Occurrences

Kāṭhakasaṃhitā

Kāṭhakasaṃhitā
KS, 3, 6, 41.0 svāhordhvanabhasaṃ mārutaṃ gacchatam //
KS, 10, 11, 38.0 mārutaṃ praiyaṅgavaṃ caruṃ nirvapet pṛśnyā dugdhe sajātakāmaḥ //
KS, 10, 11, 53.0 aindram ekādaśakapālaṃ nirvapen mārutaṃ praiyaṅgavaṃ carum //
KS, 10, 11, 61.0 mārutaṃ saptakapālaṃ nirvaped aindram ekādaśakapālaṃ yaḥ kāmayeta //
KS, 10, 11, 66.0 mārutasya mārutīm anūcyaindryā yajet //
KS, 10, 11, 66.0 mārutasya mārutīm anūcyaindryā yajet //
KS, 10, 11, 67.0 aindrasyaindrīm anūcya mārutyā yajet //
KS, 10, 11, 79.0 mārutaṃ saptakapālaṃ nirvaped yaḥ kṣatriyo viśo jyānyā bibhīyāt //
KS, 11, 1, 1.0 mārutaṃ caruṃ nirvapet //
KS, 11, 1, 6.0 ekaviṃśatir vai mārutā gaṇāḥ //
KS, 11, 4, 26.0 tasya mārutī yājyānuvākye syātāṃ yaḥ kāmayeta //
KS, 11, 10, 58.0 agnaye dhāmacchade śvo 'ṣṭākapālaṃ nirvapen mārutaṃ caruṃ sauryam ekakapālam //
KS, 11, 10, 71.0 athaitā mārutīś catasraḥ pitryās tāsāṃ tisṛbhiḥ pracaranti ny ekāṃ dadhaty ṛco 'nuvākyā yajūṃṣi yājyāḥ //
KS, 14, 9, 28.0 athaiṣā mārutī pṛśnir vaśā //
KS, 14, 9, 31.0 te devā etāṃ mārutīṃ pṛśniṃ vaśām apaśyan //
KS, 15, 4, 17.0 mārutas saptakapālo vaiśyasya grāmaṇyo gṛhe //