Occurrences

Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Harivaṃśa
Kūrmapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rājanighaṇṭu
Vetālapañcaviṃśatikā
Sātvatatantra

Carakasaṃhitā
Ca, Sū., 1, 12.1 kāṅkāyanaḥ kaikaśeyo dhaumyo mārīcakāśyapau /
Mahābhārata
MBh, 1, 27, 28.1 uvāca caināṃ bhagavān mārīcaḥ punar eva ha /
MBh, 1, 70, 9.2 mārīcaḥ kaśyapastasyām ādityān samajījanat /
MBh, 3, 261, 55.1 tatrābhyagacchan mārīcaṃ pūrvāmātyaṃ daśānanaḥ /
MBh, 3, 262, 1.2 mārīcas tvatha saṃbhrānto dṛṣṭvā rāvaṇam āgatam /
MBh, 3, 262, 5.2 mārīcas tvabravīcchrutvā samāsenaiva rāvaṇam //
MBh, 3, 262, 9.1 mārīcaścintayāmāsa viśiṣṭān maraṇaṃ varam /
MBh, 3, 262, 10.1 tatas taṃ pratyuvācātha mārīco rākṣaseśvaram /
MBh, 3, 262, 14.1 ityevam ukto mārīcaḥ kṛtvodakam athātmanaḥ /
MBh, 3, 262, 16.2 mṛgaśca bhūtvā mārīcas taṃ deśam upajagmatuḥ //
MBh, 3, 262, 17.1 darśayāmāsa vaidehīṃ mārīco mṛgarūpadhṛk /
MBh, 5, 108, 18.2 maharṣeḥ kaśyapasyātra mārīcasya niveśanam //
MBh, 12, 200, 21.2 mārīcaḥ kaśyapastāta sarvāsām abhavat patiḥ //
MBh, 13, 47, 61.2 maharṣir api caitad vai mārīcaḥ kāśyapo 'bravīt //
MBh, 13, 85, 17.1 marīcibhyo marīcistu mārīcaḥ kaśyapo hyabhūt /
MBh, 13, 151, 12.1 śarvaryo divasāścaiva mārīcaḥ kaśyapastathā /
Rāmāyaṇa
Rām, Bā, 1, 39.2 sahāyaṃ varayāmāsa mārīcaṃ nāma rākṣasam //
Rām, Bā, 1, 40.1 vāryamāṇaḥ subahuśo mārīcena sa rāvaṇaḥ /
Rām, Bā, 3, 12.2 mārīcasya vadhaṃ caiva vaidehyā haraṇaṃ tathā //
Rām, Bā, 18, 5.2 mārīcaś ca subāhuś ca vīryavantau suśikṣitau /
Rām, Bā, 19, 18.3 mārīcaś ca subāhuś ca yajñavighnaṃ kariṣyataḥ //
Rām, Bā, 19, 25.1 mārīcaś ca subāhuś ca vīryavantau suśikṣitau /
Rām, Bā, 23, 25.2 mārīco rākṣasaḥ putro yasyāḥ śakraparākramaḥ //
Rām, Bā, 24, 8.2 mārīcaṃ nāma durdharṣaṃ yaḥ śāpād rākṣaso 'bhavat //
Rām, Bā, 24, 10.1 rākṣasatvaṃ bhajasveti mārīcaṃ vyājahāra saḥ /
Rām, Bā, 29, 11.1 mārīcaś ca subāhuś ca tayor anucarās tathā /
Rām, Bā, 29, 14.2 cikṣepa paramakruddho mārīcorasi rāghavaḥ //
Rām, Bā, 29, 16.2 nirastaṃ dṛśya mārīcaṃ rāmo lakṣmaṇam abravīt //
Rām, Bā, 45, 1.2 mārīcaṃ kāśyapaṃ rāma bhartāram idam abravīt //
Rām, Bā, 45, 4.1 tasyās tadvacanaṃ śrutvā mārīcaḥ kāśyapas tadā /
Rām, Ay, 2, 29.3 diṣṭyā putraguṇair yukto mārīca iva kaśyapaḥ //
Rām, Ār, 33, 37.2 dadarśa niyatāhāraṃ mārīcaṃ nāma rākṣasam //
Rām, Ār, 34, 1.1 mārīca śrūyatāṃ tāta vacanaṃ mama bhāṣataḥ /
Rām, Ār, 34, 21.1 tasya rāmakathāṃ śrutvā mārīcasya mahātmanaḥ /
Rām, Ār, 35, 1.2 pratyuvāca mahāprājño mārīco rākṣaseśvaram //
Rām, Ār, 36, 4.2 mārīcān me bhayaṃ ghoraṃ samutpannaṃ nareśvara //
Rām, Ār, 38, 1.1 mārīcena tu tad vākyaṃ kṣamaṃ yuktaṃ ca rāvaṇaḥ /
Rām, Ār, 38, 2.1 taṃ pathyahitavaktāraṃ mārīcaṃ rākṣasādhipaḥ /
Rām, Ār, 38, 3.1 yat kilaitad ayuktārthaṃ mārīca mayi kathyate /
Rām, Ār, 38, 7.1 evaṃ me niścitā buddhir hṛdi mārīca vartate /
Rām, Ār, 38, 11.1 sāvamardaṃ tu yad vākyaṃ mārīca hitam ucyate /
Rām, Ār, 38, 18.2 rājyasyārdhaṃ pradāsyāmi mārīca tava suvrata //
Rām, Ār, 39, 1.2 abravīt paruṣaṃ vākyaṃ mārīco rākṣasādhipam //
Rām, Ār, 40, 1.1 evam uktvā tu paruṣaṃ mārīco rāvaṇaṃ tataḥ /
Rām, Ār, 40, 5.2 idānīm asi mārīcaḥ pūrvam anyo niśācaraḥ //
Rām, Ār, 40, 7.1 tato rāvaṇamārīcau vimānam iva taṃ ratham /
Rām, Ār, 40, 9.2 dadarśa sahamārīco rāvaṇo rākṣasādhipaḥ //
Rām, Ār, 40, 10.2 haste gṛhītvā mārīcaṃ rāvaṇo vākyam abravīt //
Rām, Ār, 40, 12.1 sa rāvaṇavacaḥ śrutvā mārīco rākṣasas tadā /
Rām, Ār, 41, 4.2 tam evainam ahaṃ manye mārīcaṃ rākṣasaṃ mṛgam //
Rām, Ār, 41, 37.1 etena hi nṛśaṃsena mārīcenākṛtātmanā /
Rām, Ār, 42, 12.2 mārīcasyaiva hṛdayaṃ bibhedāśanisaṃnibhaḥ //
Rām, Ār, 42, 13.3 mriyamāṇas tu mārīco jahau tāṃ kṛtrimāṃ tanum //
Rām, Ār, 42, 15.3 cakre sa sumahākāyo mārīco jīvitaṃ tyajan //
Rām, Ār, 55, 1.2 nihatya rāmo mārīcaṃ tūrṇaṃ pathi nyavartata //
Rām, Ār, 55, 5.1 mārīcena tu vijñāya svaram ālakṣya māmakam /
Rām, Ār, 55, 8.1 dūraṃ nītvā tu mārīco rākṣaso 'bhūc charāhataḥ /
Rām, Yu, 55, 103.2 na vālī na ca mārīcaḥ kumbhakarṇo 'ham āgataḥ //
Rām, Yu, 96, 26.1 mārīco nihato yaistu kharo yaistu sudūṣaṇaḥ /
Rām, Yu, 112, 10.2 mārīcadarśanaṃ caiva sītonmathanam eva ca //
Rām, Yu, 114, 18.1 rāvaṇānucaro ghoro mārīco nāma rākṣasaḥ /
Rām, Utt, 11, 2.1 mārīcaśca prahastaśca virūpākṣo mahodaraḥ /
Rām, Utt, 14, 1.2 mahodaraprahastābhyāṃ mārīcaśukasāraṇaiḥ //
Rām, Utt, 14, 19.1 tena yakṣeṇa mārīco viṣṇuneva samāhataḥ /
Rām, Utt, 15, 5.1 kruddhena ca tadā rāma mārīcena durātmanā /
Rām, Utt, 15, 22.2 mārīcapramukhāḥ sarve vimukhā vipradudruvuḥ //
Rām, Utt, 16, 6.1 tato 'bravīd daśagrīvaṃ mārīco buddhikovidaḥ /
Rām, Utt, 23, 2.1 jayena vardhayitvā ca mārīcapramukhāstataḥ /
Rām, Utt, 27, 23.1 mārīcaśca prahastaśca mahāpārśvamahodarau /
Rām, Utt, 31, 24.2 uvāca sacivāṃstatra mārīcaśukasāraṇān //
Rām, Utt, 31, 32.1 rāvaṇenaivam uktāstu mārīcaśukasāraṇāḥ /
Rām, Utt, 32, 47.1 prahastaṃ patitaṃ dṛṣṭvā mārīcaśukasāraṇāḥ /
Agnipurāṇa
AgniPur, 5, 8.1 mārīcaṃ mānavāstreṇa mohitaṃ dūrato 'nayat /
AgniPur, 7, 12.2 tathetyāha ca tac chrutvā mārīcaṃ prāha vai vraja //
AgniPur, 7, 14.1 mārīco rāvaṇaṃ prāha rāmo mṛtyurdhanurdharaḥ /
AgniPur, 7, 19.2 rāmo hatvā tu mārīcaṃ dṛṣṭvā lakṣmaṇamabravīt //
Harivaṃśa
HV, 3, 49.2 mārīcāt kaśyapāj jātās te 'dityā dakṣakanyayā //
HV, 3, 100.1 dattvā ca varam avyagro mārīcas tām abhāṣata /
Kūrmapurāṇa
KūPur, 1, 1, 20.2 parāśaroktamaparaṃ mārīcaṃ bhārgavāhvayam //
Matsyapurāṇa
MPur, 4, 45.1 antardhānas tu mārīcaṃ śikhaṇḍinyāmajījanat /
MPur, 6, 5.2 mārīcātkaśyapādāpa putrānaditiruttamān //
MPur, 6, 23.1 bahvapatye mahāsattve mārīcasya parigrahe /
MPur, 6, 24.1 paulomānkālakeyāṃśca mārīco 'janayatpurā /
MPur, 6, 30.1 ṣaṭkanyā janayāmāsa tāmrā mārīcabījataḥ /
MPur, 14, 1.2 lokāḥ somapathā nāma yatra mārīcanandanāḥ /
MPur, 23, 25.2 kīrtirjayantaṃ bhartāraṃ vasurmārīcakaśyapam //
Viṣṇupurāṇa
ViPur, 1, 15, 129.2 mārīcāt kaśyapājjātās te 'dityā dakṣakanyayā //
ViPur, 1, 21, 9.2 paulomāḥ kālakeyāś ca mārīcatanayāḥ smṛtāḥ //
ViPur, 4, 4, 87.1 yajñe ca mārīcam iṣuvātāhataṃ samudre cikṣepa //
Bhāgavatapurāṇa
BhāgPur, 3, 14, 8.1 ditir dākṣāyaṇī kṣattar mārīcaṃ kaśyapaṃ patim /
BhāgPur, 3, 14, 16.1 iti tāṃ vīra mārīcaḥ kṛpaṇāṃ bahubhāṣiṇīm /
Garuḍapurāṇa
GarPur, 1, 6, 53.1 paulomāḥ kālakañjāśca mārīcatanayāḥ smṛtāḥ /
GarPur, 1, 89, 52.1 indrādīnāṃ ca netāro dakṣamārīcayostathā /
GarPur, 1, 143, 19.1 mṛgarūpaṃ sa mārīcaṃ kṛtvāgre 'tha tridaṇḍadhṛk /
GarPur, 1, 143, 19.2 sītayā prerito rāmo mārīcaṃ nijaghāna ha //
Rasaprakāśasudhākara
RPSudh, 8, 30.1 saubhāgyaṃ vai hiṃgulaṃ vatsanābhaṃ mārīcaṃ vai hemabījena yuktam /
RPSudh, 8, 34.1 mārīcaṃ ceṭ ṭaṃkaṇaṃ hiṃgulaṃ ca gaṃdhāśmā vai pippalī vatsanābham /
Rasaratnasamuccaya
RRS, 12, 69.2 vikhyātā bhuvi lokanāthaguṭikā mārīcamātrā hitā syādasyāḥ sahitaṃ dadhīkṣuśakalaṃ vīryaṃ bhavecchītalam //
Rājanighaṇṭu
RājNigh, 12, 78.3 kaṅkolaṃ kaṭphalaṃ proktaṃ mārīcaṃ rudrasaṃmitam //
Vetālapañcaviṃśatikā
VetPV, Intro, 52.2 daṇḍakāraṇyasadṛśaṃ mārīcacakitāntaram //
Sātvatatantra
SātT, 2, 35.2 hatvā krūrasurendravairihariṇaṃ mārīcasaṃjñaṃ tato laṅkeśāhṛtasītayā khalu punaḥ prāpto dṛśām īdṛśām //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 85.1 chadmamārīcamathano jānakīvirahārtihṛt /