Occurrences

Āpastambaśrautasūtra

Āpastambaśrautasūtra
ĀpŚS, 18, 2, 12.1 paśukāle trīn kratupaśūn upākṛtya mārutīṃ vaśām upākaroti /
ĀpŚS, 18, 7, 7.1 mārutyā avadānīyāni somagrahāṃś cartvigbhya upaharanti /
ĀpŚS, 18, 12, 11.1 prāṅ māhendrāt kṛtvā mādhyaṃdinīyān puroḍāśān nirupya mārutam ekaviṃśatikapālaṃ nirvapati /
ĀpŚS, 18, 15, 2.1 atra vā mārutaṃ nirvapet //
ĀpŚS, 18, 19, 15.1 atra mārutena vaiśvadevyā ca pracarati //
ĀpŚS, 18, 21, 13.2 mārutīṃ pṛśniṃ paṣṭhauhīm //
ĀpŚS, 18, 21, 14.2 upāṃśu mārutyā pracarati //
ĀpŚS, 19, 19, 12.1 aindram ekādaśakapālaṃ nirvapen mārutaṃ saptakapālaṃ grāmakāmaḥ //
ĀpŚS, 19, 19, 13.2 gārhapatye mārutam //
ĀpŚS, 19, 19, 14.2 sāmidhenīṣv anūcyamānāsu mārutam //
ĀpŚS, 19, 19, 15.2 maruto yajeti mārutī yājyā /
ĀpŚS, 19, 19, 15.3 marudbhyo 'nubrūhīti mārutī puronuvākyā /
ĀpŚS, 19, 21, 21.1 mārutī yājyānuvākye kuryāt //
ĀpŚS, 19, 25, 17.1 agnīn anvādhāyāpareṇāhavanīyaṃ dakṣiṇātikramyopaviśya yajamāno mārutam asi marutām oja iti kṛṣṇaṃ vāsaḥ kṛṣṇatūṣaṃ paridhatte //
ĀpŚS, 20, 14, 7.6 pṛśnayo mārutāḥ /
ĀpŚS, 20, 14, 9.2 pṛśnayo mārutāḥ /
ĀpŚS, 20, 23, 11.4 mārutāḥ pārjanyā vā vārṣikāḥ /
ĀpŚS, 22, 25, 4.0 pṛśniḥ paṣṭhauhī māruty ālabhyate //