśeṣata ucyante //
ŚGDīp zu ŚdhSaṃh, 2, 11, 45.2, 1.0 atha lohamāraṇam //
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 20.1 atha māraṇe puṭapraśaṃsā /
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 48.3 iti lohādikiṭṭamāraṇam //
ŚGDīp zu ŚdhSaṃh, 2, 11, 54.1, 1.0 athopadhātuśodhanaṃ māraṇam //
ŚGDīp zu ŚdhSaṃh, 2, 11, 58.1, 7.0 atha tāramākṣikaśodhanamāraṇam //
ŚGDīp zu ŚdhSaṃh, 2, 11, 58.1, 9.0 atha māraṇaṃ svarṇamākṣikavat //
ŚGDīp zu ŚdhSaṃh, 2, 11, 69.1, 5.1 ity abhrakamāraṇam //
ŚGDīp zu ŚdhSaṃh, 2, 11, 88.1, 1.0 atha vaikrāntamāraṇam //
ŚGDīp zu ŚdhSaṃh, 2, 11, 92.1, 1.0 atha śeṣaratnaśodhanamāraṇam //
ŚGDīp zu ŚdhSaṃh, 2, 11, 92.1, 7.0 atha māraṇaṃ taṇḍulīyakaḥ meghanādaḥ śākaḥ stanyena strīdugdhena uktamākṣikavat svarṇamākṣikavat māraṇaṃ jambīrarasādau //
ŚGDīp zu ŚdhSaṃh, 2, 11, 92.1, 7.0 atha māraṇaṃ taṇḍulīyakaḥ meghanādaḥ śākaḥ stanyena strīdugdhena uktamākṣikavat svarṇamākṣikavat māraṇaṃ jambīrarasādau //
Kauśikasūtradārilabhāṣya
KauśSDār, 5, 8, 30, 1.0 pūrvatretikaraṇabhāve tu mantraḥ śastrapradānaṃ māraṇārthaṃ mā bhūt //
Mugdhāvabodhinī
MuA zu RHT, 3, 15.2, 4.1 kiṃviśiṣṭaṃ gaganaṃ māraṇavidhinā pañcatvavidhānena uddiṣṭam uddeśitam /
MuA zu RHT, 3, 26.2, 2.0 ye puruṣā iti uktavidhānena pakṣacchedaṃ rasapakṣāpakartanaṃ vāñchanti punaḥ dvaṃdve rasamāraṇaṃ dvaṃdvena pūrvoktena rasahemagandhakena kṛtvā yadrasamāraṇaṃ tanna vāñchanti punarbījānāmapi raktābhrahemarasakādīnāmapi pākaṃ vahniyogena supakvakaraṇaṃ na vāñchanti te puruṣāḥ pūrvaṃ pakṣacchedaṃ jñātvā hṛṣyanti harṣayuktā bhavanti pakṣacchedaṃ vinānyakāryasiddhiṃ jñātvetyarthas tadanu ca kāryāsiddhau tapyanti paritāpayuktā bhavanti //
MuA zu RHT, 3, 26.2, 2.0 ye puruṣā iti uktavidhānena pakṣacchedaṃ rasapakṣāpakartanaṃ vāñchanti punaḥ dvaṃdve rasamāraṇaṃ dvaṃdvena pūrvoktena rasahemagandhakena kṛtvā yadrasamāraṇaṃ tanna vāñchanti punarbījānāmapi raktābhrahemarasakādīnāmapi pākaṃ vahniyogena supakvakaraṇaṃ na vāñchanti te puruṣāḥ pūrvaṃ pakṣacchedaṃ jñātvā hṛṣyanti harṣayuktā bhavanti pakṣacchedaṃ vinānyakāryasiddhiṃ jñātvetyarthas tadanu ca kāryāsiddhau tapyanti paritāpayuktā bhavanti //
MuA zu RHT, 5, 21.2, 9.0 nāgavaṅgamāraṇam ekavidham evoktam atas tadbhakṣaṇādiṣu parasparaṃ guṇādhikayogyaṃ natu jāraṇādiṣu //
MuA zu RHT, 5, 58.2, 20.0 evaṃ amunā prakāreṇa garbhe rasodare jarati niḥśeṣatvaṃ rasodare prāpnoti ca punargarbhadrutyā rahitaṃ draveṇa varjitaṃ bījavaraṃ biḍairjarati drutabījamāraṇasamartho biḍa ityarthaḥ //
MuA zu RHT, 8, 11.2, 1.0 vakṣyamāṇadhātūnāṃ māraṇavidhānamāha tālaketyādi //
MuA zu RHT, 8, 18.2, 1.0 atha svarṇamāraṇamāha triguṇenetyādi //
MuA zu RHT, 9, 16.2, 1.0 sāmānyena sarvalohānāṃ śodhanamāraṇamāha sarva ityādi //
MuA zu RHT, 14, 8.1, 1.0 sūtamāraṇavidhānam āha pradrāvyetyādi //
MuA zu RHT, 14, 9.1, 1.0 rasabandhakaraṃ pāradabandhapradaṃ ca punaḥ tālakaṃ haritālaṃ sūto rasaḥ tenāpi niyāmakauṣadhibhiśca śatāvaryādibhiḥ pūrvoktābhir guṭikāṃ kṛtvā nigṛhya dhūmaṃ rundhitadhūmaṃ yathā syāttathā sudhiyā matimatā rasajñena evamamunā vidhinā rasamāraṇaṃ kāryaṃ pāradabandhaḥ kārya ityarthaḥ //
MuA zu RHT, 18, 50.2, 1.0 nāgamāraṇavidhānamāha mākṣiketyādi //
MuA zu RHT, 19, 66.2, 5.0 kiṃkṛtaṃ sat bāhye baddhagolopari rasena māraṇāyām uktadraveṇa liptaṃ sat dhmātaṃ kuryāt //
Rasakāmadhenu
RKDh, 1, 1, 61.2 kalko mūrchanamāraṇabandhanauṣadhījanitaḥ //
RKDh, 1, 1, 178.2 vajramūṣeti vikhyātā samyak sūtasya māraṇe //
RKDh, 1, 2, 43.5 idaṃ sarvatra lohādimāraṇe jñeyam /
RKDh, 1, 2, 43.6 yadi tu tīkṣṇādilohamāraṇaṃ tadā gajapuṭāni jñeyāni tathā tāmrādimāraṇe kāṣṭhādijanyo'gnipāko jñeyaḥ /
RKDh, 1, 2, 43.6 yadi tu tīkṣṇādilohamāraṇaṃ tadā gajapuṭāni jñeyāni tathā tāmrādimāraṇe kāṣṭhādijanyo'gnipāko jñeyaḥ /
RKDh, 1, 2, 46.1 māraṇapuṭanasthālīpākās triphalaikabhāgasaṃpādyāḥ /
RKDh, 1, 2, 49.2 tena hi māraṇapuṭanasthālīpākā bhaviṣyanti //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 2, 21.2, 2.5 taddhānyābhramiti proktamabhramāraṇasiddhaye /
RRSBoṬ zu RRS, 8, 51.2, 2.0 varṇena suvarṇa iva tasmin varṇasuvarṇake rājapittale bhāgāt māraṇārthanirdiṣṭaprakṣepyabhāgam apekṣya dravyādhikakṣepaṃ dravyāṇāṃ prakṣepyadravyāṇām adhikakṣepam adhikaprakṣepam anu paścād adhikaprakṣepānantaram ityarthaḥ yaḥ vahnikāgrāsaḥ māraṇīyadravyagatavahninirvāpaṇaṃ vāthavā dravair jalādibhiḥ yaḥ vahnikāgrāsaḥ sa bhañjanīti saṃjñayā vādibhiḥ rasavādibhiḥ matā kathitā //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 2, 12.2, 4.0 grasitaśca grasitābhrasattva eva lohe svarṇādyutpādane lohamāraṇe rogavāraṇārthaṃ lohaprayoge ca niyojyaḥ //
RRSṬīkā zu RRS, 8, 20.2, 4.0 evaṃ saptavāraṃ māraṇapūrvakotthāpanena saṃśuddham etaddravyadvaṃdvaṃ rasaśāstre śulbanāgamiti kīrtitam //
RRSṬīkā zu RRS, 9, 73.2, 15.0 yathāyogyair māraṇayogyair uparasair hiṅgūlarasakamākṣikādibhir api dhūpayet //
RRSṬīkā zu RRS, 10, 18.2, 5.0 tathā lohamāraṇopayoginī //
RRSṬīkā zu RRS, 10, 50.2, 21.0 tataśca māraṇam āpadyate //
RRSṬīkā zu RRS, 11, 60.3, 2.0 mūrchanaṃ bandhanaṃ māraṇaṃ ca //
RRSṬīkā zu RRS, 11, 79.3, 3.0 etanmāraṇaprakārastu rasārṇave uktaḥ //
Rasasaṃketakalikā
RSK, 2, 11.1 śvetāgastirase rūpyaṃ svarṇavacchuci māraṇam /
RSK, 2, 54.1 kāṃsyapittalayoḥ prokte tāmravacchuddhimāraṇe /
RSK, 2, 55.2 tayoḥ samaṃ suvarṇādinirutthaṃ śīghramāraṇam //
Rasataraṅgiṇī
RTar, 2, 23.2 kṣīratrayamiti khyātaṃ māraṇādau praśasyate //
RTar, 4, 1.1 rasoparasalohādyā māraṇādyarthasiddhaye /
RTar, 4, 34.2 lohādīnāṃ māraṇārthaṃ puṭayantraṃ praśasyate //
Rasārṇavakalpa
RAK, 1, 86.2 saṃkocamāraṇaṃ tena kartavyaṃ paramādbhutam //
Uḍḍāmareśvaratantra
UḍḍT, 1, 48.2 atha māraṇam /
UḍḍT, 5, 2.2 śmaśānabhasmasaṃyuktaṃ prayogaṃ māraṇāntakam //
UḍḍT, 5, 3.1 māraṇaṃ saṃkocakaraṇam /
UḍḍT, 14, 18.1 oṃ drāṃ drīṃ pūrvarākṣasān nāśaya sarvāṇi bhañjaya saṃtuṣṭā mohaya mahāsvane huṃ huṃ phaṭ svāhā iti sarvabhūtamāraṇamantraḥ /
Yogaratnākara
YRā, Dh., 48.1 tāmravanmāraṇaṃ cāpi tayoruktaṃ bhiṣagvaraiḥ /
YRā, Dh., 57.1 lohānāṃ māraṇaṃ śreṣṭhaṃ sarveṣāṃ rasabhasmanā /
YRā, Dh., 123.2 taddhānyābhramiti proktamatha māraṇasiddhaye //
YRā, Dh., 173.1 svarṇamākṣikavajjñeyaṃ tāramākṣikamāraṇam /