Occurrences

Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Rājanighaṇṭu

Mahābhārata
MBh, 3, 261, 55.1 tatrābhyagacchan mārīcaṃ pūrvāmātyaṃ daśānanaḥ /
Rāmāyaṇa
Rām, Bā, 1, 39.2 sahāyaṃ varayāmāsa mārīcaṃ nāma rākṣasam //
Rām, Bā, 24, 8.2 mārīcaṃ nāma durdharṣaṃ yaḥ śāpād rākṣaso 'bhavat //
Rām, Bā, 24, 10.1 rākṣasatvaṃ bhajasveti mārīcaṃ vyājahāra saḥ /
Rām, Bā, 29, 16.2 nirastaṃ dṛśya mārīcaṃ rāmo lakṣmaṇam abravīt //
Rām, Bā, 45, 1.2 mārīcaṃ kāśyapaṃ rāma bhartāram idam abravīt //
Rām, Ār, 33, 37.2 dadarśa niyatāhāraṃ mārīcaṃ nāma rākṣasam //
Rām, Ār, 38, 2.1 taṃ pathyahitavaktāraṃ mārīcaṃ rākṣasādhipaḥ /
Rām, Ār, 40, 10.2 haste gṛhītvā mārīcaṃ rāvaṇo vākyam abravīt //
Rām, Ār, 41, 4.2 tam evainam ahaṃ manye mārīcaṃ rākṣasaṃ mṛgam //
Rām, Ār, 55, 1.2 nihatya rāmo mārīcaṃ tūrṇaṃ pathi nyavartata //
Agnipurāṇa
AgniPur, 5, 8.1 mārīcaṃ mānavāstreṇa mohitaṃ dūrato 'nayat /
AgniPur, 7, 12.2 tathetyāha ca tac chrutvā mārīcaṃ prāha vai vraja //
AgniPur, 7, 19.2 rāmo hatvā tu mārīcaṃ dṛṣṭvā lakṣmaṇamabravīt //
Matsyapurāṇa
MPur, 4, 45.1 antardhānas tu mārīcaṃ śikhaṇḍinyāmajījanat /
Viṣṇupurāṇa
ViPur, 4, 4, 87.1 yajñe ca mārīcam iṣuvātāhataṃ samudre cikṣepa //
Bhāgavatapurāṇa
BhāgPur, 3, 14, 8.1 ditir dākṣāyaṇī kṣattar mārīcaṃ kaśyapaṃ patim /
Garuḍapurāṇa
GarPur, 1, 143, 19.1 mṛgarūpaṃ sa mārīcaṃ kṛtvāgre 'tha tridaṇḍadhṛk /
GarPur, 1, 143, 19.2 sītayā prerito rāmo mārīcaṃ nijaghāna ha //
Rājanighaṇṭu
RājNigh, 12, 78.3 kaṅkolaṃ kaṭphalaṃ proktaṃ mārīcaṃ rudrasaṃmitam //